Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 736
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ११ अभिषेकनिगमनपूर्वकमाशीर्वादः ७२३ त्सेधप्रमाणमितम् अवधिनिकरं कृत्वा चन्द्रप्रभरत्नवनवैयविमलदण्डम् काञ्चनमणिरत्न भक्तिचित्रम् कृष्णागुरुप्रवर कुन्दुरुष्फतुरुष्क धूप गन्धोद्भतामनुविद्धां च धूपवत्ति विनिमुश्चन्तं वैडूर्यमयं कडुच्छुकं प्रगृह्य प्रयतेन धूपं दत्वा ज़िनवरेन्द्रस्य सप्ताष्टपदानि अपमृत्य दशाङ्गुलिकम् अञ्जलिं कृत्वा मस्तके प्रयतः, अष्टशतविशुद्धग्रन्धयुक्तैः, महावृत्तः, अपुनरुक्तैः संस्तौति संस्तुत्य वामं जानुम् अञ्चति अञ्चित्वा यावत् करतलपरिगृहीतं मस्तके अञ्जलि कृत्वा एवमवादीत-नमोऽस्तुते सिद्धबुद्धनीरजश्रमणसमाहिकसमस्तसमजोगिशल्यकर्तन निर्भयनीरागद्वेषनिर्ममनिश्शङ्क निश्शल्यमानमूरणगुणरत्नशीलसागर मनमन्ताप्रमेयभविक. धर्मवरचातुरन्तचक्रवर्तिने नमोऽस्तु ते अर्हते इति कृत्वा एवं वन्दते नमस्यति वन्दित्वा नमस्यित्वा नात्यासन्ते नाति दूरे शुश्रूषमाणो यावत् पर्युपास्ते-एवं यथाऽच्युतस्य तथा यावदीशानस्य भणितव्यम् एवं भवनपति वानमन्तरज्योतिष्काश्च सूर्यपर्यवसानाः स्वेन परिवारेण प्रत्येकम् प्रत्येकम् अभिसिञ्चति । ततः खलु स ईशानो देवेन्द्रो देवराजः पञ्च ईशानान् विकुवैति विकुर्विता एक ईशानो भगवन्तं तीर्थकरं करतलसंपुटेन गृहाति गृहीत्वा सिंहासनचरगतः पौरस्त्याभिमुखः सन्निषण्णः, एक ईशानः पृष्टतः, आतपत्रं धरति द्वौ ईशानौ उभयोः पार्श्व चामरोक्षेपं कुरुतः, एकः ईशानः पुरतः, शूलपाणिस्तिष्ठति । ततः खलु स शक्रो देवेन्द्रो देवराजः आभियोगिकान् देवान् शब्दयति शब्दयित्वा एषोऽपि तथैव अभिषेकाज्ञप्तिं ददाति तेऽपि तथैव उपनयन्ति ! ततः खलु स शक्रो देवेन्द्रो देवराजा, भगवस्तीर्थकरस्य चतुर्दिशि चतुरो धवलवृषभान विकुर्वति, श्वेतान् शंखदलविमलनिर्मलदधिघनगोक्षीरफेनरजतनिकरप्रकाशान् प्रासादीयान दर्शनीयान् अभिरूपान् प्रतिरूपान्, ततः खलु तेषां चतुर्णा धवलवृषभाणाम् अष्टभ्यः शृङ्गेभ्योऽष्टौ तोयधारा निर्गच्छन्ति, ततः खलु ता अष्टौ तोयधारा उर्व विहायसि उत्पतन्ति उत्पत्य एकतो मिलन्ति मिलित्वा भगवतस्तीर्थकरस्य मूनि निपतन्ति । ततः खलु स शक्रो देवेन्द्रो देवराजः चतुरशीत्या सामानिकसहस्रैः एतस्यापि तथैव अभिषेको भणितव्यो यावन्नमोऽस्तुतेऽर्हते इतिकृत्वा वन्दते नमस्पति यावत् पर्युपास्ते ॥ सू. ११॥ टीका-'तएणं से अच्चुइंदे सपरिवारे सामि तेणं महयामहया अभिसे एणं अभिसिंचई' ततः खलु तदनन्तरं किल सः प्रागुक्तोऽच्युतेन्द्रः स परिवारः, अनन्तरोक्तपरिवारसहितः, स्वामिनम-ऋषभतीर्थकरम् तेन-अनन्तरोक्तस्वरूपेण महतामहता, अतिशयेन, अभिषेकेण, 'तएणं से अच्चुइंदे सपरिवारे सामि' इत्यादि टीकार्थ-'तएणं' इसके बाद 'से अच्चुइंदे सपरिवारे' सपरिवार अच्युतेन्द्र ने 'सामि तेणं महयार अभिसेएणं अभिसिंचइ' तीर्थकर का उस विशाल अभि. 'तएणं अच्चुईदे सपरिवारे सामि' इत्यादि। ____ -'तएण' त्या२ माई ‘से अच्चुइंदे सपरिवारे' सपरिवा२ अच्युतेन्द्र 'सामि तेणं महया २ अभिसेएणं अभिसिंचइ' ती ४२॥ त विश अनिषेनी सामग्रीथी मनिष જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806