Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 762
________________ ७४९ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू.१ जम्बूद्वीपचरमप्रदेशस्वरूपनिरूपणम् षष्ठोवक्षस्कारः प्रारभ्यते इतः पूर्व जम्बूद्वीपान्तर्वर्तिवस्तु स्वरूपं पृष्टं सम्प्रति जम्बूद्वीपस्यैव चरमप्रदेशस्वरूप प्रश्नयन ह-'जंबुद्दीवस्स णं भंते ! दीवस्स पएसा' इत्यादि, __ मूलम्-जंबुद्दीवस्स णं भंते ! दीवस्त पएसा लवणसमुदं पुट्टा ? हंत पुटा ! ते णं भंते ! किं जंबुद्दीवे दीवे लवणसमुद्दे ? गोयमा ! जंबुद्दीवे णं दीवे णो खलु लवणसमुद्दे, एवं लवणसमुदस्स वि पएसा जंबुद्दीवे पुटा भाणियव्वा इति । जंबुद्दीवे णं भंते ! दीवे जीवा उदाइत्ता उद्दाइ ता लवणसमुद्दे पञ्चायंति, अत्थेगइया पञ्चायति अत्थेगइया नो पञ्चायंति, एवं लवणस्स वि जंबुद्दीवे दीवे णेयव्वं इति ॥सू० १॥ ___ छाया-जम्बूद्वीपस्य खलु भदन्त ! द्वीपस्य प्रदेशा लवणसमुद्रं स्पृष्टा ? हन्त स्पृष्टाः ? ते खलु भदन्त ! किं जम्बूद्वीपे द्वीपे लवणसमुद्रं ? गौतम ! जम्बूद्वीपे खलु द्वीपे नो खलु लवणसमुद्रे, एवं लवणसमुद्रस्यापि प्रदेशाः जम्बूद्वीपे स्पृष्टा भणितव्याः । जम्बूद्वीपे खलु भदन्त ! द्वीपे जीवा उद्रायोद्राय लवणसमुद्रं प्रत्यायान्ति-अस्त्येककाः प्रत्यायान्ति, अस्त्येकका नो प्रत्यायान्ति एवं लवणस्यापि जम्बूद्वीपे द्वीपे नेतब्यम् ॥ सू० १॥ टीका-'जंबुद्दीवस्स णं भंते ! दीवस्स' जम्बूद्वीपस्य खलु भदन्त ! द्वीपस्य सर्वद्वीपमध्यवर्तिनो द्वीपस्येत्यर्थः 'पएसा' प्रदेशाः जम्बूद्वीपसंवन्धिनश्चरमप्रदेशाः, अत्र प्रदेशा इति कथनेन लवणसमुद्र संबन्धसहचारात् चरमा एव प्रदेशा ज्ञातव्याः अन्यथा-जम्बूद्वीप वक्षस्कार छट्ठा यहां से पहिले जम्बूदीपान्तर्वर्ती वस्तुका स्वरूप पूछा अब जम्बूद्वीप के ही चरमप्रदेशका स्वरूप पूछने के निमित गौतमस्वामी प्रभु से ऐसा प्रश्न करते हैं। 'जंबुद्दीवस्स णं भंते ! दीवस्स' इत्यादि । टोकार्थ-'जंबुद्दीवस्स णं भते ! दीवस्स, हे भदन्त ! जंबूदीप नामके द्वीप के 'पएसा' चरमप्रदेश क्या 'लवणसमुदं पुढा' लवण समुद्रको छूते हैं ? यहां प्रदेश. पद से जो चरमप्रदेश ग्रहीत हुए हैं वे लवण समुद्र के सहचार से ग्रहीत हुए વક્ષસ્કાર ૬ પ્રારંભ આ પૂર્વે જખૂઢીપાન્તર્વતી વસ્તુ-સ્વરૂપ વિશે પૃચ્છા કરવામાં આવી હવે જબ્બે દ્વીપનાજ ચરમપ્રદેશના રવરૂપ વિશે જાણવા માટે ગૌતમસ્વામી પ્રભુને એ પ્રશ્ન કરે છે'जंबुद्दीवस्स णं भंते ! दीवस्स' इत्यादि' ट11५-'जंबुद्दीवस्स णं भंते ! दीवस्स' : महन्त ! स्मूदी५ नाम दीपना 'पएसा' प्रश। शु 'लवणसमुदं पुट्ठा' स समुदने ३५शे छ ? २ प्रदेश ५४थी २ यमा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806