Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 712
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १० अच्युतेन्द्र कृततीर्थकराभिषेकादिनिरूपणम् १९९ परिगृहीतैः, करतलेतु सुकुमारैः परिगृहीताः स्थापिताः ये तथाभूतास्तैः, एवंभूतैरनेकसहस्रसंख्यकैः कलशैरितिगम्यम् । तानेव कलशान् विभागतो दर्शयति 'असहस्सेणं' सोवणि आणं कलसाणं जाव अट्ठस स्सं भोमेजाणं जाव' अष्टसहस्रेण अष्टोत्तरसहस्रेण सौवणिकानां सुवर्णमयानां कलशानां घटानां यावत् अत्र प्रथमयावत्पदात् अष्टसहस्रेण अष्टोत्तरसहस्रेण रौप्यानाम् अष्टसहस्रेण मणिमयानाम् अष्टसहस्रेण सुवर्णरूप्यमयानाम् अष्टसहस्रेण रूप्यमणिमयानाम् अष्टसहस्रेण सुवर्णरूप्यमणिमयानामिति अष्टसहस्रेण भौमेयानां तथाच सर्वसंख्यायाः सम्मेलनेन चतुःषटयाधिकैः अष्टभिः सहस्रः तत् तत् विशेषणविशिष्टकलशानामित्यर्थः द्वितीययावत्पदात् भृङ्गारादिपरिग्रहः 'सव्वोदएहि सव्वमट्टिाहिं सव्वतूवरेहिं जाव सव्योसहि सिद्धत्यएहिं' सर्वोदकैः सर्वमृत्तिकाभिः सर्वतुवरैः यावत सौषधिसिद्धार्थकैः अत्रयावत्पदात् पुष्पादिपरिग्रहः 'सव्विड्डीए जाव रवेणं' सर्वद्धर्या सर्वया विभवादिसंपदा यावद्रवेण शब्देन यत्र यावच्छब्देन 'सव्वजुईए' सर्वद्युत्या इत्यारभ्य 'संखपणवभेरि झल्लरिखरमुहि हुडुक बंधे हुए 'पउमुप्पलपिहाणेहि पन और उत्पलरूप ढक्कन से ढके हुए 'करयल. सुकुमार परिग्गहिएहिं' ऐसे सुन्दर सुकुमार करतलों में धारण किये गये 'असहस्सेणं सोवणिआणं कलसाणं जाव असहस्सेणं भोमेज्जाणं' १००८ सुवर्ण के कलशों से यावत् १००८ मिटि के कलशों से यावत्पद गृहीत १००८ चांदी के कलशों से, १००८ मणि के कलशों से १००८ सुवर्णरुप्य निर्मित कलशों से १००८ सुवर्णमणि निर्मित कलशों से १००८ रुप्यमणि निर्मित कलशों से, १००८ सुवर्णरुप्य निर्मित कलशों से कुल मिलकर हुए ८०६४ कलशों से 'जाव सव्वोदएहि सव्वमट्टिाहिं सव्वतुअरेहिं जाव सव्वोसहिसिद्धत्थएहिं सविडोए जाव रवेणं महया २ तित्थयराभिसेएणं अभिसिंचंति' यावत् भृङ्गारकादिकों से एवं समस्त तीर्थो से लाये गये जल से समस्त तुवरपदार्थों से, यावत् समस्त पुष्पों से सर्वौषधियों से एवं समस्त सर्षपों से अपनी समस्त ऋद्धि कंठे गुणेहि भाजायी मां भद्ध येसा, 'पउमुप्पलपिहाणेहि' ५५ म ५९ ३५ ४४थी माछाहत था, 'करयल सुकुमार परिग्गहिएहि तमा सुन्दर सुमार १२dawi पा२९ ४२वामा मासा, 'अटू सहस्सेणं सोवण्णिआणं कलसाणं जाव अट्ट सहस्सेणं भोमेज्जाणं' १००८ सुना साथी यावत् १००८ भाटीना थी यावत् ५६ ગૃહીત ૧૦૦૮ ચાંદીના કળશેથી, ૧૦૦૮ મણિઓના કળશથી, ૧૦૦૮ સુવર્ણ, રુનિર્મિત કળશેથી, ૧૦૦૮ સુવર્ણ મણિનિર્મિત કળશથી ૧૦૦૮ રૂમણિનિર્મિત ४थी माम मा थप ८०६४ ४थी 'जाव सव्वोदएहि सव्व मट्टिआहिं सव्व तुअरेहि जाव सव्वोसहिसिद्धत्थरहिं सव्विड्ढीए जाव रवेणं महया २ तित्थयराभिसेएणं अभिसि चंति' यावत् ॥२४थी तमा समस्त तीमाथी alwi वेसा थी, સમસ્ત તુવર પદાર્થોથી, યાવત્ સમસ્ત પુષ્પથી, સવૈષધિઓથી તેમજ સમસ્ત સર્ષથી, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806