Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 760
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १२ शकस्य भगवतो जन्मपुरप्रयाणम् ७४७ देवरणो अंतिआओ पडिणिक्खमति' शक्रस्य देवेन्द्रस्य देवराजस्य अन्तिकात् समीपात् प्रतिनिष्क्रामति गच्छन्ति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य 'खिप्पामेव भगवओ तित्थयरस्स जम्मण णगरंसि सिंघाडग जाव एवं क्यासी' क्षिप्रमेव भगवतस्तीर्थङ्करस्य जन्मनगरे शृङ्गाटक यावत् एवम् उक्तपकारेण अवादिषुः, उक्तवन्तः, अत्र यावत्पदात् त्रिकचतुष्क चखरमहापथपथेषु इति ग्राह्यम् किमुक्तवन्तस्तत्राह-'हंदि सुणतु' इत्यादि 'हंदि सुणंतु भवंतो बहवे भवणवइ जाव जेणं देवाणुप्पिया!' हन्त ! श्रृण्वन्तु भवन्तो बहवो भवनपति यावत् यः खलु हे देवानु प्रियाः ! भवतां मध्ये 'तित्थयरस्स जाव फुटउत्तिकट्टु घोसणगं घोसंति, तीर्थङ्करस्य यावत् स्फुटतु-इति कृत्वा, इत्युक्त्वा धोषणं घोषन्ति अत्र यवत्पदात् तीर्थङ्करमातु वोपरि अशुभं मनः प्रधारयति दुष्टं संकल्पयति तस्य आर्यकमञ्जरिकेवमूर्द्धा शतधा इति ग्राह्यम् 'धोसिता' घोषयित्वा 'एअमाणत्ति पच्चप्पिणंति' एताम् शक्रेण निर्दिष्टाम् आज्ञप्तिका शक्राय प्रत्यर्पयन्ति समर्पयन्ति ते-अभियोगिका देवाः 'तरणं' ततः, अभियोगिक देवेदेवराज शक्र की आज्ञा को स्वीकार करके फिर वे उसके पास से वापिस चले आये 'पडिणिक्खमिता खिप्पामेव भगवओ तित्थयरस्स जम्मणणयरंसि सिंघा. डग जाव एवं वयासी-हंदि सुगंतु भवंतो बहवे भवणवइ जाव जेणं देवाणुप्पिया! तित्थयरस्स जाव फुटहीति कट्टु घोसणगं घोसंति' आकर वे फिर बहुत ही जल्दी भगवान् तीर्थकर के जन्मनगरस्थ शृङ्गाटक, त्रिक चतुष्क आदि मार्गों पर आगये और वहां पर इस प्रकार की घोषणा करनेलगे-आप सब भवनपति, वानव्यन्तर, ज्योतिष्क और वैमानिक देव एवं देवियां सुनिये जो कोई तीर्थकर या तीर्थकर की माता के सम्बन्ध में दुष्ट संकल्प करेगा उसका मस्तक आजओ नामक वनस्पति विशेष की मंञ्जरिका के जैसा सौ २ टुकडेवाला हो जायगा 'घोसित्ता एयमाणत्तियं पच्चप्पिणंति' इस प्रकार की घोषणा करके फिर उन्हों ने इसकी गई घोषणा की खबर अपने स्वामी देवेन्द्र देवराज शक के पास तम्या त्यांची माता २. 'पडिणिक्खमित्ता खिप्पामेव भगवओ तित्थययरस्स जम्मणणयरंसि सिंघाडग जाव एवं वयासी-हंदि सुगंतु भवंतो बहवे भवणवइ जाव जेणं देवाणुप्पिया! तित्थयरस्स जाव फुट्टहीति कटु घोसणगं घोसंति' मावीन पछी मती शी भगवान्तीयકરના જન્મ નગર સ્થાન શૃંગાટક, ત્રિક, ચતુષ્ક વગેરે માર્ગો ઉપર તેઓ પહોંચી ગયા અને ત્યાં આ જાતની ઘોષણા કરવા લાગ્યા-આપ સર્વ ભવનપતિ, વાનગૅતર, જ્યોતિષ્ક અને વૈમાનિક દેવ તેમજ દેવીઓ સાંભળે. જે કઈ તીર્થકર કે તીર્થંકરના માતાના સંબંધમાં દુષ્ટ સંકલ્પ કરશે. તેનું માથું આજ નામક વનસ્પતિ વિશેષની મંજરિકાની म से!-से४४.qug 25 शे. 'घोसित्ता एयमाणत्तियं पच्चप्पिणंति' Andनी १९॥ કરીને પછી તેમણે આ ઘોષણા થઈ ગઈ છે, એવી સૂચના સ્વામી દેવેન્દ્ર દેવરાજ શફની पासे भी . 'त एणं ते बहवे भवणवइवाणमंतर जोइस वेमाणिया देवा भगवओ तित्थयर જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806