Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 739
________________ ७२६ जम्बूद्वीपप्रज्ञप्तिसूत्रे यावत्पदात् 'सुमणदामं पिणद्धावेई' सुमनोदानानम्-पुष्पमाल्यं पिनाहयति परिधापयति पिनाह्य परिधाप्य इति ग्राह्यम् 'उवदंसिता' नाट यविधिमुपदर्य अच्छेहि' अच्छैः स्वच्छैः 'सण्हे हिं' श्लक्ष्णैः चिक्कणैः ‘रययामएहि' रजतमयैः 'अच्छरसातंडुले हिं' अच्छरसतण्डुलैः 'भगवो सामिस्स पुरओ अट्ठमंगलगे आलिहइ' भगवतः स्वामिनस्तीर्थकरस्य पुरतः, अष्टाष्टमङ्गकानि, अत्र वीप्साववनात् प्रत्येकम्-अष्टौ-अष्टौ इत्यर्थः आलिखति 'तं जहा' तद्यथा 'दप्पण १ भद्दासणं २ वद्धमाण ३ वरकलस ४ मच्छ ५ सिरिवच्छ ६ सोस्थिय ७ णंदावत्ता ८ लिहिआअटुट्ठमंगलगा ॥९॥ दर्पण १ भद्रासन २ वर्द्धमान ३ वरकलश-४ मत्स्य ५ श्रीवत्स ६ स्वस्तिक ७ नन्द्याव? ८ लिखितानि अष्टाष्टमङ्गलकानि, । 'लिहि उण' अनन्तरोक्तानि अष्टमङ्गलानि लिखित्वा 'करेइ उवयारं करोत्युपचारम् कोऽसावुपचारस्तत्राह 'पाडलमल्लिअ-इत्यादि 'पाटलमल्लिअ, चंपगसोगपुन्नागचूअ मंजरिणवमालिअबउलतिलयकणवीर कुंदकु जगकोरंट पत्तदमणगवरसुरभिगंधगंधिअस्स' पाटलमल्लिकचम्पकाशोकपुन्नागाम्रमञ्जरी नवमालिक बकुलतिलक करवीरकुन्दकुब्नककोरण्ट पत्र दमनक वरसुरभिफिर उसने यावत् नाटयविधि का प्रदर्शन किया यहां यावत् शब्द से-'सुमणोदामं पिणद्धावेई, पिणद्धावित्ता' इन पदों का ग्रहण हुआ है-नाट्यविधि का प्रदर्शन करके फिर उसने स्वच्छ चिकने रजत मय अच्छरस तण्डुलों द्वारा भगवान् के समक्ष आठ २ मंगलद्रव्य लिखे-अर्थात् एक एक मंगलद्रव्य आठ २ बार लिखा 'तं जहा' वे आठ मंगलद्रव्य इस प्रकार से है-स्वस्तिक १ श्रीवत्स २ नन्दावर्त ३ वर्द्धमान ४ भद्रासन ५ वरकलश ६ मत्स्य ७ दर्पण ८ आठ मंगल. द्रव्यों को लिखकर फिर उसने उनका उपचार किया अर्थातू 'किंते पाडल मल्लिय चंपगसोग पुन्नाग चूभ मंजरिणवमालि अ बउलतिलय कणवीर कुंद कुज्जग कोरंट पत्तदमणगवरसुरभिगंधगंधिअस्स, कयग्गहगहिअकरयलपभट्ठविप्पमुक्कस्स दसवण्णस्स कुसुमणिअरस्स' पाटल गुलाब, मल्लिका चंपक, प्रहशन यु. डी. यापत् ५४थी 'सुमणोदामं पिणद्धावेई, पिणद्धावित्ता' २॥ ५: सહોત થયા છે. નાટ્ય વિધિનું પ્રદર્શન કરીને પછી તેણે સ્વચ્છ, સુ ફિકણ રજતમય અછરસ તંડુલ વડે ભગવાનની સમક્ષ આઠ-આઠ મંગળ દ્રવ્યો લખ્યાં. અર્થાત્ એક22 मण द्रव्यनु मन मा8 मा १मत यु. 'तं जहा' ते २४ द्रव्यो । પ્રમાણે છે-“સ્વસ્તિક ૧, શ્રીવત્સ ૨, નન્દાવર્ત ૩, વર્તમાન ૪. ભદ્રાસન ૫, વર કલશ ૬. મત્સ્ય ૭, દર્પણ ૮. તે આઠ-આઠ મંગલ દ્રવ્યને લખીને પછી તેણે તેમને ७५या२ ४य सेटले कि ते पाडल मल्लिय चंपगसोगपुन्नाग चूअ मंजरि णवमालिअ बउल तिलय कणवीर कुंद कुज्जग कोरंट पत्तदमणगवरसुरभिगंधगन्धिअस्स; कदग्गहगहिअ करयल पभदु विप्पमुक्कस्स दसवणस्स कुसुमणिअरस्स' ५४, शुखाम, मादिता, २५४, As, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806