Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 740
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ११ अभिषेकनिगमनपूर्वकमाशीर्वादः ७२७ गन्धगन्धितस्य तत्र पाटलं-पाटलपुष्पम् 'गुलाब' इति भाषप्रसिद्धम् मल्लिका विचकितपुष्पम् 'वेलि' इति भाषाप्रसिद्धम् चम्पकाशोकपुन्नागाः, प्रसिद्धा एवं चूतमञ्जरी, आम्र. मञ्जरी नवमालिका-नूतनमालिका बकुलः केसरः यः, स्त्रीमुखसीघुसिक्तो विकसति तत्पुष्पम् । तिलको यः स्त्रीकटाक्षनिरीक्षितो विकसति त पुष्पम्-करवीरकुन्दे प्रसिद्धे कुब्जकम् कुब इति नाम्ना वृक्षविशेषस्तत्पुष्पम् कोरण्टकं तनामकपीतवर्णपुष्पम् पत्राणि-मरुवक पत्रादीनि दमनकः एतैः वरसुरभिः अत्यन्तसुरभिः, तथा सुगन्धाः, शोभनर्णास्तेषां गन्धो यत्र स तथा भूतस्तस्य अत्र तद्धित प्रत्ययः पश्चात् विशेषणद्वयस्य कर्मधारयो बोध्यः, इदं च कुसु. मनिकरस्याग्रे वक्ष्यमाणस्येति विशेषणम् पुनः कीदृशस्य तत्राह 'कयग्गहगहिअकरयलपब्भट्टविप्पमुक्कस्स' कचगृहगृहीतकरतलप्रभ्रष्टविप्रमुक्तस्य, तत्र कचग्रहः केशानां ग्रहणम् गृहीतस्तथा तदनन्तरं करतला द्विप्रमुक्तः सन् प्रनष्टस्तस्य पुनः कीदृशस्य 'दसद्धवण्णस्स' दशाद्धवर्णस्य पञ्चवर्णस्य एवं विशेषणविशिष्टस्य 'कुसुमनिकरस्स' कुसुमनिकरस्य पुष्पसमूहस्य 'तत्थ चित्तं तत्र तीर्थंकरजन्ममहोत्सवे चित्रम् अश्चर्यजनकम् 'जण्णुस्से हप्पमाणमित्तं' जानूत्सेध प्रमाणमात्रम् तत्र जान्त्सेधप्रमाणेन प्रमाणोपेतपुरुषस्य जानुं यावदुञ्चत्वप्रमाणं चतुरगुल चरणचतुर्विंशत्यगुलजङ्घयोरुयत्वमीलनेन, अष्टाविंशत्यगुलरूपं तेन समाना मात्रा यस्य स तथा भूतस्तम् 'ओहिनिकरं करित्ता' अवधिनिकरम् अवधिना मर्यादया निकरं विस्तारं कृत्वा 'चंदप्पभरयणवइरवेरुलिअ विमलदंडं चंन्द्रप्रभरत्नवज्रवैडूर्यविमलदण्डम्-तत्र चन्द्रप्रभाः, अशोक, पुन्नाग, चूतमञ्जरी-आमकी मञ्जरी, नवमल्लिका बकुल, तिलक, कनेर, कुन्द, कुब्जक कोरण्ट पत्र मरुवा एवं दमनक इनके श्रेष्ठ सुरभिगंधयुक्त ऐसे कुसुमों से जो हाथों से छूते ही जमीन पर गिर पडे थे एवं पांच वर्षों से युक्त थे उनकी पूजाकी उस पूजा में जानूत्सेध प्रमाण पुष्पो का ऊंचा ढेर लग गया अर्थात २८ अंगुल प्रमाण पुष्पराशि रूप में वहां इकट्ठे हो गये 'जाणुस्सेह पमाणमित्तं ओहिनिकरं करेइ' इस प्रकार जानृत्सेध प्रमाण पुष्पों की ऊंची राशिको 'करित्ता चंदप्पभरयणवइरवेरुलियविमलदण्डं कंचणमणि रयणभत्ति चित्तं काला. गुरुपवरकुंदरुक्कतुरुक्क धूव गंधुत्तमाणुविद्धं च धूमवहि वेरुलियमयं कडुच्छुयं पुन्ना, यूत भरी, २ म०२१, नप मा , तिa४, ४२ , छन्द, કુક, કરંટ, પત્ર, મરે. તેમજ દમનક એ બધાના શ્રેષ્ઠ સુરભિગંધ યુક્ત એવા કુસુમથી કે જેઓ હાથના સ્પર્શ માત્રથી જ જમીન ઉપર ખરી પડયા હતાં અને પાંચ વર્ષોથી યુક્ત હતાં–તેમની પૂજા કરી. તે પૂજામાં જાનૂભેંધ પ્રમાણ પુષ્પોને ઢગલે કર્યો. मेट: २८ मा प्रभाए०५२॥शि त्यां यत्र ४२वामां आवी. 'जाणुस्सेहपमाणमित्तं ओहिनिकरं करेइ' मा प्रमाणे त्सेध प्रमाण यु.पोनी यी राशी ४२ 'करित्ता चंदप्पभरयणवइरवेरुलियविमलदण्डं कंचणमणिरयणभत्तिचित्तं कालागुरुपवर कुदरुक्कतुरुक्कधूव गंधुत्तमाणुविद्धं च धूमवटि वेरुलियमय कडुच्छुयं पग्गहइ' ०५२। सो र्या ५४ी જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806