Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 770
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७५७ जंबुद्दीवे दीवे णउति महाणईओ भवंतीति मक्खायं । जंबुद्दीवे दीवे भरहेरवएसु वासेसु कइ महाणईओ पण्ण ताओ गोयमा ! चत्तारि महाणईओ पन्नत्ताओ तं जहा-गंगासिंधू रत्तारत्तवई तत्थ णं एगमेगा महाणई चउद्दसहिं सलिलासहस्सेहिं समग्गा पुरथिमपञ्चत्थिमेणं लवणसमुदं समप्पेइ, एवामेव सपुत्वावरेणं जंबुद्दीवे दीवे भरहेर. वएसु वासेसु छप्पण्णं सलिलासहस्सा भवंतीति मक्खायंति। जंबुदीवेणं भंते ! दीवे हेमवयहेरण्णवएसु वासेसु कइ महाणईओ पण्ण. ताओ ? गोयमा ! चत्तारि महाणईओ पन्नत्ताओ तं जहा-रोहिया रोहियंसा सुवण्णकूला रूप्पकूला, तत्थ गं एगमेगा महाणई अट्ठावीसाए अट्ठावीसाए सलिलासहस्सेहिं समग्गा पुरथिमपञ्चत्थिमेणं लवणसमुदं समप्पेइ एवामेव सपुत्वावरेणं जंबुद्दीवे दीवे हेमवयहेरणवएसु बारसु. तरे सलिलासयसहस्से भवंतीति मक्खायं इति । जंबुद्दोवेणं भंते ! दीवे हरिवासरम्मगवासेसु कई महाणईओ पन्नताओ गोयमा ! च तारि महाणईओ पन्नत्ताओ, तं जहा-हरीहरिकंता णरकंता णारिकता, तत्थ णं एगमेगा महाणई छप्पण्णाए२ सलिला सहस्से हिं समग्गा पुरस्थिमपञ्चस्थिमेणं लवणसमुई समप्पेइ, एवामेव सपुवावरेणं जंबुद्दीवें दीवे हरिवासरम्मगवासेसु दोवउवीसा सलिलासयसहस्सा भवतीति मवखायं । जंबुद्दीवेणं भंते । दीवे महाविदेहेवासे कइ महाणईओपन्न ता. ओ गोयमा ! दो महाणईओ पन्नत्ताओतं जहा-सीया य सीओया य तत्थ णं एगमेगा महाणई पंचहिं पंचहिं सलिला सयसहस्से हिं वत्तीसा एव स. लिलासहस्सेहिं समग्गपुरथिमपञ्चस्थिमेणं लवणसमुदं समप्पेइ एवामेव सपुत्वावरेणं जंबुद्दीवेणं दीवे महाविदेहे वासे दस सलिलासयसहस्सा चउसद्धिं च सलिला सहस्सा भवंतीति मक्खायं । जंबुद्दीवेणं भंते! दीवे मंदरस्त पव्वयस्स. दक्षिणेणं केवइया सलिला सयसहस्सा पुरथिमपञ्चस्थिमाभिमुहा लवणसमुदं समति त्ति ? गोयमा ! एगे छण्णउए सलिलासपसहस्से पुरथिमपञ्चस्थिमाभिमुहे लवणसमुदं समतिति, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806