Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 752
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू.१२ शकस्य भगवतो जन्मपुरप्रयाणम् ७३९ निष्कमन्ति निष्क्रम्य क्षिप्रमेव भगवस्तीर्थङ्करस्य जन्मनगरेशृङ्गाटक यावत् एवमवादिषुः हन्त शृण्वन्तु भवन्तो बहवो भवनपति यावत् यो खलु देवानुप्रियाः तीर्थङ्करस्य यावत् स्फुटतु इति कृत्वा घोषणं घोषयन्ति घोषयित्वा एतामाज्ञप्तिको प्रत्यर्पयन्ति, ततः खलु ते बहवो भवनपतिवानव्यन्तरज्योतिष्कवैमानिका देवाः भगवतस्तीर्थङ्करस्य जन्ममहिमानं कुर्वन्ति कृत्वा यत्रैव नन्दीश्वर द्वीप स्तत्रैवोगच्छन्ति उपागत्य अष्टाह्निका महामहिमाः कुर्वन्ति यस्या मेव दिशि प्रादुर्भूतास्तस्या मेव दिशि प्रतिगताः ॥सू०१२॥ ___टीका-'तएणं से सके देविदे देवराया पंचसक्के विउब्वइ' ततः-तीर्थक्करवन्दनाधनन्तरं खलु स शक्रो देवेन्द्रो देवराजः, पञ्चशक्रान् विकुर्वति-स एव शक्रो विकुर्वणाशक्त्या पञ्चधाभवतीत्यर्थः, विउवित्ता' विकुर्वित्वा एकः पञ्चधा भूत्वा तेषु पञ्चसु मध्ये 'एगे सक्के भयवंतित्थयरं करयलपुडे णं गिण्हइ' एकः शक्रो भगवन्तं तीर्थङ्करं करतलपुटेन-करतलयोःउर्वाधोव्यवस्थितयोः पुटम् शुक्तिका संपुटमिवेत्यर्थः, तेन करतलपुटेन गृह्णाति, 'एगे सके पिट्टओ आयवत्तं धरई' एकः शक्रः, तस्य शक्रस्य पृष्टत आतपत्रं छत्रं धरति 'दुवे सक्का उभयो पासिं चामरुक्खेवं करेंति' द्वौ शक्रौ तस्य तीर्थङ्करस्य उभयोः पार्श्वभागे चामरोत्क्षेपं चामरोस्क्षेपणं कुरुतः ‘एगे सक्के वजपाणी पुरओ पगड्डई' एकः शक्रः पुरतः वज्रपाणिः सन् वज्रःप्राणौ हस्ते यस्य स तथा भूतः प्रकर्षति अग्रे प्रवर्तते । इत्यर्थः 'तए णं से सक्के 'तएणं से सक्के देविंदे देवराया पंच सक्के विउच्चइ' इत्यादि' टीकार्थ-इसके बाद उस 'से सक्के देविंदे देवराया' देवेन्द्र देवराज शक ने 'पंच सक्के पांच शकों की 'विउव्वई' विकुर्वणा की-अर्थात् अपने रूपको पांच शकों के रूप में परिणमा लिया इनमें से 'एगे सके भगवं तित्थयरं करयलपुडेणं गिण्हइ' एक शक्र रूपने भगवान् तीर्थकर को अपने करतलपुट से पकडा 'एगे सक्के पिट्ठओ आयवत्तं धरेइ' एक दूसरे शक रूपने उनके ऊपर पीछे खडे होकर छत्र ताना 'दूवे सक्का उभओ पासिं चामरक्खेवं करेंति' दो शक्र रूपों ने दोनों ओर खडे होकर उन पर चमर ढोरे 'एगे सक्के वज्जपाणी पुरओ पगडह' एक शक रूपने हाथमें वज्र ले लिया और वह उनके समक्ष खडा हो गया 'तए णं से 'त एणं से सक्के देविंदे देवराया पंच सक्के' इत्यादि साथ-त्या२ माह ते 'से सक्के देविंदे देवराया' देवेन्द्र १२०१ श 'पंच सक्के' पाय शीना विउव्वई' विए। ४२री. स है पोताना ३५नु पाय शीना ३५मां परिशमन यु. अमांथी 'एरो सक्के भगव तित्थयरं करयलपुडेणं गिण्हइ' से शन ३३ मावान् ताय ४२ने पोताना ४२त पुरमा 6134n 'एगे सक्के पिटुओ आयव तं धरेई' से भी ४ ३५ पा४ मा २हीने तेमनी ५२ छत्र ताएयु. 'दुवे सक्का उभओ पासि चामरुक्खेवं करेंति' शोना ३पी में भगवानना मन्ने वामा २हीन तमनी ७५२ २४२ auया. 'एगे सक्के वज्जवाणी पुरओ पगड्ढई' 23 ॥ ३२ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806