Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 751
________________ ७३८ जम्बूद्वीपप्रज्ञप्तिसूत्रे वाणमंतरजोइसवेमाणिया देवा भगवओ तित्थयरस्स जम्मणमहिम करेंति करित्ता जेणेव गंदीसरदीवे तेणेव उवागच्छंति उवागच्छित्ता अट्राहियाओ महामहिमाओ करेंति करित्ता जामेव दिसिं पाउभूआ तामेव दिसिं पडिगया ॥सू० १२॥ छाया-ततः खलु स शक्रोदेवेन्द्रो देवराजः पञ्चशक्रान् विकुर्वति विकुर्विता एकः शक्रः भगवन्तं तीर्थङ्करं करतलपुटेन गृह्णति एकः शक्रः, आतपत्रं धरति द्वौ शक्रौ उभयोः पार्श्वयोः चामरोल्क्षेपं कुरुतः, एकः शक्रो वज्रपाणिः पुरतः प्रकर्षति ततः खलु स शक्रः चतुरशीत्या सामानिक सहर्यावदन्यैश्च भवनपति वानव्यन्तरज्योतिष्कवैमानिकैः देवैर्देवीभिश्च सार्द्धसंपरिवृत्तः, सर्वद्धर्या यावन्नादितरवेण तया उत्कृष्टया यत्रैव भगवतस्तीर्थङ्करस्य जन्मनगरं यत्रैव च जन्मभवनं यत्रैव तीर्थकरमाता तत्रोपागच्छति उपागत्य भगवन्तं तीर्थङ्करं मातुः पार्श्व स्थापयति स्थापयित्वा तीर्थङ्करप्रतिरूपकं प्रतिसंहरति प्रतिसंहृत्य एकं महत् क्षोमयुगलं कुण्डलयुगलं च भगवतस्तीर्थङ्करस्य उच्छीर्षकमूले स्थापयति स्थापयित्वा एकं महान्तं श्रीदामगण्डं श्रीदामकाण्डं वा तपनीयलम्बूषकं सुवर्णप्रतरकमण्डितं नानामणिरत्नविविधहाराहारोपशोभितसमुदयं भगवतस्तीर्थङ्करस्य उल्लोचे निक्षिपति तं खलु भगवान् तीर्थङ्करः, अनिमि. षया दृष्टया पश्यन् सुखं सुखेन अभिरममाणस्तिष्टतिः ततः खलु स शक्रो देवेन्द्रो देवराजो वैश्रमण देवं शब्दयति शब्दयिखा एवमवादीत् क्षिप्रमेव भो देवानुप्रिय ! द्वात्रिंशतं हिरण्यकोटी द्वात्रिंशतं सुवर्ण कोटीः द्वात्रिंशतं नन्दानि द्वात्रिंशतं भद्राणि सुभगानि सुभगरूप यौवन लाव. ण्यानि च भगवतस्तीर्थङ्करस्य जन्मभवने संहर संहत्य एतामाज्ञप्तिकां प्रत्यर्पय । ततः खल श्रमणो देवः, शक्रेण यावत्-विनयेन वचन प्रतिशृणोति प्रतिश्रुत्य जृम्भकान देवान् शब्दयति शब्दयित्वा एव मवादीत् क्षिप्रमेव भो देवानुप्रियाः ! द्वात्रिंशतं हिरण्यकोटी:, याव. दभगवतस्तीर्थङ्करस्य जन्मभवने संहरत संहृत्य एतामाज्ञप्तिका प्रत्यपयत । ततः खलु ते जम्भकादेवा वैश्रमणेन देवेन एवमुक्ताः सन्तो हृष्ट तुष्ट यावक्षिप्रमेव द्वात्रिंशतं हिरण्यकोटी: यावत्-च भगवतस्तीर्थङ्करस्य जन्मभवने संहरन्ति संहृत्य यत्रैव वैश्रमणो देवः, तत्रैव यावत् प्रत्यर्पयति । ततः खलु स वैश्रमणो देवो यत्रैव शक्रो देवेन्द्रो देवराजो यावत् प्रत्यर्पयति, ततः खलु स शक्रो देवेन्द्रो देवराजः, आभियोगिकान् देवान् शब्दयति शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! भगवतस्तीर्थंकरस्य जन्मनगरे श्रृङ्गाटक यावन्महापथपथेषु महता शब्देन उदघोषयन्त एवं वदत हन्त ? श्रृण्वन्तु भवन्तो बहवो भवनपति वानव्यन्तरज्योतिष्कवैमानिका देवा देव्यश्च यः खलु देवानुप्रिया ! तीर्थङ्करस्य तीर्थङ्करमातुर्वा अशुभं मनः, प्रधारयति तस्य खल आर्यक मञ्जरिकेव शतधा मूनि स्फुटतु इति कृत्वा घोषणं घोषयत घोषयित्वा एतामाज्ञप्तिका प्रत्यर्पयत इति । ततः खलु ते आभियोगिका देवा यावत् एवं देव इति आज्ञायाः प्रतिश्रृण्वन्ति प्रतिश्रुत्य शक्रस्य देवेन्द्रस्य देवराजस्य अन्तिकात् प्रति જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806