Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 728
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १० अच्युतेन्द्रकृततीर्थंकराभिषेकादिनिरूपणम् ७१५ बमस्ति, दीप्यते इति भसः शृङ्गारः शृङ्गाररस : तम् अवति इति भसोस्तम् रतिभावाभिनयेन लाति गृह्णाति इति भसोलो नटः, ततो धर्मर्मिणोरभेदोपचारात् भसोलं नाम नाट्यम्, एतेन शङ्गाररससात्विकभावः सूचितः, इदं सर्व व्याख्यानम् उपलक्षणपरं विज्ञेयम् तेन अत्र सर्वे सात्विकाभावा', अभिनयंविषयीकार्या, एतेन सात्विकीवृत्ति प्रधानं सात्विकाभिनयगर्भितं भसोलं नाम नाय्यम् ॥२९।। अथ त्रिंशत्तममारभटभसोलं नाम नाटयम् इदं च अनन्तरोक्ताभिनयद्वयप्रधानं विज्ञेयम् ॥३०॥ अथैकत्रिंशत्तमम् उत्पातनिपातप्रवृत्तं संकुचितप्रसारितम् रेचक रेचितं भ्रान्तसंभ्रान्तं नाम नाटयम् उत्पातनिपातप्रवतं संकुचितप्रसारितम् रेचकरेचितं भ्रान्तसंभ्रान्तं नाम नाटयम् तत्र उत्पातो हस्तपादादीनामभिनयगत्या ऊर्ध्वक्षेपणं तेषामेवाधः क्षेपणम् निपाततस्ताभ्यां यत्प्रवृत्तम् तत् उत्पातनिपातप्रवृत्तम्, एवम् संकुचितप्रसारितम् हस्तपादयोः संकोचनेन संकुचितम् तयोः प्रसारणेन च प्रसारितम् अभिनयगत्या यत् तत्तथाभूतम् एवं रेचकरेचितम्-रेचिकैः भ्रमरिकामिः रेचितं निष्पन्नं यत्तत्तथाभूतम्, एवं भ्रान्तसंभ्रान्तम् भ्रान्तः भ्रमप्राप्तः स इव यत्र नाटये अद्भूतचरितदर्शनेन पर्षजनः संभ्रान्तः साश्चर्यों भवति तत्तथाभूतम् तदुपचारात् नाटयमपि भ्रान्तसंभ्रान्तम् ॥३१॥ अथ द्वात्रिंशत्तम चरमचरमनाम निबद्धनामकं नाटयम तच्च सूर्याभदेवेन भगवतो वर्द्धमानस्वामिनः पुरतो भगवतश्चरमपूर्व मनुष्यभवचरमदेवलोकभव चरमच्यवनचरमगर्भसंहरण चरमभरतक्षेत्रावसर्पिणीतीर्थकरजलाभिषेकचरमबालभावचरमयौवनचरमकामभोग चरमनिक्रमणचरमतपश्चरणचरमज्ञानोत्पाद चरमतीर्थप्रवर्तन चरमपरिनिर्वाणाभिनयात्मकं भावितम्इहतु यस्य तीर्थकरस्य जन्ममहोत्सवं कुर्वन्ति तच्चरिताभिनयात्मकमुपदर्शयन्ति, यद्यपि अत्रा श्चितरिभितारभटभसोलेषु चतुर्षु मूलभेदेषु गृहीतेषु साभिनयमात्रसंग्रहः स्यात् तथापि क्वचितू एकैकेनाभिनयेन क्वचिदभिनयसमुदायेन क्वचिच्च अभिनयविशेषेण अन्तरकरणात सर्वप्रसिद्ध द्वात्रिंशन्नाटक संख्याव्यवहारसंरक्षणार्थ द्वात्रिंशद्भेदाः दर्शिताः, अथाभिनयशून्यमपि नाटकं भवतीति तत् दर्शयितुमाह-'अप्पेगइया उप्पय' इत्यादि 'अप्पेगइया उप्पयनिवयं' नाटय आरभट भसोल नामका है ३१ वां नाटय उत्पातनिपात प्रवृत्त, संकुचित प्रसारित, रेचकरेचित भ्रान्त संभ्रान्त नामका है और ३२ वां नाटय चरम चरम निबद्ध नामका है इन नाटकों के सम्बन्धका विवेचन राजप्रश्नीय उपाङ्ग सूत्र में किया गया है-अतःवहीं से इनके स्वरूपादिक का कथन जानलेना चाहिये। __'अप्पेगइया उप्पयनिवयं निवयउप्पयं संकुचिअपसारिअंजावभंत संभंतणामं ૨૯ મું નાટ્ય ભસોલ નામક છે. ૩૦ મું નાટ્ય આર ભટ ભસોલ નામનુ છે. ૩૧મું નાટ્ય ઉત્પાત નિપાત–પ્રવૃત્ત, સંકુચિત પ્રસારિત, ભ્રાત-સંભાઃ નામક છે, અને ૩૨ મું નાટ્ય ચરમ –ચર મનિબદ્ધ નામક છે. એ નાટકથી સમ્બદ્ધ વિવેચન રાજ પ્રક્ષીય ઉપાંગ સૂત્રમાં કરવામાં આવેલું છે, એથી જિજ્ઞાસુ મહાનુભાવે ત્યાંથી જ એ સર્વના રૂપાદિકનું કથન જાણવા પ્રયત્ન કરે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806