Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 747
________________ ७३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे उपनयन्ति शक्रसमीपे आनयन्ति अथ शक्रः किं कृतवान् तत्राह 'तरणं इत्यादि' 'तरणं से सक्के देविंदे देवराया भगवओ तित्थयरस्स चउद्दिसिं चत्तारि धवलवसभे विउब्वेइ' ततः, अभिषेक सामग्रयुपनयनानन्तरं खलु स शक्रो देवेन्द्रो देवराजः भगवतस्तीर्थंकरस्य चतुर्दिशिचतुर्भागे चतुरो धवलवृषभान् विकुर्वति 'सेए' श्वेतान् श्वेतत्वमेव द्रढयति- 'संखदलविमलनिम्मलदधिघणगोखीरफेणरयणणिगरपगासे' शंखदल विमलनिर्मलदधिघनगोक्षीरफेनरजतनिकर प्रकाशो न तत्र शङ्खस्यदलं चूर्णम् विमलनिर्मल:- अत्यन्तस्वच्छो यो दधिधनो दधिपिण्डो बद्धं दधीत्यर्थः गोक्षीरफेनः गोदुग्धफेनः, रजतनिकरः रजतसमूहः, एतेषामिवप्रकाशो येषां ते तथा भूतास्तान् 'पासाईए' प्रासादीयान मनः प्रसन्नताजनकत्वात् 'दरसणिज्जे' दर्शनीयान् दर्शनयोग्यत्वात् 'अभिरुवे पडिरूवे' अभिरूपान् प्रतिरूपांश्च मनोहारकत्वात् एवं भूतान् श्वेतान् वृषभान् विकुर्वणाशक्तया निर्मातीत्यर्थः तदनन्तरं किमित्याह 'तर णं' इत्यादि 'तर णं तेसिं चउन्हं धवलवसभाणं अहिं सिंगेहिंतो अट्ठतोअधाराओ णिग्गच्छंति' ततः तदनन्तरं खलु तेषां चतुर्णां धवलवृषभानाम् अष्टभ्यः शृङ्गेभ्योऽष्टौ तोयधाराः, जलधारा निर्गच्छन्ति निःसरन्ति 'तएणं ताओ अट्ठतोय धाराओ उद्धं वेहासं उप्पयंति, अच्युतेन्द्र के आभियोगिक देवों की तरह वे शक्र के आभियोगिक देव समस्त अभिषेक योग्य सामग्री को लेकर आगये 'तए णं से सक्के देविदें देवराया भगवओ तित्थयरस्त चउद्दिसिं चत्तारि धवलवसभे विउच्वई' इसके बाद देवेन्द्र देवराज शक्र ने भगवान् तीर्थंकर की चारों दिशाओं में चार श्वेत बैलों को विकुर्वणा की 'सेए संखदलविमल द्धिघणगोखीर फेणरयणणिगर प्पका से पासाई दरसिज्जे अभिरूवे पडिरूवे' ये चारों ही बैल शङ्ख के चूर्ण जैसे अतिनिर्मल दधिके फेन जैसे, गोक्षीर जैसे, एवं रजत समूह जैसे श्वेत वर्ण के थे प्रासादीय- मनको प्रसन्न करनेवाले थे दर्शनीय-दर्शन योग्य थे अभिरूप और प्रतिरूप थे 'तरणं तेसिं चउन्हं धवलवसभाणं अहहिं सिंगेहितो अट्ठतोयधाराओ णिग्गच्छंति' इन चारों ही धवल वृषभों के आठ सीगों से आठ जल ચાગિક દેવાની જેમ તે શકના આભિયેાગિક દેવા સમસ્ત અભિષેક ચેાગ્ય સામગ્રી લઇને उपस्थित थया. 'तएणं से सक्के देविदे देवराया भगवओ तित्थयरस्स चउद्दिसिं चत्तारि धवलवसभे विउव्वई' त्यार माह દેવેન્દ્ર દેવરાજ શકે ભગવાન તીર્થંકરની ચારે દિશા शोभां यार सह वृषलोनी विठुर्वाणा उरी. 'सेए संखदलविमलदधिधणगोखीरफेण, रयणगिर पका से पासाईए दरसणिज्जे अभिरूवे, पडिरूवे' मे यार वृषलो शंजना यूगु नेवा અતિનિમ ળ દધિના ફીણ જેવા, ગાક્ષીર જેવા, તેમજ રજત સમૂહ જેવાં શ્વેતવર્ણ વાળા હતા. પ્રાસાદીય—મનને પ્રસન્ન કરનારા હતા, દનીય–દન ચેાગ્ય હતા, અભિરૂપ अने अतिइय हता. 'तएणं तेसिं' चउन्हं धवल - वसभाणं अट्ठहिं सिंगेहिं तो अट्टतोय धाराओ णिग्गच्छति' या न्यारे वृषलोना माठ श्रुगेथी माह ४ण धाराओो नोउजी रही જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806