Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 706
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ९ अच्युतेन्द्रकृताभिषेकसामग्रीसंग्रहणम् ६९३ र्थकांश्च सर्षपान् गृह्णन्ति ते आभियोगिकाः देवाः 'गिण्हिता' गृहीत्वा 'प3महाओ दहोदगं उप्पलादीणि पद्मद्रहात् द्रहोदकमुत्पलादीनि च गृह्णन्ति । ‘एवं सव्वकुलपव्वएस वट्टवेअद्धेसु सवमहद्द हेसु सम्बवासेसु सव्वचकवट्टि विजएसु वक्खारपवएसु अंतरणईसु विभासिज्जा' एवं क्षुद्रहिमवन्न्यायेन सर्वक्षेत्रव्यवस्थाकारित्वेन सर्वकुलपर्वतेषु सर्वकुलकल्पापर्वताः सर्वकुलपर्वताः, हिमाचलादयस्तेषु, तथा वृत्तवैताढयेषु, तथा सर्वमहाद्रहेषु पद्मद्रहादिषु तथा सर्ववर्षेषु, भरतादिषु, सर्वचक्रवर्ति विजयेषु कच्छादिषु वक्षस्कारपर्वतेषु गजदन्ताकृतिषु माल्यवदादिषु सरलाकृतिषु च चित्रकूटादिषु तथा अन्तरनदीषु ग्राहवत्यादिषु विभाषेत वदेत् पर्वतेषु तु तुवरादीनां द्रहेषु उत्पलादीनाम् कर्मक्षेत्रेषु मागधादि तीर्थोदकमृदा नदीषु उदकोभयतटमृदा ग्रहणं वक्तव्यमित्यर्थः, 'जाव उत्तरकुरुसु जाव' यावत् उत्तरकुरुषु यावत् अत्र प्रथमं यावत् पदात् देवकुरुपरिग्रहः तथाच उत्तरकुरुषु देवकुरुषु च चित्रविचित्रगिरि यमकगिरि काञ्चनगिरि हृददशकेषु यथासम्भवं वस्तुजातं गृह्णन्ति, द्वितीय यावत्पदात् पुष्करवरद्वीपाद्धयोः भरतादिस्था. नेषु वस्तुग्रहो वाच्यः। ततो जम्बूद्वीपोऽपि तद्ग्रहस्तैव वाच्यः कियत्पर्यन्तमित्याह-'सुदंसणेभहसालवणे' इत्यादि 'सुदंसणभद्दसालवणे सचतुअरे जाव सिद्धथएम गिण्हंति' सुदर्शने पूर्वार्द्धमेरौ भद्रशालय ने नन्दनवने सौमनसबने पण्डकवने च सव्वतुवरान् गृह्णन्ति तथा तस्यैव को और उत्पल आदि को लिया इसी कुलपर्वतों में से, वृत्त वैताढयों में से एवं सर्व महाद्रहों मे से 'सव्ववासेसु, सव्व चक्कवहिविजएसु, वक्खारपचएसु, अंतरणईसु, विभासिज्जा' समस्त भरतादि क्षेत्रों में से, समस्त चकवर्ती विजयों में से, वक्षस्कार पर्वतों में से अन्तर नदियों में से जलादिकों को लिया 'जाच उत्तरकुरुसु जाव सुदंसणभद्दसालवणे सध्व तुअरे जाव सिद्धत्थए य गिण्हंति' यावतू उत्तरकुरु आदि क्षेत्रों में से यावत् पदग्राह्य देवकुरु में से, चित्र विचित्र गिरिमें से यमक गिरिमें से काञ्चनगिरि में से एवं हृद् दशकों में से यथा संभव वस्तुओं को लिया तथा द्वितीय यावत्पद से पुष्करवर दीपा के पूर्वापरार्द्ध भागों में स्थित भरतादि स्थानों में से यथा संभव वस्तुओं को लिया इसी तरह जम्बुद्वीपस्थ पूर्वार्द्ध मेरुमें स्थित भद्रशालवन में से नन्दनवन में से, सौमनसयन લીધાં. પવદ્રસ્થી કહેદક અને ઉત્પલાદિ લીધાં. એજ કુલ પર્વતમાંથી, વૃત્ત વૈતાઢયેभांथी ते स भहा समुद्रोमांथी 'सव्व वासेसु, सव्वचक्कवट्टिविजएसु वक्खारपव्वएसु अंतरणईसु विभासिज्जा' समस्त मरता क्षेत्रमाथी, समस्त यती विन्यामाथी पक्ष१२ तामाथी मन्त२ नहीमाभाथी, सादीधा. 'जाव उत्तरकुस्सु जाव सुदं. सणभदसालवणे सव्वतुअरे जाव सिद्धत्थए य गिव्हंति' यापत उत्त२ १३ ule क्षेत्र માંથી યાવનું પદ ગ્રાહ્ય દેવકુમાંથી, ચિત્ર વિચિત્ર ગિરિમાંથી, યમક ગિરિમાંથી, તેમજ હૃદ દશકમાંથી યથા સંભવ વસ્તુઓ લીધી. તથા દ્વિતીય યાવત્ પદથી પુષ્કરવર દ્વીપાધના પૂર્વાપરાદ્ધ ભાગોમાં સ્થિત ભરતાદિ સ્થાનેમાંથી યથા સંભવ વસ્તુઓ લીધી. આ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806