Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 717
________________ ७०४ जम्बूद्वीपप्रज्ञप्तिसूत्रे वर्ष वृष्टिं वर्षन्ति कुर्वन्तीत्यर्यः सुवण्णरयणवहर आभरणपत्त पुप्फफलबीजमल्ल गंधवण्ण जाव चुण्णवासं वासति' एवम् उक्तप्रकारेण सर्वत्र योजना कार्या तथात्र अध्येककाः केचन देवाः सुवर्णरत्नवच्चाभरणपत्रपुष्पफलबीजमाल्यगन्धवर्ण यावत् चूर्णवर्षे वर्षन्ति तत्र सुवर्णम् प्रसिद्धम् रत्नानि तनादीनि वज्राणि हीरकाः, आभरणानि हारादीनि पत्राणि दमनकादीनि पुष्पाणि फलानि च प्रसिद्धानि बीजानि सिद्धार्थादीनि माल्यानि ग्रथितपुष्पाणि गन्धाः वासाः वर्णः रक्तवर्णात्मक हिङ्गुलादिः यावत्पदात् वस्त्रं ग्राह्यम् चूर्णानि सुगन्धद्रव्यक्षोदाः एतेषां वर्ष वृष्टि वर्षन्ति कुर्वन्तीत्यर्थः 'अप्पेगइया हिरण्ण विहिं भाईति । तथा अप्येककाः देवा हिरण्यविधि हिरण्यरूपं मङ्गलप्रकारं भाजयन्ति शेषदेवेभ्यो ददतीत्यर्थः ' एवं जाव चुण्णविहिं भाईति' एवम उक्तप्रकारेण एककाः केचिदेवाः यावच्चूर्णविधिं भाजयन्ति यावत्पदात् सुवर्णविधि रत्नविधिम् इत्यादि पदानि ग्राह्यानि अथ संगीत विधिरूपमुत्सवमाह - 'अप्पेगइया चउव्विहं वज्जं' इत्यादि 'अप्पेगइया चउच्विहं वज्जं वाएंति' अध्येककाः देवाश्चतुर्विधं वाद्यं वादयन्ति 'तं जहा' तचपा 'ततं १ विततं २ घणं ३ झुसिरं ४' ततम् १ विततम् २ घरम् ३ शुषिरम् ४ जैसा हो गया 'अप्पेगइया हिरण्णवासं वासंति' कितनेक देवों ने वहां पर हिरण्य - रूप्यकी वर्षाकी 'एवं सुवण्णरयणवइर आभरणपत्त पुप्फ फल बीअ मल्ल गंधवण्ण जाव चुण्णवासं वासंति' कितनेक देवों ने वहां पर सुवर्ण की, रत्नों की, वज्रकी आभरणों की, पत्रों की पुष्पों की, फलों की, बीजां की - सिद्धा दिकों की, माeयों की गंधवासों की, एवं हिंगुलक आदि वर्णों की वर्षा की यहां यावत् शब्द से 'वस्त्र' का ग्रहण हुआ है चूर्णवास से यहां सुगंधित द्रव्यों का चूर्ण लिया गया है 'अप्पेगइया हिरण्णविहिं, भाइंति' कितनेक देवों ने वहां पर अन्य देवों के लिये हिरण्यविधिरूप मंगलप्रकार दिया 'एवं जाव चुण्णविधि भाइंति' इसी तरह यावत् कितनेक देवों ने चूर्णविधिरूप मंगलप्रकार दूसरे देवों को दिया यहां यावत्पद से 'सुवर्णविधि, रत्नविधिं, आभरणविधि' आदिपदों का ग्रहण हुआ है । 'अप्पेगड्या चउन्विहं वज्जं वाएंति तं जहा ततं १ हरिण्णवासं वासंति' उटलाई हेवामे त्यां हिरएय-रुध्यनी वर्षा उरी. 'एवं सुवण्णरयणवइरआभरण पत्तपुण्फफलची अमल्ल गंधवण्ण जाव चुण्णवासं वासंति' डेंटला हेवायचे त्यां सुर्वशुनी, रत्नानी, वने नी, ग्यालरगोनी, पत्रोनी, पुष्योनी, इणेोनी, पीलेनी, - सिद्धार्थाદિકાની, માલ્યાની, ગંધવાસેાની, તેમજ હિંગુલક વગેરે વની વર્ષા કરી અહીં યાવત્ શબ્દથી ‘વસતુ” ગ્રહણુ થયુ છે. ચૂવાસથી અહીં. સુગધિત દ્રવ્યેાના ચૂર્ણનું ગ્રહણ थयुं छे 'अप्पेगइया हिरण्णविहि भाइंति' डेटा हेवासे त्यां अन्य देवाना भाटे હિરણ્ય વિધિ રૂપ મંગળ પ્રકારા આપ્યા ' एवं जाव चुण्णविधिं भाइंति' प्रमाणे ચાવત્ કેટલાક દેવેએ ચૂર્ણ વિધિ રૂપ મંગળ પ્રકારે બીજા દેવેશને આવ્યા અહીં यावत् पहथी 'सुवर्णविधि रत्नविधि, आभरणविधि' वगेरे यह गृहीत थया छे. 'अप्पेगइया चव्विहं वज्जं वा एंति, 'तं जहा' ततं १, विततं २, घणं ३, झुसिर ४' डेटला हेवा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806