Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 741
________________ ७२८ जम्बूद्वीपप्रज्ञप्तिसूत्रे चन्द्रकान्ताः रत्नानि चन्द्रकान्तादीनि वज्राणि हीरकाः वैडूर्याणि तन्नामरत्नविशेषाः, तन्मयो विमलो दण्डो यस्य स तथा भूतरतम इदं चाग्रे वक्ष्यमाणं करुच्छकम इत्यस्य विशेषणम् पुन: कीदृशम् 'कंवणमणिरयणभत्तिचित्त' काश्चनमणिरत्नभक्तिचित्रम् तत्र काश्चनमणिरत्नानां या, भक्तयः-रचनास्ताभिश्चित्रम् चित्रितम् पुनः कीदृशम् 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवगंधु. तमाणुविद्धं च कालागुरुप्रवरकुन्दुरुष्कतुरुष्क धूपगन्धोत्तमानुविद्धां च । तत्र कालागुरु प्रसिद्धः कृष्ण धूपः, इति कुन्दुरुक्कः, चीडा तुरुष्कः लोहबानितिप्रसिद्धः, सिल्हकस्तेषां गन्धोत्तमः सौरभ्योत्कृष्टो यो धूपः तेनानुविद्धा-मिश्रा वा इत्यथः, तां च, अत्र च शब्दो विशेषणस. मुच्चये स च व्यवहितसम्बन्धः तेन 'धूमवहि च' धूमवतिं च धूमश्रेणिम् 'विणिम्मुअंतं' विनि मुश्चन्तम् त्यजन्तम् 'वेरुलिअमयं वैडूर्यमयम् केवलवैडूर्यरत्न घटितम् एवं सर्वविशेषणविशिष्टम् 'कडुच्छुओं कडुच्छुकं 'पग्गहित्तु' प्रगृह्य ‘पयएणं धूवं दाउण जिणवरिंदस्स' प्रयतेन यथा बालश्रेष्ठस्य तीर्थकरस्य धूपधूमाकुले-अक्षिणी नभवतस्तथा प्रपत्नेन धूपं दत्वा जिनवरेन्द्राय सूत्रे षष्टीप्राकृतखादाषेत्वाच्च । 'सत्तट्टपयाई ओसरित्ता' अङ्गपूजार्थं प्रत्यासेषाउपवेष्टुमिच्छता मया भवदर्शनमार्गों निरुद्धः, अतोहं परेषां दर्शनामृतपानविघ्नकारी नस्या. मिति सप्ताष्टपदानि अवमृत्य 'दसंगुलियं अंजलिं करिअ मत्थयम्मि' दशाङ्गुलिकं मस्तके पग्गहइ' राशिकरके फिर उसने चन्द्रकान्त, कतनादिरत्न वज्र एवं वैडूर्य इनसे जिसका विमलदण्ड बनाया गया है, तथा जिसके ऊपर कंचन मणिरत्न आदि के द्वारा नाना प्रकार के चित्रों की रचना हो रही है, काला गुरु-कृष्ण, धूप, कुन्दुरुष्क-चोडा तुरुष्क-लोवान-इनकी गन्धोत्तम धूप से जो युक्त है तथा जिसमें से धूमकी श्रेणी निकल रही है ऐसे धूपकडच्छुक-धूपजलाने के कटाहे को जो कि वैडूर्यरत्न का बना हुआ था-लेकर के 'पयएणं धूवं दाऊण जिणव. रिंदस्स सत्तट्टपयाई ओसरित्ता दसंगुलिअं अंजलि करिअ मत्थयम्मि पयओ अट्ठसय विसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं संथुणइ’ बडी सावधानी के साथ धूप जलाई धूप जला करके फिर उसने जिनवरेन्द्र की सात आठ पद आगे खिसककर दशों अंगुलियां जिसमें आपस में जुड गई हैं एसी अंजलि તેણે ચન્દ્રકાન્ત કર્કતનાદિ રત્ન, વજ અને વૈડૂર્ય એમનાથી જેને વિમલ દંડ બનાવવામાં આવ્યું છે તેમજ જેની ઉપર કંચન મણિરત્ન વગેરે દ્વારા અનેક વિધ ચિત્રની રચના કરવામાં આવી છે. કાલા ગુરુ, કૃષ્ણ-ધૂપ,કુદ્રુષ્ક–પીડાતુરુષ્ક-લેબાધ, એમના ગોત્તમ ધૂપથી તે યુક્ત છે, તેમજ જેમાંથી ધૂપ-શ્રેણીઓ નીકળી રહી છે, એવા ધૂપ કડુચ્છક५५ स वाना 28 2 वेडूय २.नथी निमित तो छ ‘पयएणं धूवं दाऊणं जिणवरिंदस्स सत्तटुपयाई ओसरित्ता दसंगुलिअं अंजलिं करिअ मत्थयम्मि पयओ अटुसय. विसुद्धगंधजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं संथुणइ ' भूम ४ सावधानी पू४ ते ५५ સળગાવ્યું. ધૂપ સળગાવીને પછી તેણે જિન વરેન્દ્રની સાત-આઠ ડગલા આગળ વધીને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806