Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 699
________________ ६८६ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे दाओ जाव भरहेरवयाणं मागहाइ तित्थाणं उदगं मट्टिअंच गिण्हति गिणिहत्ता पउमदहाओ दहोअगं उप्पलादीणि एवं सव्वकुलपव्वएसु वट्टवेअद्धेसु सव्वमहद्दहेसु सव्ववासेसु सव्वचकवट्टिविजएसु वनखारपव्वएसु अंतरणइसु विभासिज्जा जाव उत्तरकुरुसु जाव सुदंसणभदसाल. वणे सव्वतुअरे जाव सिद्धत्थएअ गिण्हंति एवं गंदणवणाओ सव्वतुअरे जाव सिद्धत्थएअ सरसं च गोसीसचंदणं दिव्वं च सुमणोदामं गिण्हंति एवं सोमणसपंडगवणाओअ सव्वतुअरे जाव सुमणसदामं ददरमलयसुगंधे य गिण्हंति गिण्हित्ता एगओ मिलंति मिलित्ता जेणेव सामी तेणेव उवागच्छंति उवागच्छित्ता महत्थं जाव तित्थअराभिसेअं उवट्टवेंतित्ति ॥ सू० ९॥ ___ छाया-ततः खलु सोऽच्युतो देवेन्द्रो देवराजो महान् देवाधिपः आभियोगिकान् देवान् शब्दयति शब्दयित्वा, एवमवादीत् क्षिप्तमेव भो देवानुप्रियाः महार्थ महाघ महाह विपुलं तीर्थंकराभिषेकमुपस्थापयत, ततः खलु ते आभियोगिकाः देवाः हृष्ट तुष्ट यावत् प्रतिश्रुत्य उत्तरपौरस्त्यं दिग्भागमपक्रामति अपक्रम्य वैक्रियसमुद्घातेन यावत्समवहत्य अष्टसहस्रं सौवर्णिककलशानाम् एवं रूप्यमयानां मणिमयानां सुवर्णरूप्यमयानां सुवर्णमणिमयानां रूप्यमणिमयानां सुवर्णरूप्यमणिमयानाम् अष्टसहस्रं भौमेयानाम् अष्टसहस्रं चन्दनकलशानाम् एवं भृङ्गाराणाम् आदर्शानां स्थालीनां पात्रीणां सुप्रतिष्ठकानां चित्राणां रत्नकरण्डकानां वातकरकाणां पुष्पचङ्गेरीणाम् एवं यथा सूर्याभस्य सर्वचङ्गेयः सर्वपटलकानि विशेषिततराणि भणितव्यानि सिंहासनच्छत्रचामर तिलसमुद्रक यावत्सर्षपसमुद्रकः तालवृन्तानि यावत् अष्टसहस्रं कद्रुच्छुकानां विकुर्वन्ति विकुर्व्य स्वाभाविकान् वैक्रियांश्च कलशान् यावत् कडुच्छुकांश्च गृहीत्वा यत्रैव क्षीरोदः समुद्रस्तत्रैवागत्य क्षीरोदकं गृह्णन्ति ग्रहीत्वा यानि तत्र उत्पलानि पद्मानि यावत्सहस्रपत्राणि तानि गृह्णन्ति एवं पुष्करोदात् यावत् भरतैरवतयोः मागधादि तीर्थानाम् उदकं मृत्तिकां च गृह्णन्ति गृहीत्वा एवं गङ्गादोनां महानदीनां यावत् क्षुद्रहिमवतः सर्वतुवरान् सर्व पुष्पाणि सर्व गन्धान सर्व माल्यानि यावत् सर्व महौषधीः सिद्धार्थकाश्च गृह्णन्ति गृहीत्वा पद्महदात् द्रहोदकम् उत्पलादीनिच (गृह्णन्ति) एवं सर्व कुलपर्वतेषु वृत्तवैताढये सर्वमहाद्रहेषु सर्ववर्षेषु सर्वचक्रवर्ति विजयेषु वक्षस्कारपर्वतेषु अन्तरनदीषु विभाषेत, यावत् उत्तरकुरुषु यावत् सुदर्शनमद्रशालवने सर्वतुवरान् यावत् सिद्धार्थकांश्च गृह्णन्ति एवं नन्दनवनात् सर्वतुवरान् यावत् सिद्धार्थकांश्च सरसंच गोशीर्षचन्दनं दिव्यंच सुमनो दाम गृह्णन्ति एवं सौमनसपण्डकवनात् सर्वतुवरान् यताव सुमनो दाम दर्दर मलय જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806