Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 766
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू.१ जम्बूद्वीपचरमप्रदेशस्वरूपनिरूपणम् ७५३ लवणसमुद्रमीमावर्तित्वात् न खलु ते लवणसमुद्रसीमानमतिक्रम्य जम्बूद्वीपसीमानं स्पृशन्ति किन्तु लवणसमुद्रसीमागता एव जम्बूद्वीपस्पृष्टा स्तेन तटस्थतया संस्पर्शननवनात् तर्जन्या संस्पृष्टा ज्येष्ठागुलिरिव स्व व्यपदेशं लभते इति ॥ अनन्तरपूर्वसूत्रे जम्बूद्वीपलवणसमुद्रयोः परस्परं व्यवहाराभावः कथितः सम्प्रति-जम्बूद्वीपलवणसमुद्रयोरेव जीवानां परस्परमुत्पत्य आधारतां प्रष्टुमाह-'जंबुद्दीवेणं भंते ! जीवा' इत्यादि, जंबुद्दीवेणं भंते ! जीवा' जम्बूद्वीपे खलु भदन्त ! जीवाः ‘उद्दाइत्ता उदाइत्ता' उद्राय उद्राय मृत्वा मृत्वा 'लवणसमुद्दे पञ्चायति' लवणसमुद्रे प्रत्यायान्ति'-समागच्छन्ति हे भदन्त ! जम्बूद्वीपे वर्तमाना जीवाः स्वकर्मवशात् अत्रैव मृत्वा लवणसमुद्रे समुत्पद्यन्ते किमिति प्रश्नः, भगवानाह-हे गौतम ! 'अत्थेगइया पञ्चायति' अस्त्येकके जीवाः ये जम्बूद्वीपे मृत्वा लवणसमुद्रे प्रत्यायान्तिसमागच्छन्ति समुत्पद्यते इति यावत् 'अत्थेगइया न पञ्चायति' अस्त्येकके न प्रत्यायान्ति, सन्ति तादृशा अपि जीवा ये जम्बूद्वीपे मृत्वा उत्पत्यर्थं लवणसमुद्रे नागच्छति, कथमेवं भवति स्पृष्ट करते हैं ऐसा नहीं हैं कि वे उसकी सीमा को छोडकर उसे स्पृष्ट करते हों इस तरह यहां तक सूत्रकारने जम्बूद्वीप और लवणसमुद्र के चरमप्रदेशों में परस्पर में एक दूसरे के प्रदेश व्यपदेश होने का अभाव प्रकट किया है। अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'जंबुद्दीवे णं भंते जीवा उद्दाइत्ता २' हे भदन्त ! जंबूद्वीप में रहे हए जीव अपनी २ आयु के अन्त में मर करके 'लवणसमुद्दे पच्चायंति' लवणसमुद्र में उत्पन्न होते हैं क्या ? उत्तर में प्रभुश्री कहते हैं-'गोयमा, अत्थेगइया पच्चायंति अत्थेगइया नो पच्चायंति' हे गौतम! कितनेक जीव ऐसे हैं जो जम्बूद्धीप में मरकर लवण समुद्र में जन्मलेते हैं और कितनेक जीव ऐसे भी हैं जो जम्बूद्वीप में मरकर लवण समुद्र में जन्म नहीं लेते हैं- हे भदन्त ! ऐसा किस कारण से होता है कि कितनेक जीव જંબુદ્વિપના કહેવાશે? હે ગૌતમ! તે પ્રદેશે લવણસમુદ્રના જ કહેવાશે, જંબુદ્વિપના નહિ. કેમકે તેઓ તેમની સીમામાંથી આવેલા છે. અને તેઓ ત્યાં જ તેને સ્પર્શે છે. એવું નથી કે તેઓ તેની સીમાને ત્યજીને તેને સ્પર્શતા હોય. આ પ્રમાણે અહીં સુધી સૂત્રકારે જબૂદ્વીપ અને લવણસમુદ્રના ચરમપ્રદેશોમાં પરસ્પરમાં એકબીજાના પ્રદેશના વ્યપદેશ હોવાના અભાવને પ્રકટ કરેલ છે. वे गौतमस्वामी प्रभुने तनाप्रश्न ४२ छ-'जंबुद्दीवे णं भंते ! जीवा उद्दाइता २' હે ભદન્ત ! જંબુદ્વીપમાં આવેલા જ પિતાપિતાના આયુષ્યના અંતમાં મરણ પામીને 'लवणस मुद्दे पच्चायति' शुस समुद्रमा पन थाय छ ? मेन पाममा प्रभु ४३ छ'गोयमा ! अत्थेगइया पच्चायति अत्थेगइया नो पच्चायति' 3 गोतम ! ८।४ । मेवा છે કે જેને જંબુદ્વીપમાં મરીને લવણ સમુદ્રમાં જન્મ લે છે. અને કેટલાક જી એવા પણ છે કે જેઓ જંબુદ્વિપમાં મૃત્યુ પામીને લવણસમુદ્રમાં જન્મ ગ્રહણ કરતા નથી. હે ज ९५ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806