Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 722
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १० अच्युतेन्द्रकृततीर्थंकराभिषेकादिनिरूपणम् ७०९ पावलि नाटकम् तथा पद्मपत्रनाटयम् यत्र पद्मपत्रेषु नृत्यन्नटस्तथाविधकरणप्रयत्नविशेषेण वायुरिव लघूभवनम् न पद्मपत्रं क्लमय ति नापि त्रोटयति न वक्रीकरोति तत्पद्मपत्रोपलक्षितं नाटयम् पद्मपत्रनाटकम् तथा सागरतरङ्गाभिनयं नाम नाटकम् यत्र वर्णनीयवस्तुनो वचन. चातुर्यनाटथैः सागरतरङ्गाः अभिनीयन्ते, अथवा यत्र 'तक तक झें झें किटता किटता कु कु' इत्यादयस्तालोदघट्टनार्थकवर्णाः, बहवोऽस्खलद् गत्या प्रोच्यन्ते तत्सागरतरङ्गनाम नाटकम्, एवं वसन्तादिऋतुवर्ण ने वासन्तीलता पदमलता वर्णनाभिनयं नाटकम् नन्वेवंसति अभिनेतव्यवस्तूनामानन्त्येन नाटयानामपि आनन्त्यप्रसङ्गस्तेन द्वात्रिंशत्संख्याक्खविरोध उच्यते एषां च सूत्रोक्ता संख्या उपलक्षणाच अन्येऽपि तत्तदभिनयकरणपूर्वकं नाटयभेदाः ज्ञातव्याः एवं सर्व नाटयेष्वपि ज्ञेयम् इति द्वितीयम् ।। ___ अथ तृतीयं नाटयम्-ईहमृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरूसरभचमरकुञ्जरवनलता पद्मलताभक्तिचित्रम् तत्र-ईहामृगाः वृकाः ऋषभाः तुरगाः नराः मकराश्च प्रसिद्धा एवं विहगाः पक्षिण: व्यालाः सर्पाः किन्नराः प्रसिद्धाः रुरवः मृगविशेष: सरभाः अष्टापदाः जन्तुविशेषाः चमराः मृगविशेषा कुञ्जराः हस्तिनः वनलताः वनो वृक्षविशेषस्तस्य लता पदम. लता तासां या भक्तिः विच्छित्तिः, तया चित्रम् आलेखनम् तत्तदाकाराविर्भावना यत्र तत्तया भूतं नाटयमिति तृतीयम् ३ । अथ चतुर्थम्-एकतश्चक्र द्विधातश्चकैकतश्चक्रवाल द्विधातश्च क्रवाल चक्रार्द्धचक्रवालाभिनयात्मकम् । तत्र एकतश्चक्रं नाम नटानाम् एकस्यां दिशि धनुराकारश्रेण्या नर्त्तनम् अनेन श्रेणिनाटया दो दर्शितः, एवं द्विधातश्चक्रम् द्वयोः परस्परा. भिमुखदिशोः धनुराकारश्रेण्या नर्तनम् तथा एकतश्चक्रवालम् एकस्यां दिशि नटानां मण्डलाकारेण नर्तनम् एवम् द्विधातश्चक्रवालम् द्वयोः परस्पराभिमुखदिशोर्नटानां मण्डलाकारेण सागरतरङ्ग, वासन्तीलता, और पद्मलता इनके जैसी रचना के अनुसार अभिनय करने से द्वितीपनाटय १५ भेदवाला है तृतीयनाटक ईहामृग, ऋषभ तुरग, नर, मकर, विहग, व्याल, किन्नर, रुरु, सरभ, चमर, कुञ्जर, वनलता, पद्मलता, इनके जैसी रचना के अनुसार अभिनय करने से अनेक प्रकार का है। चतुर्थनाटय एकतोचक द्विधातोचक, एकतश्चक्रवाल, विधातश्चक्रवाल, और अर्धतश्वक्रवाल के भेद से ५ प्रकार का है एकतोचक्रनाटक में नर्तक जन एक दिशामें धनुष्य के आकार की श्रेणिमें रहकर नर्तन करते हैं द्विधातो चक्रनाटक में आमने પુષ્પાવલિ. પદ્મપત્ર, સાગર તરંગ, વાસંતીલતા અને પઘલતા. એમના જેવી રચના મુજબ અભિનય કરવાથી દ્વિતીય નાય ૧૫ ભેદવાળું છે. તૃતીય નાટક ઈહામૃગ, ઋષભ, તુરગ न२, भ४२, विह, व्यास, २, २२, स२म, यम२, ४२, वनसता, पता , એમની જેવી રચના મુજબ અભિનય કરવાથી અનેક પ્રકારનું છે. ચતુર્થ નાય એક્ત-ચક્ર, દ્વિધાતેચક, એતકવાલ દ્વિધાશ્ચકવાલ અને અર્થતશ્ચક્રવાલના ભેદથી ૫ પ્રકારનું છે. એકો ચક નાટકમાં નર્ત કે એક દિશામાં ધનુષના આકારની શ્રેણીમાં રહીને નર્તન જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806