Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 707
________________ ६९४ जम्बूद्वीपप्रज्ञप्तिसूत्रे अपरार्दै अनेनैव क्रमेण वस्तुजातं गृह्णन्ति, ततो धातकीखण्ड जम्बूद्वीपगतस्य मेरोः भद्रशालवने सर्व तुवरान् यावत्सिद्धार्थकांश्च गृह्णन्ति, 'एवं णंदणवणाओ सव्वतुअरे जाव सिद्धत्थए अ सरसंच गोसीसचंदणं दिवं च सुमणोदाम गिण्हंति' एवम् उक्तरीत्या अस्यैव मेरोः नन्दनवनात् सर्वतुवरान् यावत् सिद्धार्थकांश्च सरसं च गोशीर्षचन्दनं दिव्यं च सुमनो दामअथितपुष्पाणि गृहन्ति 'एवं सोमणसपंडगवणाओ सव्वतुअरे जाव सुमणसदामं ददरमलय. सुगंधेय गिण्हंति' एवं सौमनसवनात् पण्डकवनाच सर्वतुरवरान् यावत् सुमनोदाम दर्दरमलयसुगन्धिकान् गन्धांश्च तत्र दर्दरमलयौ-चन्दनोत्पत्तिखानिभूतौ पर्वतौ तेन तात्स्थात् तद्व्यपदेश इतिन्यायेत् तदुद्भवचन्दनमपि दर्दरमलयशब्दाभ्यामभिधीयते तथाच दर्दरमलयनामक चन्दने तयोः सुगन्धः परमगन्धो यत्र तान् दर्दरमलयसुगन्धिकान् गन्धान् वासान् गृह्णन्ति में से और पण्डक वनमें से समस्त तुवरादि पदार्थों को लिया 'जाव सिद्धत्थए अ सरसंच गोसीसचंदणं दिव्वेच सुमणदामं गेण्हंति' यावत् सिद्धार्थकों सरस गीशीर्षचन्दन को और दिव्य पुष्पमालाओं को लिया 'एवं सोमणस पंडगवणाओ अ सच्चतुअरे जाव सुमणसदामं ददरमलय सुगंधे य गिण्हंति, २ त्ताएगओ मिलंति २त्ता जेणेव सामी तेणेव उवागच्छंति २ त्ता महत्थं जाव तित्थः यराभिसेअं उवट्ठवेंति' इसी तरह धातकी खण्डस्थ मेरुके भद्रशालवन में से सर्व तुवर पदार्थों को यावत् सिद्धार्थ को को लिया इसी तरह इसके नन्दनवन में से समस्त तुबर पदार्थोको यावत् सिद्धार्थकों को लिया सरसगोशीर्षचन्दन को लिया दिव्य सुमनो दामों को लिया इसी तरह सौमनसवन से पण्डकवन से सर्व तुवरों औषधिओं को यावत् सुमनो दामों को दर्दर एवं मलय सुगन्धित चन्दनों को लिया तात्पर्य यही है कि अढाई द्वीप एवं इसके बाहर के समुद्रों में से वहां के जल को पर्वतों में से तुवरादि सर्वप्रकार के औषधीय પ્રમાણે જમ્મુ દ્વીપસ્થ પૂર્વાદ્ધ મેરુમાં સ્થિત ભદ્રશાલ વનમાંથી નન્દન વનમાંથી, સૌમनस वनमाथी भने ५४ वनभायी समस्त तु१६ ५६ दीघi. 'जाव सिद्धत्थएअ सरसंच गोसीसचंदणं दिव्वे च सुमणदामं गेहंति' यावत् सिद्धाथ, स२६ शशीष याहन सन हय ५०५माणा। दीया एवं सोमणसपंडगवणाओ अ सव्वतुअरे जाव सुमणसदामं दद्दरं मलयसुगंधं य गिव्ह ति, गिण्हित्ता एगओ मिति मिलित्ता जेणेव सामी तेणेव बागच्छंति उवागच्छि ता महत्थं जाव तित्थयराभिसेअं उववेति' मा प्रमाणे ધાતકી ખંડસ્થમેસના ભદ્રશ લ વનમાંથી, સર્વતુવર પદાર્થોને યાવત્ સિદ્ધાર્થીને લીધાં, આ પ્રમાણે જ એના નન્દન વનમાંથી સમસ્ત સુખર પદાર્થોને યાવત સિદ્ધાર્થોને લીધા. સરસ ગશીર્ષ ચન્દન લીધું. દિવ્ય સુમનદાને લીધાં. આ પ્રમાણે સૌમનસ વનમાંથી, પંડકવનમાંથી, સર્વ તુવરે ઔષધિઓને યાવત્ સુમનદાને, દર તેમજ મલયજ સુગધિત ચન્દન લીધાં, તાત્પર્ય આ પ્રમાણે છે કે અઢાઈ કપ તેમજ એની બહારના સમુ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806