Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 723
________________ ७१० जम्बूद्वीपप्रज्ञप्तिसूत्रे नर्तनम् तथा चक्रार्द्धचक्रवालम् चक्रस्य रथाङ्गस्या, तद्रूपं यच्चक्रवाल मण्डलं तदाकारेण नर्त नम् अर्द्धमण्डलाकारेणेत्यर्थः तदभिनयं नाम नाटकम् नटानां नर्त्तने संस्थाविशेष प्रधानम् नाम नाटकम् ४ चतुर्थम् । अथ पञ्चमम्-चंन्द्रावलिप्रविभक्तिसूर्यावलि प्रविभक्ति वलयताराहंसैकमुक्ताकनकरत्नावलिप्रविभक्त्यभिनयात्मकम् आवलिप्रविभक्तिनामकम् तत्र चन्द्राणामावलिः श्रेणिस्तस्याः प्रविभक्तिः विच्छित्तिः रचनाविशेषः, तदभिनयात्मकम् तथा सूर्यावलिप्रविभक्त्यभिनयात्मकम् तथा वलयावलि प्रविभक्त्याभिनयात्मकम् एवं तारादिरत्नान्तेषु पदेषु आवल्यादि शब्दो योजनीयः अथमर्थः पक्तिस्थितानां रजतस्थालहस्तानां भ्रमरीपरायणानां नटानां नाटयम् एवं वलयहस्तानां नटानां वलयनाटयम् अनयैव रीत्या तत्स द्रशवस्तुदर्शनेन तत्तदभिनयकरणं तत्तनामकं नाटयं विज्ञेयम् एतच आवलिकाबद्धमित्यावलिका प्रविभक्ति नामकं नाटयम् ।।५।। __ अथ षष्ठम्-चन्द्रसूर्योद्गमनपविभक्ति कृतम् उद्गमनप्रविभक्तिनामकं नाटयम् तत्र सूर्यर्या रुदमनम् उदयः तत्प्रविभक्तिः रचनाविशेषः तदभिनयगर्भम् यथा उदये सूर्यचन्द्रयोरुणं मण्डलं प्राच्यां चारुणः, प्रकाशस्तथा यत्राभिनीयते तदुद्गमनपविभक्ति-नाटयम् ॥६॥ अथ सप्तमम्-चन्द्रसूर्यागमनप्रविभक्ति नाटकम् तत्र चन्द्रस्य स्वविमानस्य आगमनम् आका. सामने धनुष की आकार की श्रेणिमें रहकर नर्तन करते हैं एकतश्चक्रवाल में एक दिशा नटजन मण्डलाकार में होकर नर्तन करते हैं द्विधातश्चक्रवाल में परस्पर में आमने सामने दिशामें मंडलाकार में होकर नटजन नर्तन करते हैं। चक्राधचक्रवाल नाटय में चक्र के पहिये के आकार में विभक्त होकर नर्तकजन नर्तन करते है। पांचवां नाटक-चन्द्रावलि प्रविभक्ति, सूर्यावलिप्रविभक्ति, वलयावलिप्रवि. भक्ति, तारावलिप्रविभक्ति, हंसावलिप्रविभक्ति, एकावलिप्रविभक्ति, मुक्तावलीप्रविभक्ति, कनकावलिप्रविभक्ति, रत्नावलिप्रविभक्ति के भेद से अनेक प्रकार का है छट्ठा नाटक चन्द्र सूर्योद्गमनप्रविभक्ति नामका है सातवां नाटक चन्द्रसूर्यागमनप्रविभक्ति नामका है आठवां नाटक चन्द्रसूर्यावरणप्रविभक्ति नामका है ९ वां કરે છે, દ્વિધાતે ચક નાટકમાં સામસામા ધનુષાકાર શ્રેણીમાં રહીને નર્તન કરે છે. એકતઅકવાલમાં એક દિશા તરફ નટજન મંડળાકારમાં થઈને નર્તન કરે છે દ્વિઘાતશ્ચકવાલમાં પરસ્પરમાં સામ-સામેની દિશામાં મંડલાકારમાં થઈને નટજને નર્તન કરે છે. ચક્રાઈ ચકવાલ નાટ્યમાં ચકના પૈડા મુજબ આકારમાં વિભક્ત થઈને નકજને નાચે છે. પંચમ નાટક ચન્દ્રાવલિ પ્રવિભક્તિ, સૂર્યાવલિ પ્રવિભક્તિ. વલયાવલિ પ્રવિભક્તિ, તારા. વલિ પ્રવિભક્તિ, હંસાવલિ પ્રવિભક્તિ, એકાવલિ પ્રવિભક્તિ, મુક્તાવલિ પ્રવિભક્તિ કનકા વલિ પ્રવિભક્તિ રત્નાવલિ પ્રવિભક્તિના ભેદથી અનેક પ્રકારનું છે. ષષ્ઠ નાટક ચન્દ્ર સૂર્યોદ્દગમન-પ્રવિભક્તિ નામક છે સક્ષમ નાટક ચન્દ્ર-સૂર્યાગમન પ્રવિભક્તિ નામક છે. અષ્ટમ નાટક ચન્દ્ર-સૂર્યાવરણ વિભક્તિ નામક છે. નવમ ચન્દ્ર સૂર્યાસ્તમયન પ્રવિભક્તિ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806