Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 701
________________ ६८८ __ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'तए णं ते आभियोगिया देवा हट्ट तुट्ठ जाव पडिसुणित्ता उत्तर पुरथिमं दिसीभागं अवकमंति' ततः खलु ते आभियोगिका देवा हृष्ट तुष्ट यावत् प्रतिश्रुत्य उत्तरपौरस्त्यं दिग्भागम् ईशानकोणम् अवक्रामति निस्सरन्ति अत्र यावत् पदात् चित्तानन्दिताः प्रीतिमनसः परमसौ. मनस्यिता हर्षवश विसर्पद हृदयाः करतलपरिग्रहीतं दशनखम् शिरसावते मस्तके अञ्जलिं कृत्वा हे स्वामिन् तथाऽस्तु इति यथा आदिष्टं देवानुप्रियेण तथैव करिष्यामः, इति आज्ञायाः विनयेन वचनं प्रतिश्रृण्वन्ति इति ग्राह्यम् 'अवकमित्ता' अवक्रम्य गत्वा 'वेउव्वियसमुग्धारणं जाव समोहणिता' वैक्रियसमुद्घातेन यावत्समवहत्य अत्र यावत् पदात समबध्नन्ति इति ग्राह्यम् 'अट्ट सहस्सं सोवण्णिअकलसाणं' अष्टसहस्रम् अष्टोत्तरं सहस्रं सौवणिककलशानामसुवर्णनिर्मितघटानाम् विकुर्वन्ति इत्यग्रेग सम्बन्धः एवम् उक्तप्रकारेण अष्टसहस्रम् ‘रूप्पममें अल्प न हो किन्तु बहुत ही अधिक हो 'तएणं ते आभिओगा देवा हतुट्ठ जाव पडिसुणित्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमंति' इस प्रकार अपने स्वामी की आज्ञा सुनकर वे आभियोगिक देव हर्ष से फूले हुए नहीं समाए, बहुत अधिक हर्ष एवं संतोष युक्त होकर वे ईशानकोण की ओर वहां से चलदिये यहां यावत्पद से 'चितानन्दितः, प्रीतिमनसः, परमसोमनस्थिताः, हर्षवशविसर्पत् हृदया करतलपरिगृहीतं दशनखं शिरसावत मस्तके अंजलिं कृत्वा' हे स्वामिन् 'तथाऽस्तु इति यथादिष्टं देवानुप्रियेण तथैव करिष्यामः इति आज्ञाया विनयेन च वचनं प्रतिश्रृण्वन्ति' यह पाठ गृहीत हुआ है इसकी व्याख्या सुगम है 'अवक्क मित्ता वेउच्चियसमुग्घाएणं जाव समोहणित्ता अट्ठसहस्सं सोवणिय कलसाणं एवं रूप्पमयाणं' ईशानकोण को ओर जाकर वहां उन्हों ने वैक्रियसमुद्घात किया वैक्रियसमुदघात करके फिर उन्हों ने १००८ सुवर्णकलशों की, १००८ रुप्पमय कलशों की, 'मणिमयाणं' १००८ मणिमयकलशोंकी 'सुवण्णरुप्पमयाणं १००८ अ६५ सय ना ५ भू पधारे हाय. 'त एणं ते आभिओगा देवा हटु तुटु जाव पडि सुणित्ता उत्तरपुरस्थिमं दिसीभार्ग' २मा प्रमाणे पाताना स्वामीन माज्ञा समाजात આભિગિક દે હર્ષાવેશમાં આવી ગયા. ખૂબજ અધિક હર્ષ તેમજ સંતોષથી યુક્ત थईन तसा त्यांची शान ४ त२३ २वाना थया. मी यावत् ५४थी 'चित्तानन्दिः प्रीतिमनसः, परमसौमनस्थिताः, हर्षवशविसर्पहृदया करतलगृहीत दशनखं शिरसावत मस्तके अंजलिं कृत्वा हे स्वामिन् ! तथाऽस्तु इति यथादिष्टं देवानुप्रियेण तथैव करिश्यामः इति आज्ञाया विनयेन च वचनं प्रतिश्रृवन्ति' २0 ४ गृहीत यो छ. 20 पहनी व्याभ्या सुगम छे. 'अवक्कमित्ता वेउब्वियसमुग्घाएणं जाव समोहणित्ता अट्ठ सहस्स सोवण्णिय कलसाणं एवं रूप्पमयाणं' शान और त२३ १४२ त्या तेमाणे यि समुद्धात . ક્રિય સમુદુઘાત કરીને પછી તેમણે ૧૦૦૮ સુવર્ણ કળશની, ૧૦૦૮ રૂધ્યમય કળશોની 'मणिमयाणं' १००८ मलिमय शनी, 'सुवण्णरुप्पमयाणं' १००८ सुपए ३१यमय જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806