Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 743
________________ ७३० जम्बूद्वीपप्रज्ञप्तिसूत्रे तथाहि हे नीरजाः 'कर्मरजो रहित' हे श्रमण तपस्विन् ! हे समाहित ! अनाकूलचित्त ! हे समाप्त कृत कृतत्वात् यद्वा सम्यक् प्रकारेण आप्त 'अविसंवादि वचनत्वात् हे समयोगिन् 'कुशलमनोवाकाययोगित्वात् हे शल्यकर्तन ! हे निर्भय हे नीरागद्वेष रागद्वेषवर्जित 'निर्मम ! ममतारहित हे निःसङ्गसंगवर्जित ! निर्लेप हे निःशल्य शल्यरहित हे मानमूरण ! मान मर्दन ! हे गुणरत्न शीलसागर 'गुणेषु रत्नम् उत्कृष्टं यच्छीलं ब्रह्मचर्यरूपं तस्य सागर' हे अनन्त, अनन्त ज्ञानात्मकत्वात् मकारोऽलाक्षणिकः, एवमग्रेऽपि हे अप्रमेय 'प्राकृतज्ञानापरिच्छेद्या सामान्य पुरुषैरज्ञातस्वरूप अशोर जीवस्वरूपस्य छद्मस्थैः परिछेत्तुमशक्यत्वात् अथवा हे अप्रमेय' भगवद् गुणानामनन्तत्वेन संख्यातुमशक्यत्वात् हे भव्य 'मुक्तिगमन योग्य' अत्यासन्न भवसिद्धित्वात् 'हे धर्मवर चातुरन्तचक्रवर्तिन्' धर्मण धर्मरूपेण वरेण प्रधानेन भावचक्रत्वात् चातुरन्तेन चतुर्णा गतीनामन्तो यस्य स चातुरन्तस्तेन चतुर्गत्यन्तकारिणा चक्रेण वर्तते इत्येवंशीलस्तस्य संबोधने हे धर्मवर चातुरन्तचक्रवर्तिन् ! नमोऽस्तु ते तुभ्यम् अहं ते जगत्पूज्याय इति कृत्वा इति संस्तुत्य वन्दते नमस्यति 'वंदित्ता' नमंसित्ता' वंदिखा, नमस्यित्वा 'णच्चासण्णे णाइदरे' नात्यासन्ने नातिदरे यथोचितस्थाने 'सुस्म्समाणे जाव पज्जु सिद्ध हे वुद्ध ! हे नीरज ! कर्मरज रहित । हे श्रमण ! हे समाहित-अनाकुल. चित कृतकृत्य होने से या अविसंवादि वचनवाले होने से हे समास हे सम्यक् प्रकारों से आप्त ! कुशल वाक्कायमनोयोगी होने से समयोगिन् ! हे शल्यकर्तन ! हे निर्भय ! हे नीराग द्वेष ! हे निर्मम ! हे निस्संग ! हे नि:शल्य ! हे मान मूरण ! मानमर्दन ! हे गुणरत्न शीलसागर ! हे अनन्त ! हे अप्रमेय ! हे भव्य-मुक्ति गमनयोग्य ! हे धर्मवीर ! चातुरन्तचक्रवर्तिन् ! अरिहंत आप जगत्पूज्य के लिये मेरा नमस्कार हो । इस प्रकार से स्तुति करके उसने प्रभुको वन्दना की उन्हें नमस्कार किया 'वंदिता नमंसित्ता पच्चासण्णे णाइदरे सुस्सुसमाणे जाव पज्जुवासइ' वन्दना नमस्कार करके फिर वह अपने यथोचित स्थान पर धर्म सुनने की अभिलाषावाला होकर यावत् पर्युपासना करने लगा। यहां यावહે સિદ્ધ ! હે બુદ્ધ! હે નીરજ ! કમજ રહિત! હે શ્રમણ ! હે સમાહિત ! અનાકુલ ચિત, કૃત કૃત્ય હોવાથી અથવા અવિસંવાદિત વચનેવાળા હોવાથી, હે સમાપ્ત ! હે સમ્યફ પ્રકારથી આત! કુશળ વાફકાય માગી હોવાથી સમયેગિન ! હે શકર્તન! निमय ! -नागद्वेष ! निमम ! निस्स ! नि:क्ष्य ! ॐ भान भूर ! હે માન મર્દન ! હે ગુણ રત્ન શીલ સાગર ! હે અનંત ! હે અપ્રમેય ! હે ભવ્ય-મુક્તિ ગમન યોગ્ય, હે ધમવર! ચાતુરન્ત ચક્રવતિન ! અરિહંત ! જગપૂજ્ય એવા આપને મારા નમસ્કાર છે આ પ્રમાણે સ્તુતિ કરીને તેણે પ્રભુની વંદના કરી, પ્રભુને નમસ્કાર કર્યા. 'वंदित्ता नमंसित्ता णच्यासणे णाइदृरे सुस्सूसमाणे जाव पज्जुवासइ' पहना तेभ० नम२४।२ रीन પછી તે પોતાના યથોચિત સ્થાન ઉપર ધર્મ સાંભળવાની અભિલાષાવાળે થઈને યાવતું જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806