Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 754
________________ प्रकाशिका टीका - पञ्चमवक्षस्कारः सू. १२ शकस्य भगवतो जन्मपुर प्रयाणम् प्रतिसंहृत्य 'ओसोवणिं पडिसाहर ' अवस्वापिनीं प्रतिसंहरति दिव्यनिद्रां प्रतिसंहतीत्यर्थः, 'पडिसा हरित्ता' प्रतिसंहृत्य 'एगं महं खोमजुअलं कुंडलजुअलं च भगवओ तित्थयरस्स उस्सीसगमूले ठवे ' एकं महत् क्षोमयुगलं - क्षोमयोः दुकूलयोर्युगलं कुण्डलयुगलं च भगवस्तीर्थङ्करस्योच्छीर्षकमूले स्थापयति स्कन्धद्वयभागे क्षोमयुगलं तत् उपरि देशे कर्णद्वयमूले कुण्डलयुगलं च स्थायतीत्यर्य: 'ठवित्ता' स्थापयित्वा ' एगं महं सिरिदामगंडं तवणिज्जलंबूसगं सुवण्णपयरग मंडियं णाणामणिरयण विविहहारद्धहार उवसोहिअसमुदयं भगवओ तित्थयरस्स उल्लोअंसि निक्खिवई' एकं महान्तं श्रीदामगण्डम् - श्री दाम्नां शोभावशाद्विशिष्ट चित्ररत्नमालानां गण्डं - गोलं वृत्ताकारत्वात् इति श्री दामगण्डम् पद्वाश्री दामगण्डम् - श्रीदामसमूहं भगवतस्तीर्थङ्करस्य उल्लोचे निक्षिपति - वलम्बयति, इत्यग्रेऽन्वयः, तथा तपनीयलम्बूषकम् तत्र तपनीयलम्बूषकम् कन्दुकसदृशगोलाकार सुवर्णालङ्कारविशेषस्तम् तथा सुवर्णप्रतरक - मण्डितं नानामणिरत्नहारार्द्धहारोपशोभितसमुदयम् नानामणिरत्नानां हारा, अर्द्धहाराश्व तैरुपशोभितः समुदयः, परिकरो यस्य स तथा भूतस्तं भगवतस्तीर्थंकरस्योल्लोचे निःक्षिपति इति - अयमर्थः, श्रीमत्योरत्नमालास्तथाग्नथयित्वा गोलाकारेण कृता यथा चन्द्रगोपके मध्यरख दिया था उसे प्रति संहरित कर दिया मिटा दिया - संकुचित कर लिया 'साहसाहरिता ओसोवाणि पंडिसाहरइ, पडिसाहरित्ता एवं महं खोमजुअलं कुंडलजुअलं च भगवओ तित्थयरस्स उस्सीसगमूले ठवेइ ठविसा एवं महं सिरिदामगंडं तवणिज्जलंबूसगं सुवण्णपयरगमंडिअं णाणा मणिरयणविविहहारद्धहारउवसोभिअसमुदयं भगवओ तित्थयरस्स उल्लोयंसि णिक्खमइ' जिन प्रतिकृति को प्रतिसंहरित करके माता के निद्रा को भी प्रतिसंहरित कर दिया निद्रा को प्रतिसंहरित करके फिर उसने भगवान् तीर्थंकर के शिरहाने - पर एक बडा क्षोमयुगल और कुण्डलयुगल रख दिया इन्हें रखकर फिर उसने एक श्री दामगण्ड या श्री दामकाण्ड जो कि तपनीयसुवर्ण के झुमनक से ७४१ આવીને તેણે ભગવાન તીર્થંકરને માતાની પાસે મૂકી દીધા અને જે તીર્થંકરના અનુરૂપ ખીજું રૂપ બનાવીને તેમની પાસે મૂકયૂ હતું તેનું પ્રતિસ હરણ કરી सीधु-भटाडी हीधु-तेनु संयन अरी सीधु 'पडिसाहरित्ता ओसोवणि पडिसाहरइ पडिसाहरिता एगं महं खोमजुअलं कुंडलजुअलंच भगवओ तित्थयरस्स उस्सी सगमूले ठवे ठवित्ता एवं महं सिरिदामगंडं तवणिज्जलंबूसगं सुवण्णपयरग मंडिअ णाणा मणिरयणविविहहारद्धहारज्वसोभिअसमुदयं भगवओ तित्थयरस्स उल्लोयंसि णिक्खमइ' दिन પ્રતિકૃતિને પ્રતિસ’હરિત કરીને માતાની નિદ્રાને પણ પ્રતિસ હરિત કરી દીધી. નિદ્રાને પ્રતિસંહરિત કરીને પછી તેણે ભગવાન્ તીર્થંકરના એશિકા તરફ એક ક્ષામ યુગલ અને કુંડળ યુગલ મૂકી દીધાં. ત્યાર બાદ તેણે એક શ્રી દામગ’ડ અથવા શ્રી દામ કાંડ કે જે તપનીય સુવણના ઝુમનથી એટલે કે ઝુનઝુનાથી યુક્ત હતુ. સુવર્ણ ના વર્ષોંથી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806