Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 756
________________ ७४३ प्रकाशिका टीका - पञ्चमवक्षस्कारः सू. १२ शकस्य भगवतो जन्मपुर प्रयाणम् यौवनलावण्यानि च सुभगयौवनलावण्यानि रूपाणि यत्र तानि तथाभूतानि पदव्यत्यय आर्षत्वात् च, समुच्चये भगवतः तीर्थङ्करस्य जन्मभवने संहर आनयेत्यर्थः ' साहरिता' संहत्य आनीय 'एयमाणतिअं पच्चष्पिणाहि' एतामाज्ञप्तिकां मदीयायां प्रत्यर्पय । समर्पय 'तरण से वेसमणे देवे सक्के णं जाव विणणं वयणं पडिसुणेइ' ततः खलु स वैश्रवणो देवः शक्रेण यावद्विनयेन वचनं प्रतिशृणोति स्वीकरोति अत्र यावत्पदात् 'देविंदेणं देवरण्णा एवं बुत्ते समाणे हट्ट चित्तमाणंदिए एवं देवो तहत्ति आणाए' देवेन्द्रेण देवराजेन एवमुक्तः सन् हृष्ट तुष्ट चित्तानन्दितः, एवं देव तथाऽस्तु आज्ञाया इति ग्राह्यम् । 'पडिणित्ता' प्रतिश्रुत्य, स्वीकृत्य 'जंभ देवे सहावेइ' जृम्भकान् देवान् तिर्यग्लोके वैताढ्य द्वितीय श्रेणिवासित्वेन तिर्यग्लोकगत निधानादिवेदिनः, शब्दयति, आह्वयति 'सद्दावित्ता' शब्दयित्वा, आहूय ' एवं वयासी' एवम् उक्तप्रकारेण, अवादीत् उक्तवान स वैश्रमणः किमुक्तवान् तत्राह 'खिप्पामेव' इत्यादि 'खिप्पामेव भो देवाणुप्पिया !" क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रियाः ! वत्तीसं हिरण्णकोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरह' द्वात्रिंशतं टियों को, ३२ नन्दों कों वृत लोहासनों को, एवं ३२ भद्रासनों को, कि जिनका रूप बडा सुन्दर चमकीला हो भगवान् तीर्थंकर के जन्म भवन में लाओस्थापित करो एवं इन सबकी स्थापना करके फिर मेरी आज्ञाकी पूर्ति हो जाने की खबर मुझे दो 'तएण से वेसमणे देवे सक्केणं जाव विणणं वयणं पडिसुणेड़ पडिणिता जंभए देवे सहावेइ सद्दाविता एवं वयासि खिप्पामेव भो देवाणुपिया ! बत्तीसं हिरण्ण कोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरइ' जब शक्र ने वैश्रमण से ऐसा कहा तब वह वैश्रमण बहुत अधिक आनंदित चित्तवान् हुआ और विनय के साथ उसने अपने स्वामी के वचनों को स्वीकार कर लिया इसके बाद उसने जृम्भक देवों को बुलाया और उसने ऐसा कहा कि हे देवानुप्रियो ! तुम ३२ हिरण्य कोटियों को यावत् भगवान् तीर्थकर के जन्मभवन में पहुचाओ यहां यावत्पद से 'देविदेणं देवरण्णा જેએ અતીવ સુદર અને ચમકતા હાય, ભગવાન તીર્થંકરના જન્મભવનમાં લાવા-સ્થાપિત કરો. અને એ સની સ્થાપના કરીને પછી આજ્ઞા પૂરી કરવામાં આવી છે એની મને अमर या. 'तणं से वेसमणे देवे सक्केणं जाव विणणं वयणं पडिसुणेइ पडिणिता जंभए देवे सदावेइ सहावेता एवं वयासि खिप्पामेव भो देवाणुप्पिया ! बतीसं हिरण्णकोडीओ जाव भगवओ तित्थयरस जम्मणभवणं साहरह' न्यारे शडे वैश्रमाने या प्रमाणे मृधुं त्यारे તે વૈશ્રમણ ખૂબજ અધિક આનદિત ચિત્તવાળા થયા અને વિનય પૂર્વક તેણે પોતાના સ્વામીની આજ્ઞાને-સ્વીકાર કરી લીધી. ત્યાર બાદ તેણે 'ભક ઢુવાને ખેલાવ્યા અને તે વેને તેણે આ પ્રમાણે કહ્યું-કે હૈ દેવાનુ પ્રિયે! તમે ૩૨ હિરણ્ય કાર્ટિને યાવત लगवान् तीर्थ १२ना भन्भ लवनभां भूडी हो. यहीं यावत् पद्दथी 'देवि देणं देवरण्णा एवं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806