________________
७४९
प्रकाशिका टीका-षष्ठोवक्षस्कारः सू.१ जम्बूद्वीपचरमप्रदेशस्वरूपनिरूपणम्
षष्ठोवक्षस्कारः प्रारभ्यते इतः पूर्व जम्बूद्वीपान्तर्वर्तिवस्तु स्वरूपं पृष्टं सम्प्रति जम्बूद्वीपस्यैव चरमप्रदेशस्वरूप प्रश्नयन ह-'जंबुद्दीवस्स णं भंते ! दीवस्स पएसा' इत्यादि,
__ मूलम्-जंबुद्दीवस्स णं भंते ! दीवस्त पएसा लवणसमुदं पुट्टा ? हंत पुटा ! ते णं भंते ! किं जंबुद्दीवे दीवे लवणसमुद्दे ? गोयमा ! जंबुद्दीवे णं दीवे णो खलु लवणसमुद्दे, एवं लवणसमुदस्स वि पएसा जंबुद्दीवे पुटा भाणियव्वा इति । जंबुद्दीवे णं भंते ! दीवे जीवा उदाइत्ता उद्दाइ ता लवणसमुद्दे पञ्चायंति, अत्थेगइया पञ्चायति अत्थेगइया नो पञ्चायंति, एवं लवणस्स वि जंबुद्दीवे दीवे णेयव्वं इति ॥सू० १॥ ___ छाया-जम्बूद्वीपस्य खलु भदन्त ! द्वीपस्य प्रदेशा लवणसमुद्रं स्पृष्टा ? हन्त स्पृष्टाः ? ते खलु भदन्त ! किं जम्बूद्वीपे द्वीपे लवणसमुद्रं ? गौतम ! जम्बूद्वीपे खलु द्वीपे नो खलु लवणसमुद्रे, एवं लवणसमुद्रस्यापि प्रदेशाः जम्बूद्वीपे स्पृष्टा भणितव्याः । जम्बूद्वीपे खलु भदन्त ! द्वीपे जीवा उद्रायोद्राय लवणसमुद्रं प्रत्यायान्ति-अस्त्येककाः प्रत्यायान्ति, अस्त्येकका नो प्रत्यायान्ति एवं लवणस्यापि जम्बूद्वीपे द्वीपे नेतब्यम् ॥ सू० १॥
टीका-'जंबुद्दीवस्स णं भंते ! दीवस्स' जम्बूद्वीपस्य खलु भदन्त ! द्वीपस्य सर्वद्वीपमध्यवर्तिनो द्वीपस्येत्यर्थः 'पएसा' प्रदेशाः जम्बूद्वीपसंवन्धिनश्चरमप्रदेशाः, अत्र प्रदेशा इति कथनेन लवणसमुद्र संबन्धसहचारात् चरमा एव प्रदेशा ज्ञातव्याः अन्यथा-जम्बूद्वीप
वक्षस्कार छट्ठा यहां से पहिले जम्बूदीपान्तर्वर्ती वस्तुका स्वरूप पूछा अब जम्बूद्वीप के ही चरमप्रदेशका स्वरूप पूछने के निमित गौतमस्वामी प्रभु से ऐसा प्रश्न करते हैं।
'जंबुद्दीवस्स णं भंते ! दीवस्स' इत्यादि ।
टोकार्थ-'जंबुद्दीवस्स णं भते ! दीवस्स, हे भदन्त ! जंबूदीप नामके द्वीप के 'पएसा' चरमप्रदेश क्या 'लवणसमुदं पुढा' लवण समुद्रको छूते हैं ? यहां प्रदेश. पद से जो चरमप्रदेश ग्रहीत हुए हैं वे लवण समुद्र के सहचार से ग्रहीत हुए
વક્ષસ્કાર ૬ પ્રારંભ આ પૂર્વે જખૂઢીપાન્તર્વતી વસ્તુ-સ્વરૂપ વિશે પૃચ્છા કરવામાં આવી હવે જબ્બે દ્વીપનાજ ચરમપ્રદેશના રવરૂપ વિશે જાણવા માટે ગૌતમસ્વામી પ્રભુને એ પ્રશ્ન કરે છે'जंबुद्दीवस्स णं भंते ! दीवस्स' इत्यादि'
ट11५-'जंबुद्दीवस्स णं भंते ! दीवस्स' : महन्त ! स्मूदी५ नाम दीपना 'पएसा' प्रश। शु 'लवणसमुदं पुट्ठा' स समुदने ३५शे छ ? २ प्रदेश ५४थी २ यमा
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર