Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 742
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ११ अभिषेकनिगमनपूर्वकमाशीर्वादः ७२९ अञ्जलिं कृत्वा ‘पयओ' प्रयतः-यथा स्थानमुदात्तादि स्वरोच्चारणेषु प्रयत्नवान् सन् 'अट्टस य विसुद्धगंथजुत्तेहिं अष्टशतविशुद्धग्रन्थयुक्तैः, अष्टोत्तरशतप्रमाणे विशुद्धेन ग्रन्थेन युक्तैः 'महावित्तर्हि' महावृत्तेहिं' महावृतैः महाकाव्यैः यद्वा महाचरित्रैः 'अपुणरुत्तहिं' अपुनरुक्तैः 'अस्थ जुत्तेहि' अर्थयुक्तः, चमत्कारिव्यङ्गयुक्तः, 'संथुणइ' संस्तौति तस्य संस्तवनं करोति 'संथुणित्ता संस्तुत्य 'वामं जाणुं अंचेई' वामं जानुम् अञ्चति, उत्थापयति 'अचिता जाव' अश्चित्वा, उत्थाप्य यावत्करणात् 'दाहिणं जाणुं धरणिअलंसि निवाडेइ' दक्षिण जानुं धरणी. तले निपातयति, स्थापयति इति ग्राह्यत् 'करतलपरिहियं मत्थए अंजलि कटु एवं वयासी' करतलपरिगृहीतं मस्तके अश्चलिं कृत्वा एवम् वक्ष्यमाणप्रकारेण अवादीत् यदवादीतदाह णमोऽत्थुते सिद्ध बुद्धं इत्यादि णमोत्थुते सिद्धबुद्धनीरयसमणसामाहियए मतसमजोगि सल्लगत्तणणिभयणीरागदोसणिम्ममणिस्सगणीसल्लमाणमूरण गुणरयण सीलसागर मणंतमप्पमेय भविध धम्मवरचाउरंतचक्कवट्टी णमोऽन्थुते अरहोत्ति कटु एवं वेदइ णमंसई' हे सिद्ध 'हेवुद्ध' ज्ञानतत्व 'ते तुभ्यं न मोऽस्तु अत्र सर्वाणिपदानि सम्बोधने बोध्यानि बनाकर और उसे मस्तक के ऊपर करके १०८ विशुद्ध पाठों से युक्त ऐसे महा. काव्यों से जो कि अर्थ युक्त थे-चमत्कारिक ध्यङ्गकों से युक्त थे-एवं अपुनरुक्त थे स्तुति की 'संथुणि ता वामं जाणुं अंचेइ, अंचिता जाव करयल परिग्गहियं मथए अंजलिं कह एवं बयासी' स्तुति करके फिर उसने अपनी वायी जानुको ऊंचा किया और ऊंचा करके यावत् दोनों हाथ जोडकर मस्तक पर उन्हें अंजलिरूप में करके इस प्रकार से उसने प्रभुको स्तुति की-यहां यावत्पद से 'दाहिणं जाणु धरणियलसि निवाडेइ' इस पाठका संग्रह हुआ है 'णमोत्थु ते सिद्ध बुद्धणीरयसमण सामाहिअ समत समजोगि सल्लग तण गिम्भय णीरागदोसणिम्ममणिस्संगणीसल्लमाणमूरणगुणरयणसीलसागरमणंतमप्पमेय भविय धम्मवरचाउरंत चक्कवट्टी णमोत्थु ते अरहओ ति कटूटु एवं वंदइ णमसइ' हे દશે આંગળીઓ જેમાં પરસ્પર સંયુક્ત થયેલી છે, એવી અંજલિ બનાવીને અને તે અંજલિને મસ્તક ઉપર મૂકીને ૧૦૮ વિશુદ્ધ પાઠથી યુક્ત એવા મહા કાવ્યથી કે જેઓ અર્થ યુક્ત હતા, ચમત્કારી વ્યંગ્યોથી યુક્ત હતા. તેમજ અપુનરુક્ત હતા–તેણે સ્તુતિ કરી. 'संथुणित्ता वामं जाणु अंचेइ, अचित्ता जाव करयलपरिग्गहियं मत्थए अंजलिं कट्टु एवं वयासी' स्तुति ४रीन पछी ते पोताना वाम नुने यो यो. या रीने यावत् બને હાથ જોડીને, મસ્તક ઉપર પિતાના હાથોની અંજલિ રૂપમાં બનાવીને આ પ્રમાણે स्तुति ४३१. ही यावत् ५४थी 'दाहिण जाणु धरणियलयसि निवाडेइ' मा ५४ स. डीत यया छे. णमोत्थुते सिद्ध बुद्धणीरय समणसमाहिअ समत समजोगि सल्लगत्तण णिब्भय णीराग दोसणिम्ममणिस्संग णीसल्लमाणमूरण गुणरयणसीलसागरमणंत मप्प मेय भविय धम्मवरचाउरंतचक्कवट्ठी णमोत्थुते अरहओ तिवटु एवं वंदइ णमंसई' ज० ९२ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806