Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 711
________________ ६९८ जम्बूद्वीपप्रज्ञप्तिसूत्रे संपरिवृतः सन् अभिषिञ्चति तत्राह - 'दसहिं सामाणिय साहस्सीहिं' दशभिः सामानिकसहस्रैः दशसहस्रसंख्यक सामानिकैः देवैः अपिच 'तायत्तीसाए तायत्तीसएहिं ' त्रयस्त्रिंशता त्रायस्त्रिंशकैः देवविशेषैः अपिच 'चउहिं लोगपालेहिं' चतुभिर्लोकपालैः देवविशेषैः 'तिहिं परिसाहिं' तिसृभिः पर्षद्भिः सभाभिः 'सत्तर्हि अणि एहिं' सप्पभिरनीकैः 'सत्तहिं अणिआहिवईहिं' सप्तभिरनीकाधिपपतिभिः 'चत्तालीसाए आयरक्ख देवसाहस्सी हिं' चत्वारिंशता आत्मरक्षकदेवसहस्रैः चत्वारिंशत् सहस्रसंख्या कैरात्मरक्षकदेवैरित्यर्थः सार्द्ध संपरिवृतः वेष्टितः कैः अभिषिञ्चति तत्राह-‘तेहिं साभाविएहिं विउब्विएहिअ वरकमलपइद्वाणेहिं' तैः तद्गतदेवजनविशेषैः स्वाभाविकैः स्वभावसिद्धैः वैक्रियैश्च विकुर्वणाशक्त्या निष्पादितैव वरकमलप्रति - ष्ठानैः रकमले श्रेष्ठकमले प्रतिष्ठानं स्थितिर्येषां ते तथाभूतास्तैः, एतावत्पदानि कलशविशेषणानि तथा 'सुरभिवरवारिपरिपुण्णेहिं' सुरभिवरवारि प्रतिपूर्णैः सुगन्धियुक्तजलपरिपूर्णैः तथा 'चंदणकयचच्चा एहि' चन्दनकृतचर्चितैः कृतं चर्चितं विलेपनं येषां ते तथा भूतास्तैः तथा 'आविद्धकंठे गुणेहिं' आविद्धकण्ठेगुणैः आविद्धः आबद्धः कण्ठेगुणैः रज्जुभिः येषां ते तथाभूतास्तैः तथा 'पउप्पल पिहाणेहिं' पद्मोत्पलपिधानैः पद्मरुत्पलैश्च तत् तत् कमलविशेषैः पिधानम् अच्छादनम् येषां ते तथाभूतास्तैः तथा 'करयल सुकुमारपरिग्गहिएहिं' करतलसुकुमारतब - ' से अच्चुए देविदें देवराया' उस देवेन्द्र देवराज अच्युतने 'दसहिं सामाणि अ साहस्सीहिं' अपने १० हजार सामानिक देवों के साथ 'ताअत्तीसाए-तायतीस एहिं' ३३ त्रयस्त्रिंश देवो के साथ 'चउहिं लोगपालेहिं' चारलोक पालो के साथ 'तिहिं परिसाहिं' तीनपरिषदाओ के साथ 'सत्तहिं अणिएहिं' सात अनीकों के साथ 'सत्तहिं अणीयाहिवईहिं' सात अनीकाधिपतियों के साथ 'चत्तालीसाए आयरक्खदेवसाहस्सीहिं' ४० आत्मरक्षकदेवो' के 'सद्धि' साथ 'संपरिवुडे' घिरे हुए होकर 'तेहिं साभाविएहिं विउच्चिएहिं अ वरकमलपइट्ठाoff' उन स्वाभाविक और विकुर्वित तथा लाकर के सुन्दर कमलों के उपर रखे गये हुए 'सुरभिवारि पडिपुण्णेहिं' सुगंधित सुन्दर निर्मल जलसे भरे हुए, 'चंदणकयचच्चाए हिं' चन्दन से चर्चित हुए, 'आविद्धकंठेगुणेहिं' मोली से कंठमें 'से अच्चु देविंदे देवराया' ते हेवेन्द्र देवरान अय्युते 'दसहिं सामाणि साहस्सीहिं' पोताना १० हलर सामानि देवानी साथै 'तायत्तीसाए तायत्तीसएहिं' 33 त्रयस्त्रि ंश हेवानी साथै 'चउहिं' लोग पालेहिं' यार सो पालोनी साथै, 'तिहिं' परिसाहि' परिषहायोनी साथै तथा 'सत्तर्हि अणिएहिं सात अनी साथै 'सत्तहिं अणीयाहिवईहिं' सात मनीअधिपतियोनी साथै 'चत्तालीसाए आयरक्खदेव साहस्सीहि' ४० आत्मरक्षा हेवानी 'सद्धि' साथै 'संपरिवुडे' आवृत थने 'तेहि' साभाविएहि विउव्विएहि अ वरकमलपट्टाणेहि" ते स्वाभावि भने विदुर्वित तेभन साथीने सुन्दर भणोनी उपर भूम्यामां आवेला 'सुरभिवारिपडिपुण्णेहिं' सुगं धित, सुंदर निर्माण भजयी पूरित, 'चंदणकयचच्चाएहि यन्हनथी यर्थित थयेला, 'आविद्ध જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806