Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 773
________________ ७६० जम्बूद्वीपप्रज्ञप्तिसूत्रे सहस्राणि भवन्तीत्याख्यातम् । जम्बूद्वीपे खलु भदन्त ! द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन कियन्ति सलिलाशतसहस्राणि पूर्वपश्चिमाभिमुखानि लवणसमुद्रं समर्पति ? गौतम ! एकं षण्णवति सलिलाशतसहस्रं पूर्वपश्चिमाभिमुखं लवणसमुद्रं समर्पयति, जम्बूद्वीपे खलु भदन्त ! द्वीपे मन्दरस्य पर्वतस्योत्तरेण कियन्ति सलिलाशतसहस्राणि पूर्वपश्चिमाभिमुखानि लवणसमुद्रं समर्पयन्ति ? गौतम! एकं षण्णवति सलिलाशतसहस्रं पूर्वपश्चिमाभिमुखं लवणसमुद्रं समर्पयति । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति ? सलिलाशतसहस्राणि पूर्वाभिमुखानि लवणसमुद्रं समर्पयन्ति ? गौतम ! सप्त सलिलाशतसहस्राणि अष्टाविंशतिश्च सहस्राणि पूर्वाभिमुखानि लवणसमुद्रं समर्पयन्ति, जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति सलिलाशतसहस्राणि पश्चिमाभिमुखानि लवणसमुद्रं समर्पयन्ति ? गौतम ! सप्तसलिलाशतसहस्राणि अष्टाविंशतिश्च सहस्राणि लवणसमुद्रं समर्पयन्ति, एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे चतुर्दश सलिलाशत. सहस्राणि षट्पञ्चाशत् सहस्राणि भवन्तीत्याख्यातम् ॥ सू०२॥ ____टीका-'खंडा' खण्डम्-शकलम् 'जोयण' योजनम् 'वासा' वर्षाणि भरतादीनि 'पव्वय' पर्वतः-मन्दरादिः 'कूडाय' कूटानि-गिरिशिखराणि 'तित्थ' तीर्थ मागधादिकम् 'सेढीयो' श्रेणयो विद्याधरादीनाम् 'विजय' विजयश्चक्रवर्तिनाम् 'दह' हृदः 'सलिलाओ' सलिला: नधः १० 'पिंडए होइ संगहणी' पिण्डके-समुदाये भवति संग्रहणी एते खण्डादयः पदार्थाः, अत्र षष्ठे-वक्षस्कारे प्रतिपादिता दशपदार्था दश द्वाररूपेण भवेयुस्तेषामयं संग्रह इति । 'खंडा 'जंबुद्दीवेणं भंते ! दीवे भरहप्पमाणमे हिं' इत्यादि । टीकार्थ-इस छठे वक्षस्कार में जो विषय प्रतिपादित किया जाने वाला है इसकी यह संग्रह कारिणी गाथा है-इसके द्वारा यह प्रकट किया गया है-कि, खण्ड द्वार से, योजन द्वार से भरतादिरूप वर्ष द्वार से मन्दरादिरूप पर्वत द्वारसे तीरशिखररूप कूट द्वार से मगधादिरूप तीयद्वार से विद्याधरों के श्रेणी द्वार से, चक्रवर्तियों के विजय द्वार से, हृदद्वार से एवं नदी रूप सलिला द्वार से' इस छठे वक्षस्कार में ये दश पदार्थ प्रतिपादित किये जायेंगे । पदार्थ संग्रह वाक्य सूक्ष्म रूप होता है अतः उससे स्पष्ट बोध नहीं होता है अतः सूत्रकार 'जंबुद्दीवेणं भंते ! दीवे भरहप्पमाणमे तेहि' इत्यादि ટીકાર્થ-આ છઠ્ઠા વક્ષસ્કારમાં જે વિષયનું પ્રતિપાદન કરવામાં આવેલું છે, તેની આ સંગ્રહકારિણી ગાથા છે. એના વડે આ વાત પ્રકટ કરવામાં આવી છે કે ખેડદ્વારથી, યોજનાદ્વારથી, ભરતાદિ રૂ૫ વર્ષઢારથી, મન્દરાદિ રૂપ પર્વતદ્વારથી, તશિખર રૂ૫ ફૂટદ્વાર, મગધાદિ રૂપ તીર્થદ્વારથી, વિદ્યાધરની શ્રેણી દ્રારથી ચક્રવતિઓના વિજયદ્વારથી, હુદદ્વારથી તેમજ નદી રૂપ સલિલકારથી–“આ છઠ્ઠા વક્ષસ્કારમાં એ દશ પદાર્થોનું પ્રતિપાદન કરવામાં આવ્યું છે. પદાર્થ સંગ્રહવાક્ય સૂમ રૂપમાં હોય છે. એથી એનાથી સ્પષ્ટ જ્ઞાન થતું નથી. માટે સૂત્રકાર સ્વયં પ્રશ્નોત્તર પદ્ધતિ વડે હવે વિષયનું પ્રતિપાદન કરે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806