Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 702
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ९ अच्युतेन्द्रकृताभिषेकसामग्रीसंग्रहणम् ६८९ याणं रूप्यमयानाम् कलशानां अष्टसहस्रम् 'मणिमयाण' मणियानां कलशानाम् विकुर्वन्ति तथा 'सुवण्णरुप्पमयाणं' सुवर्णरूप्यमयानां 'सुवण्णरूपमणिमयाणं' अष्टसहस्रं सुवर्णरूप्यमणिमयावनां सुवर्ण मणिमयानां रूप्यमणिमयानां सुवर्णरूप्यमणिमयानाम् घटानां (विकुर्वन्ति) अत्र सुवर्णमणिमयानां घटानामष्टसहस्रं तथा सुवर्णरूप्यमयानां कलशानामष्टसहस्रं तथा रूप्यमणिमयानां कलशानामष्टसहस्रम् तथा सुवर्णरूप्यमणिमयानां कलशानामष्टसहस्रं विकुवन्तीर्थः । 'अट्ठसहस्सं भोमेज्जाणं' अष्टसहस्राणि भौमेयकानां मृत्तिकानिर्मितघटानां 'अद्वसहस्सं चंदणकलसाणं' अष्ट सहस्राणि चन्दनकलशानां चन्दनकाष्टनिर्मितानां माङ्गल्य सूचकचन्दनमिश्रघटानामित्यर्थः ‘एवं भिंगाराणं' एवं भृङ्गाराणाम् एवं सर्वत्राष्टसहस्राणि ज्ञातव्यानि (झारीति भाषाप्रसिद्धानाम् 'आयंसाणं' आदर्शानाम् दर्पणानाम् 'थालाणंपाईणं सुपइटगाणं' स्थालीनां पात्रीणां सुप्रतिष्ठकानाम् पात्रविशेषाणाम् 'चित्ताणं रयणकरंडगाणं वायकरगाणं पुप्फचंगेरीणं' चित्राणाम् रत्नकरण्डानां रत्नाधारभूतमजूषानाम् 'यातकरकाणां बहिः स्थितानां मध्ये जलशून्यानाम् करकाणां जलपात्राणामित्यर्थः पुष्पचङ्गे रीणाम् अष्टसहस्राणि प्रत्येकम् विकुर्वन्ति 'एवं जहा सरियाभस्स सम्वचंगेरीओ सव्व पडलगाइं विसेसिअतराई भाणियच्वाई' एवम् उक्तरीत्या यथा सूरियाभस्य राजप्रश्नीये सुवर्णरुप्यमयकलशों की, १००८ 'सुवर्णमणिमयाणं' सुवर्णमणिमयकलशों की, १००८ 'रुप्पमणिमयाणं' रुप्पमणिमयकलशों की १००८ 'सुवण्णरुप्पमणिमयाणं सुवर्णरुप्यपमणिमयकलशों की 'अट्ठसहस्सं भोमिज्जाणं' १००८ मिट्टी के कलशों की, 'असहस्सं चंदण कलसाणं' १००८ चन्दन के कलशों की 'एवं भिंगाराणं आयंसाणं' १००८ झारियों की, १००८ दर्पणों की, 'थालाणं' १००८ थालों की 'पाईणं' १००८ पात्रियों की, 'सुपईट्टगाणं' सुप्रतिष्ठकों 'आधारविशेषों की 'चित्ताणं' १००८ चित्रों की, 'रयणकरंडगाणं' १००८ रत्नकरण्डकों की 'वायकरगाणं' १००८ वातकरकों की 'पुप्फचंगेरीण' १००८ पुष्पचंगेरिकाओं की, विकुर्वणा की 'जहा सूरियाभस्स सव्वचंगेरीओ सव्वपटलगाइं विसेसिअतराई भाणिअव्वाइं सीहासणछत्त-चामरतेल्लसमुग्ग जाव सरिसव समुग्गा तालिअंटा शानी १००८ 'सुवण्णमणिमयाण' सुवर्ण मणिमय शनी, १००८ 'रूप्पमणिमयाणं' ३५य मणिमय शनी, १००८ 'सुवण्णरुप्पमणिमयाणं' सुव३प्य मणिमय शानी 'अट्ठ सहस्सं भोमेज्जाणं' १००८ माटीना शानी 'अट्ठ सहस्सं चंदणकलसाणं' १००८ यहनना अशानी ‘एवं भिंगाराणं आयंसाणं' १००८ आशयानी, १००८ ६५ णनी. 'थालाणं' १००८ थाणानी पाईणं' १००८ पात्रीमानी, 'सुपईट्ठगाणं' १००८ सुप्रतिनी आधार विशेषांनी, 'चित्ताणं' १००८ (Aattी, 'रयणकरडगाणं' १००८ २त्न २33111 'वायकरगाण' १००८ पात ४२नी 'पुप्फचंगेरीणं' १००८ १०५ य२ि५मानी वि । 31. 'जहा सूरियाभस्स सव्व चंगेरीओ सव्व पटलगाइं विसेसिअतराई भाणिअव्वाई ज० ८७ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806