Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 774
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७६१ जोयण' इत्यादि पदार्थ संग्रहवाक्यस्य सूक्ष्मतया लोकानां बोधासंभवेन स्वयमेव सूत्रकारः पश्नोत्तरपद्धत्या विवृणोति तत्रेदं सूत्रम्-'जंबुद्दीवेणं' इत्यादि, 'जंबुद्वीपः खलु भदन्त ! द्वीपः सर्व द्वीपमध्यवर्ती जम्बूद्वीप इत्यर्थः 'भरहप्पमाणमेत्तेहि' भरतप्रमाणमात्रैः भरतस्य भरतक्षेत्रस्य यत् प्रमाणम् षट्कलाधिकषविंशतियोजनाधिक पञ्चशतयोजनानि तदेव मात्रापरिमाणं येषां तानि तथा एवं प्रकारकैः ‘खंडे हि' खण्डैः शकलैः एवं प्रकारेण 'खंडग. णिएणं' खण्डगणितेन-खण्ड संख्यया भरतक्षेत्रस्य यावन्ति खण्डानि तत्प्रमाणेन यदि जम्बूद्वीपस्य विभागाः क्रियन्ते तदा कियन्ति खण्डानि जम्बूद्वीपस्य भवन्तीति । 'केवइयं' कियान् ‘पन्नत्तें' प्रज्ञप्त:-कथित इतिप्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'णउयं खंडसयं खंड गणिएणं पन्नते' नवतं खण्डशतं खण्डगणितेन प्रज्ञप्तः तत्र नवतं नवत्यधिकं खण्डानां शतं खण्डगणितेन जम्बूद्वीपः कथित इति । अयं भावः-भरतक्षेत्रप्रमाणैः खण्डैः नवत्यधिकशतसंखयकैमिलितै जम्बूद्वीपः सपूर्णलक्षप्रमाणो भवति, तत्र दक्षिणोत्तरतः खण्डमीलना पूर्व भाताधिकारे एव कृतेति न पुनरत्रोच्यते तत एव द्रष्टव्यः स्वयं ही प्रश्नोत्तर पद्धति द्वारा अब विषय का प्रतिपादन करते हैं-'जंबुद्दीवे णं भंते ! दीवे भरहप्पमाणमेत्तेहिं खंडेहिं केवइयं खंडगणिएणं पन्नत्ते' इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है कि हे भदन्त ! १ लाख योजन के विस्तारवाले इस जम्बूद्वीप के भरतक्षेत्र विस्तार का बराबर यदि टुकड़े किये जाये तो वे कितने होगें ? भरतक्षेत्र का विस्तार ५२६६. योजन का कहा गया हैं यदि एक लाख योजन के विस्तार वाले जम्बूद्वीप के इतने खण्ड किये जाते है तो वे खण्ड संख्या में कितने होगे ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! उयं खंडसयं खंडगणिएणं पन्नत्ते' हे गौतम ! १ लाख योजन विस्तार वाले जम्बूद्वीप के खंड गणित के अनुसार भरतक्षेत्र प्रमाण टुकडे करने पर १९० टुकडे होगें ५२६,६ को १९० वार मिलाने पर जम्बूद्वीप का १ लाख योजन का विस्तार हो जाता है दक्षिण और उत्तर के खंडो की मिलना-मिलान-पहिले भरत के अधिकार में है-'जंबुद्दीवेणं भंते ! दीवे भरहप्पमाणमेत्तेहिं खंडेहि केवइयं खंडगणिएणं पन्नत्ते' मामा ગૌતમસ્વામીએ પ્રભુને આ પ્રમાણે પ્રશ્ન કર્યો છે કે હે ભદત ! એક લાખ જન જેટલા વિસ્તારવાળા આ જંબુદ્વીપના ભરતક્ષેત્ર વિસ્તાર બરાબર જે કકડાઓ કરવામાં આવે તે તેના કકડા કેટલા થશે? ભરતક્ષેત્રને વિસ્તાર પર૬ જન પ્રમાણ કહેવામાં આવેલ છે. જે એક લાખ જન જેટલા વિસ્તારવાળા જંબદ્વીપના એટલા જ ખંડ કરવામાં આવે તે ते भ31 संध्यामा ८॥ यशे ? अनी पाममा प्रभु ४३ छ-'गोयमा! णउयं खंडसयं खंडगणिपणं पन्नत्ते' हे गौतम ! मे म योन विस्ता२१ दाना मंड - ગણિત મુજબ ભરતક્ષેત્ર પ્રમાણ ખંડે કરીએ તે ૧૯૦ કકડાઓ થશે. પ૨૬ ને ૧૯૦ વખત એકત્ર કરવાથી જંબુદ્વીપને એક લાખ જન પ્રમાણ વિસ્તાર થઈ જાય છે. દક્ષિણ અને ઉત્તરના ખંડની જેડ પહેલાં ભારતના અધિકારમાં કહેવામાં આવી છે એથી હવે તે ज० ९६ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806