Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 735
________________ ७२२ जम्बूद्वीपप्रज्ञप्तिसूत्रे स्स भाणियव्वं एवं भवणवइबाणमंतर जोइसिआ य सूरपजवसाणसएणं परिवारेणं पत्तेअं पत्तेअं अभिसिंचंति, तएणं से इसाणे देविंदे देवराया पंच ईसाणे विउव्वइ, विउव्वित्ता एगे इसाणे भगवं तित्थयरं करपुटसंपुडेणं गिण्हइ गिण्हित्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे, एगे ईसाणे पिटुओ आयवत्तं धरेइ दुवे ईसाणा उभओ पासिं चामरुक्खेव करेंति एगे ईसाणे पुरओ सूलपाणी चिटुइ । तए णं से सक्के देविंदे देवराया आभिओगे देवे सदावेइ सदावित्ता एसो वि तहचेव अभिसेय आणत्तिदेइ तेऽवि तहचेव उवणेति, तएणं से सक्के देविंदे देवराया भगवओ तित्थयरस्स चउदिसिं चत्तारि धवलवसभे विउठ्वेइ संखदलविमलनिम्मलदधिघणगोखीरफेणरयणिगरप्पगासे पासाईए दरसणिज्जे अभिरूवे पडिरूवे, तएणं तेसिं चउण्हं धवलवसभाणं अहिं सिंगेहितो अटुतोअधाराओ णिगच्छंति, तए णं ताओ अट्तोअधाराओ उद्धं वेहासं उप्पयंति उप्पइत्ता एगओ मिलायंति मिलाइत्ता भगवओ तित्थयरस्स मुद्धाणंसि निवयंति । लए णं से सक्के देविंदे देवराया चउरासीए सामाणिभ साहस्सीहिं एयस्स वि तहेव अभिसेओ भाणियठवो जाव नमोऽत्थुणं ते अरहओ तिकट्ठ वंदइ णमंसइ जाव पज्जुवासइ ।सू० ११॥ छाया-ततः खलु सोऽच्युतेन्द्रः, सपरिवारः स्वामिनं तेन महता महता अभिषेकेण अभिषिचति, अभिषिच्य करतलपरिगृहीतं यावत् मस्तके अञ्जलिं कृत्वा जयेन विजयेन च वर्द्धयति वर्द्धयित्वा ताभिरिष्टाभि वित् जयजय शब्दं प्रयुक्त प्रयुज्य यावत् पक्षमलसुकुमारया सुरभ्या गन्धकाषायिकया गात्राणि रुक्षयति रुक्षयित्वा एवं यावत् कल्पवृक्षमिव अलङ्कृतविभूषितं करोति कृत्वा यावत् नाटयविधिमुपदर्शयति उपदय अच्छैः श्लक्ष्णैः रजतमयैः अच्छरसतण्डुलैः भगवतः स्वामिनः पुरतः अष्टाष्टमङ्गलकानि आलिखति तद्यथा-दर्पण १ भद्रासन २ वर्द्धमान ३ वरकमल ४ मत्स्य ५ श्रीवत्स ६ स्वस्तिक ७ नन्दावर्त ८ लिखितानि अष्टाष्टमङ्गलकानि । १ । लिखित्वा करोति उपचारम् कोऽसौ ? पाटलमल्लिकचम्पकाशोक पुन्नागचूतमञ्जरी नवमालिक बकुलतिलकरवीर कुन्दकुञ्जककोरण्डकपत्र दमनक वरसुरभिगन्धगन्धिकस्य कयग्रहगृहीतकरतल प्रभ्रष्टविप्रमुक्तस्य दशार्द्धवर्णस्य कुसुम निकरस्य तत्र चित्रम् जान् જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806