Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 757
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे हिरण्यकोटीविद् भगवतस्तीर्थङ्करस्य जन्मभवने संहरत आनयत अत्र यावत्पदात् द्वात्रिंशतं सुवर्णकोटीः द्वात्रिंशतं नन्दानि द्वात्रिंशतं भद्राणि सुभगानि सुभगरूपयौवनलावण्यानि इति ग्राह्यम्, एषामर्थः, अनन्तरोक्तरीत्या बोध्यः 'साहरित्ता' 'संहृत्य, आनीय 'एयमाणत्तिय पच्चप्पिणह' एतामाज्ञप्तिको प्रत्यर्पयत समर्पयत । 'तएणं ते जंभगा देवा वेसमणेणं देवेणं एवं वुत्ता समाणा हहतुट्ट जाव खिप्पामेव बत्तीसं हिरण्णकोडीओ जाव भगवो तित्थयरस्स जम्मणभवणंसि साहरंति' ततः वैश्रमणस्याज्ञानन्तरं खलु ते जृम्भका देवा वैश्रवणेन देवेन एवम् उक्तप्रकारेण उक्ताः, आदिष्टाः सन्तो हृष्ट तुष्ट यावत् क्षिप्रमेव द्वात्रिंशतं हिरण्यकोटी यावद् च भगवतस्तीर्थङ्करस्य जन्मभवने संहरन्ति, आनयन्ति, अत्र प्रथमयावत्पदात् चित्तानन्दिताः, प्रीतिमनसः, परमसौमनस्यिता, हर्षवशविसर्पद् हृदया इति ग्राह्यम् द्वितीय यावत्पदात् च द्वात्रिंशतं सुवर्णकोटो द्वात्रिंशतं नन्दानि द्वात्रिंशतं भद्राणि सुभगानि सुभगयौवनलाव. ण्यरूपाणि चेतिग्राह्यम् 'साहरित्ता' संहत्य, आनीय 'जेणेव वेसमणे देवे तेणेव जाव पच्चप्पिणति' यत्रैव वैश्रमणो देवस्तत्रैव यावत्प्रत्यर्पयन्ति समर्पयन्ति ते जृम्भका देवाः, अत्र यावत्पदात् तत्रैव, उपागच्छन्ति, उपागत्य वैश्रमणाय उक्तप्रकारामाज्ञाप्तकामिति ग्राह्यम् 'तएणं से एवं वुत्ते समाणे हद्वतुट्ठ चित्त माणदिए एवं देवो तहत्ति आणाए' इस पाठका संग्रह हुआ है 'साहरित्ता एयमाणत्तियं पच्चरिषणह' पहुंचाकर फिर हमें खबर दो 'तएणं ते जंभया देवा वेसमणेणं देवेणं एवंवुत्ता समाणा हहत जाव खिप्पामेव हिरण कोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरंति' इसके बाद वैश्रमण द्वारा कहे गये वे मुंभक देव बहुत ही अधिक हर्षित एवं संतुष्ट चित्त हुए और यावत् उन्हों ने बहुत शीघ्र ३२ हिरण्य कोटियों आदिकों को भगवान् तीर्थकर के जन्मभवन में पहुंचा दिया 'साहरित्ता जेणेव वे समणे देवे तेणेव जाव पच्चप्पिणंति' पहुंचा देने के बाद फिर वे जहां वैश्रमण देव थे वहां गये और वहां जाकर उन्हों ने इसकी खवर उन्हें दी 'तएणं से वेस माणे देवे जेणेव सक्के देविंदे देवराया जाव पच्चप्पिणई' तदनन्तर वह वैश्रमण वुत्ते समाणे हळूतुटु चित्तमाणदिए एवं देवो तहत्ति आणाए' मा ५४ सहीत थोछ. 'साहरित्ता एयमाणत्तियं पच्चांप्पणह' पायाच्या पछी अभनेते समधी सम२ मा 'त एणं ते जंभया देवा वेसमणेणं देवेणं एवं वुत्ता समाणा हट्ट तु जाव खिप्पामेव हिरण्णकोडी. ओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरंति' त्या२ १६ वैश्रभर पडे वामी આવેલા તે જંભક દેવે બહુજ અધિક હર્ષિત તેમજ સંતુષ્ટ ચિત્તવાળા થયા અને યાવત તેમણે બહુજ શીધ્ર ૩૨ હિરણ્ય કોટિઓ વગેરેને ભગવાન તીર્થકરના જમ ભવનમાં स्थापित प्रा. 'साहरित्ता जेणेव वेसमणे देवे तेणेव जाव पच्चप्पिणंति' पयाडी पछी ते જ્યાં વૈશ્રમણ દેવ હતાં ત્યા ગયા અને ત્યાં જઈને તેમણે તે અંગેની તેમને ખબર આપી. 'तएणं से वेसमणे देवे जेणेव सक्के देविंदे देवराया जाव पच्चप्पिणइ' तत्पश्चात् ते वैश्रभर જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806