Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३६ मेरुपर्वतस्य वर्णनम्
४४७ 'तं चेव' तदेव प्रमाणम् बोध्यं यत् क्षुद्रहिमवत्कूटाधिपप्रासादस्य, अत्र बहुत्वेन निर्देशो वक्ष्यमाण दिगृहस्तिकूटवति प्रासादेष्वपि प्रमाणसाम्यसूचनार्थः, पद्मोत्तरस्याधिपतिमाह-- 'पउमुत्तरो देवो' पद्मोत्तरः पदमो तर नामको देवः तदधिपतिरस्तीति शेषः, अस्य देवस्य 'रायहाणी' राजधानी 'उत्तपुरस्थिमेणं' उत्तरपौरस्त्येन ईशानकोणे तद्वति कूटाधिपत्वादिति १, अथ शेषकूटानि प्रदक्षिणक्रमेण वर्णयितुमतिदिशति-‘एवं णीलवंतदिसाहत्थिकूडे' इत्यादि एवम् उक्तप्रकारेण नीलवदिग्हस्तिकूट ‘मंदरस्स' मन्दरस्य 'दाहिणपुरस्थिमेणं' दक्षिणपौरस्त्येन-अग्निकोणे 'पुरथिमिल्लाए' पौरस्त्यायाः 'सीयाए' शीताया महानद्याः 'दक्खिणेणं दक्षिणेन-दक्षिणदिशि बोध्यम्, 'एयस्स वि' एतस्यापि नीलवनामकस्यापि कूटस्य णीलवंतो देवो' नीलवान् देवः अधिपतिः, अस्य 'रायहाणी' राजधानी दाहिणपुरस्थिमेणं' दक्षिणपौरस्त्येन अग्निकोणे अस्तीति शेषः २, ‘एवं' एवम् उक्त फूटवत् 'सुहत्थि दिसा. हथिकूडे' सुहस्तिदिग्हस्तिकूटं ‘मंदरस्स' मन्दरस्य पर्वतस्य (दाहिणपुरस्थिमेणं) दक्षिण कूटपति के प्रासाद का कहा गया है वही उसके ऊपर रहे हुए देव प्रासादों का कहा गया है । यहाँ बहुवचन का निर्देश वक्ष्यमाणदिग्हस्ति कूटवर्ति प्रासादों को लेकर किया गया है अतः उन सबके प्रमाण भी क्षुद्र हिमवत् कूट के अधिपति के प्रासाद के जैसा ही है ऐसा प्रकट किया गया जानना चाहिये (पउमुतरो देवो रायहाणी उतरपुरस्थिमेणं) इस पद्मो तर दिग्ह स्तिकूट का अधिपति पद्मोतर नामका देव है इसकी राजधानी ईशानकोणमे है । (एवं णीलवंत दिसाहत्थिकूडे मंदरस्स दाहिणपुरत्थेिमेणं पुरथिमिल्लाए सीयाए दक्खिणेणं एयस्स विणीलवंतो देवो रायहाणी दाहिणपुरथिमेणं) इसी प्रकार नीलवन्तदिग्हस्ति कूट मन्दर पर्वत के अग्निकोण में तथा पूर्वदिग्वर्ती सीता महानदी की दक्षिण दिशा में है इस नीलवन्त नामक दिग्हस्ति कूटका अधिपति इसी नामका है इसकी राजधानी इस दिग्हस्तिकूट के आग्नेयकोण में है। (एवं सुहथिदिसा. हत्थिकूडे मंदरस्स दाहिणपुरथिमेणं दक्खिणिल्लाए सीओआए पुरथिमेणं દેવ પ્રાસાદ માટે પણ જાણવું. અહીં બહુવચન કથન વક્ષ્યમાણ દિગ્દસ્તિકૃવતી પ્રાસાદને લઈને કરવામાં આવેલું છે. એથી તે બધાનું પ્રમાણ પણ ક્ષુદ્રહિમવત કૂટના અધિપતિના प्रासा छ, यु ongी देवु नये. 'पउमुतरो देवो रायहाणी उत्तरपुरस्थिमेणं' 240 ५६ मे १२ हस्ति टने। मधिपति पदभात२ नाम हे छे. सनी पानी
शानभां सावेसी छ. 'एवं णीलवंतदिसाहत्थिकूडे मंदरस्स दाहिणपुरस्थिमेणं पुरथिमिल्लाए सीयाए दक्खिणेणं एयस्स वि णीलवंतो देवो रायहाणी-दाहिणपुरथिमेणं' मा પ્રમાણે જ નીલવન્ત દિગ્દસ્તિ ફૂટ મન્દર પર્વતના અગ્નિકોણમાં તેમજ પૂર્વ દિગ્વતી સીતા મહાનદીની દક્ષિણ દિશામાં આવેલ છે. આ નીલવન્ત નામક દિગ્દસ્તિ કૂટને અધિ પતિ એ જ નામને છે. એની રાજધાની આ દિહસ્તિ ફૂટના આગ્નેય કેણમાં આવેલી
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર