Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 761
________________ ७४८ जम्बूद्वीपप्रज्ञप्तिसूत्रे रुक्तविषयप्रत्यर्पणानन्तरं खलु 'ते बहवे भवणवइ वाणमंतर जोइसवेमाणिया देवा भगवओ तित्थयरस्स जम्मणमहिमं करेंति' ते बहवो भवनपति वानव्यन्तर ज्योतिष्क वैमानिकादेवाः, भगवतस्तीर्थङ्करस्य जन्ममहिमानं कुर्वन्ति 'करित्ता' जेणेव णंदीसर दीवे तेणेव ‘उवागच्छंति' यत्रैव नन्दीश्वरवरद्वीपस्तत्रैवोपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'अट्टाहियाओ महामहिमाओ करेंति' अष्टान्हिका महामहिमाः अष्टदिन निर्वत्तीयोत्सव विशेषान् कुर्वन्ति बहु वचनं चात्र सौधर्मेन्द्रादिभिः प्रत्येकं क्रियमाणत्वात् 'करित्ता' कृत्वा जामेव दिसिं पाउब्भूआ तामेव दिसि पडिगया' यस्यामेवदिशि प्रादुर्भूताः, तस्या मेव प्रतिगताः, ते देवाः ॥सू० १२॥ इतिश्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलित-ललितकलापालापकप्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्री-शाहू छत्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य-पदविभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारी जैनाचार्य जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-वतिविरचितायां श्री जम्बूद्वीपसूत्रस्य प्रकाशिकाख्यायां व्याख्यायां पश्चमवक्षस्कारः समाप्तम् ॥५॥ भेज दी 'तएणं ते बहवे भवणवइवाणमंतरजोइसवेमाणिया देवा भगवओ तित्थयरस्स जम्मणमहिमं करे ति, करिता जेणेव गंदीसरे दीवे तेणेव उवागच्छंति' इसके बाद उन सब भवनपति वानव्यन्तर, ज्योतिष्क एवं वैमानिक देवों ने भगवान् तीर्थकर के जन्मकी महिमा की जन्मकी महिमा करके फिर वे जहां पर नन्दीश्वर द्वीप था वहां पर आये 'उवागच्छित्ता अट्टाहियाओ महामहि. माओ करेति करित्ता जामेव दिसिं पाउभूआ तामेव दिसिं पडिगया, वहां आकरके उन्हों ने अष्टान्हिका महोत्सव किया यहां बहुवचन के प्रयोग से सौधर्मेन्द्रादिकों ने सबने यह महामाहोत्सव किया यह सूचित होता है फिर वे जहां से आये थे वही पर वापिस चले गये ॥१२॥ श्री जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालव्रतिविरचित जम्बूद्वीपसूत्र की प्रकाशिका व्याख्या में पंचमवक्षस्कार समाप्त ॥५॥ स्स जम्मणमहिमं करें ति, करिता जेणेव गंदीसरे दीवे तेणेव उवागच्छंति' त्य२ मा त બધા ભવનપતિ વાન વ્યંતર તિષ્ક તેમજ વૈમાનિક દેએ ભગવાન્ તીર્થંકરના જન્મને મહિમા કર્યો. જન્મને મહિમા કરીને પછી તેઓ જ્યાં નંદીશ્વર દ્વીપ હતું, ત્યાં આવ્યા. 'उवागच्छिता अट्टाहियाओ महामहिमाओ करेंति, करिता जामेव दिसिं पाउन्भुआ तामेव दिसिं पडिगया' त्या भावाने तेभए अष्टाहि। महोत्सव संपन्न ये. मी मई. વચનના પ્રગથી સૌધર્મેન્દ્રાદિક સર્વેએ મળીને આ મહોત્સવ કર્યો, આમ સૂચિત થાય છે. પછી તેઓ જ્યાંથી આવ્યા હતા, ત્યાં જ પાછા જતા રહ્યા. તે ૧૨ છે શ્રી જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્ય શ્રી ઘાસીલાલ તિવિરચિત જમ્બુદ્વીપ સવની પ્રકાશિકા વ્યાખ્યાને પાંચમો વક્ષસ્કાર સમાપ્ત. પ છે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806