Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 755
________________ ७४२ जम्बूद्वीपप्रज्ञप्तिसूत्रे झुम्बनतां प्रापिताः हारार्द्धहाराथ परिकर झुम्बनकतां प्रापिता इति 'तण्णं भगवं तित्थयरे अणिमिसाए दिट्ठीए देहमाणे देहमाणे सुहं सुहेणं अभिरममाणे २ चिट्ठइ' तं पूर्वोक्तं खलु भगवान् तीर्थङ्करः, अनिमिषया निर्निमिषया दृष्ट्या अत्यादरपूर्वकदृष्टया पश्यन् पश्यन् प्रेक्षमाणः प्रेक्षमाणः, सुखं सुखेन अभिरममाणः :- रतिं कुर्वस्तिष्ठति 'तपणं से सक्के देविंदे देवराया वेसमणं देवं सदावेइ' ततः तदनन्तरं खलु स शक्रो देवेन्द्रो देवराजो वैश्रवणम् - उत्तर दिक्पालं देवं शब्दयति आह्वयति 'सद्दावित्ता' शब्दयित्वा, आहूय एवं वयासी' एवम् उक्तप्रकारेण - अवादीत् उक्तवान् किमुक्तवान् - तत्राह 'खिप्पामेव' इत्यादि 'खिप्पामेव भो देवाणुपिया ! क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रिय ! 'वत्तीसं हिरण्णकोडीओ वत्तीसं सुवण्ण कोडीओबत्तीसं दारं वत्ती भदाई सुभगे सुभगरूवजुय्वणलावण्णेअ भगवओ तित्थयरस्स जम्मणभवणंसि साहराहि' द्वात्रिंशतं हिरण्यकोटीः, रजतकोटीः, द्वात्रिंशतं सुवर्णकोटी: द्वात्रिंशतं नन्दानिवृत्त लोहासनानि द्वात्रिंशतम् भद्राणि भद्रासनानि सुभगानि शोभनानि सुभगरूपअर्थात् झुनझुने से युक्त था सुवर्ण के वरकों से मण्डित था एवं अनेक मणियों तथा रत्नों से निर्मित विविध हारों से अर्ध हारों से उपशोभित समुदायवाला था उसे भगवान् तीर्थकर के ऊपर तने हुए चंदोवा में लटका दिया 'तण्णं भगवं तित्थयरे अणिमिसाए दिट्ठीए देहमाणे २ सुहं सुहेणं अभिरममाणे २ चिट्ठा' भगवान् तीर्थकर इस झुम्बनक युक्त श्री दामगण्ड को अनिमिष दृष्टि से देखते देखते सुखपूर्वक आनन्द के साथ खेलते रहते 'तएण से सक्के देविंदे देवराया वेसमणं देवं सद्दावेइ' इसके बाद देवेन्द्र देवराज शक्र ने वैश्रमण कुबेरको बुलाया सद्दावित्ता एवं वयासी' और बुलाकर के उससे ऐसा कहा - 'खिप्पामेव भो देवाणुविआ ! बत्तीसं हिरण्णकोडीओ बतीसं सुवण्णकोडीओ बतीसं भाई सुभगे सुभगरूवजुव्वणलावण्णे अ भगवओ तित्थयरस्स जम्मणभवणंसि साहराहि' हे देवानुप्रिय ! तुम शीघ्र ही ३२ हिरण्यकोटियों को, ३२ सुवर्णकोમડિત હતુ. એવુ... અનેક મણિએર્થી તેમજ રત્નાથી નિર્મિત વિવિધ હારાથી, અહારાથી, ઉપશે।ભિત સમુદાય યુક્ત હતુ. તેને ભગવાન તીર્થંકરની ઉપર તાણવામાં આવેલા ચંદરवाभा सटवी हीधु 'तण्णं भगवं तित्थयरे अणिमिसाए दिट्ठीए देहमाणे २ सुहं सुहेणं अभिरममाणे २ चिट्ठs' लगवान् तीर्थ २ ते जुन युक्त श्री हाम मंडने व्यनिभिष दृष्टिथी तां तां सुख पूर्व मानह साथै रमता रहेता 'तएणं से सक्के देविंदे देवराया समणं देवे सहावेइ' त्यार माह हेवेन्द्र हेवरा शडे वैश्रमण मुमेरने मोझाल्या. 'सद्दावित्ता एवं वयासी' अने मोसावीने तेने या प्रमाणे धुं - 'खिप्पामेव भो देवाणुपिआ बतीसं हिरण्णकोडीओ बत्तीसं सुवण्णकोडोओ बत्तीसं भद्दाई सुभगे सुभगरुवजुव्वणलावण्णे अभगओ त्रिस्स जम्मणभवणंसि साहराहि' हे हेवानुप्रिय ! तमे शीघ्र ३२ हिरएयोटिએને, ૭૨ સુવણ કાઢિઓને, ૩૨ નન્દાને-તૃત લેાહાસનાને તેમજ ૩૨ ભદ્રાસનાને કે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806