Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 753
________________ ७४० जम्बूद्वीपप्रज्ञप्तिसूत्रे चउरासीईए सामाणियसाहस्सीहिं जाव अण्णेहिअ भवणवइवाणमन्तर जोइसवेमाणिएहिं देवेहिं देवीहिअ सद्धिं संपडिवुडे' ततः पश्वरूप विकुर्वणानन्तरं खलु स शक्रः चतुरशीत्या सामानिकसहस्त्रै वित् अन्यैश्च भवनपति वानव्यन्तरज्योतिष्कवैमानिकैदेवैर्दवीभिश्च सार्द्ध संपरिवृत्तः युक्तः 'सव्विद्धीए जाव णाइयरवेणं ताए उकिटाए जेणेव भगवओ तित्थयरमाया तेणेव उवागच्छइ' सर्वद्धर्या यावत् नादितरवेण तया उत्कृष्टया दिव्यया देव गत्या व्यतिव्रजन् व्यतिव्रजन् यत्रैव भगवतस्तीर्यङ्करस्य जन्मनगरं यत्रैव च जन्मभवनम् यत्रैव तीर्थङ्करमाता तत्रैवोपागच्छति स शक्रः, अत्र यावत्पदात् सर्वधुत्या सर्वबलेक सर्वसमुदयेन सर्वादरेण सर्वविभूत्या सर्वविभूषया सर्वसंभ्रमेण सर्वपुष्पगन्धमाल्यालङ्कारविभू. षया सर्वदिव्यत्रुटितशब्दसन्निनादेन महत्या ऋद्ध या दुन्दुभिनिघोष इति ग्राह्यम् एषामर्थः, मूलञ्च अस्मिन्नेव वक्षस्कारे चतुर्थसूत्रे द्रष्टव्यम् 'उवागच्छित्ता' उवागत्य 'भगवं तित्थयरं माऊए पासे ठवेइ' भगवन्तं तीर्थङ्करमातुः, पार्श्व स्थापयति, 'ठविता' स्थापयित्वा 'तित्थयपरिरूवगं पडिसाहरइ' तीर्थङ्करप्रतिरूपकं तीर्थङ्करप्रतिविम्बं प्रतिसंहरति पडिसाहरित्ता' सक्के चउरासीईए सामाणिअसाहस्सीहिं जाव अण्णेहिं अभवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि अ सद्धिं संपरिबुडे सव्विड्डीए जाव णाइअरवेणं ताए उक्किट्ठाए जेणेव भगवओ तित्थयरस्स जम्मण णयरे जेणेव जम्मणभवणे जेणेव तित्थयरमाया तेणेव उवागच्छई' इसके बाद वह शक ८४ हजार सामानिक देवों से एवं यावत् अन्य भवनपति वानव्यन्तर एवं ज्योतिष्क देवों से और देवियों से घिरा हुआ होकर अपनी पूर्ण ऋद्धि के साथ साथ यावत् बाजों की तुमुल ध्वनि पुरस्सर उस उत्कृष्टादि विशेषणों वाली गति से चलता हुआ जहां भगवान् तीर्थंकर का जन्म नगर था और उसमें भी जहां तीर्थकर की माता थी वहां आया उवागच्छित्ता भगवं तित्थयरं माऊए पासे ठवेइ ठविता तित्थयरपडिरूवगं पडिसाहरई' वहां आकर के उसने भगवान् तीर्थंकर को माता के पास रख दिया और जो तीर्थकर के अनुरूप दूसरा रूप बनाकर उनके पास हाथमा १धा२९३ ते तेमनी सामे Gो २wो. 'तएणं से सक्के चउरासीए समा. णिअ साहस्सीहिं जाव अण्णेहिं अ भवणवइवाणमंतर जोइस वेमाणिएहिं देवेहिं देवीहिअ सद्धि संपरिबुडे सव्विड्डीए जाव णाइअरवेणं ताए उक्किट्ठाए जेणेव भगवओ तित्थयरस्स जम्मणणयरे जेणेव जम्मणभवणे जेणेव तित्थयरमाया तेणेव उवागच्छइ' त्या२ मा त શક્ર ૮૪ હજાર સામાનિક દેવાથી તેમજ યાવત્ અન્ય ભવનપતિ વાન વ્યંતર તથા તિષ્ઠ દેથી અને દેવીએથી આવૃત થઈને પિતાની પૂર્ણ ત્રાદ્ધિની સાથે-સાથે યાવત્ વાઘોની તુમુલ દવનિ પુરસ્સર તે ઉત્કૃષ્ટાદિ વિશેષણવાળી ગતિથી ચાલતે-ચાલતે જ્યાં ભગવાન તીર્થકરનું જન્મ નગર હતું અને તેમાં પણ જ્યાં તીર્થકરના માતાશ્રી હતાં ત્યાં આવ્યું. 'उवागच्छि ता भगवं तित्थयरं माऊए पासे ठवेइ ठविता तित्थयरपडिरूवगं पडिसाहरइत्या જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806