Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९६
जम्बूद्वीपप्रज्ञप्तिसूत्रे परिणामानुगतविच्छेदरूपाः पृथिव्यादयः काण्डसंख्यां वर्द्धयेयुरिति चेत् सत्यम् अत्रोच्यतेअधस्तनकाण्डस्य पृथिव्यादि भेदकयनस्येदं तात्पर्यम्-प्रथमकाण्डं क्वचित्पृथ्वीबहुलं क्वचि. दुपलबहुलं क्वचिद् वज्रबहुलं क्यचिच्छर्कराबहुलं न तु पृथिव्यादि चतुष्टयातिरिक्ताङ्कस्फटिकादि घटितमितिहेतो नियमेन पृथिव्यादिरूपविभागा न काण्डस्य किन्तु काण्डस्य प्रथमभेदे स्वस्व प्राचुर्यदर्शका एव इति काण्डसंख्यां पद्धयितुं पृथिव्यादयो न शक्नुवन्ति,
अथ मध्यमकाण्डवर्ति वस्तूनि वर्णयितुमुपक्रमते-'मज्झिमिल्लेणं भंते !' मध्यमं खलु भदन्त ! 'कंडे' काण्डं 'कइविहं' कतिविधं-कियत्प्रकारकं 'पण्णत्ते ?' प्रज्ञप्तम ?, 'गोयमा !' गौतम ! मध्यमं काण्डं च उविहे' चतुर्विध 'पण्णत्ते' प्रज्ञप्तम्, 'तं जहा' तद्यथा-'अंको' अङ्क:"फलिहे' स्फटिकः-स्फटिकमणिः २, 'जायरूवे' जातरूपं सुवर्णम् ३, 'रयए' रजतं रूप्यम् अङ्करत्नम् १, ४, एतच्चतुष्टयमयं मध्यमं काण्ड भिति भावः, अत्रापि प्रथमकाण्डवत् क्वचिदङ्कतो फिर यह चतुः प्रकारता विरुद्ध पड जावेगो तो इस शंका का उत्तर ऐसा हैं-कि यह प्रथम काण्ड की चतुः प्रकारता विरुद्ध नहीं पडेगी-क्यों कि प्रथम काण्ड क्वचित् स्थल पर पृथिवी बहुल है, क्वचित् स्थल पर उपल बहुल है, क्वचित् स्थल पर वत्र बहुल है और क्वचित् स्थल पर शर्करा बहुल है इन चार प्रकार से अतिरिक्त अकरत्न या स्फटिकादि से वह बहुल नहीं है इस कारण ये पृथिव्यादिरूप विभाग काण्ड के प्रथम भेदमें अपनी अपनी प्रचुरता के प्रदर्शक कही हैं-इसलिये काण्ड की संख्या इनसे नहीं बढ़ सकती है 'मज्झिमिल्ले णं भंते ! कंडे कइविहे पण्णत्त' हे भदन्त ! मध्यमकाण्ड कितने प्रकार का कहा गया है ? तो इसके उत्तर में प्रभु कहते हैं-'गोयमा! चउविहे पण्णत्ते' हे गौतम ! मध्यमकाण्ड चार प्रकार का कहा गया है-'तं जहा' जैसे 'अंके, फलिहे जायरूखे, रयए' अङ्करत्नरूप, स्फटिकरूप, जातरूप रूप, और सुवर्णरूप इन भेदों से यही समझना चाहिये-कि प्रथम काण्ड की तरह यह काण्ड भी कहीं २ अङ्करत्न ચતુઃ પ્રકારના વિરુદ્ધ લેખાશે. આ શંકાને ઉત્તર આ પ્રમાણે છે કે આ પ્રથમકાંડની ચતુઃ પ્રકારના વિરુદ્ધ લેખાશે નહિ. કેમકે પ્રથમ કાંડ ક્વચિત્ સ્થળે પૃથિવી બહુલ છે, કવચિત્ સ્થળે ઉપલ બહુલ છે, ક્વચિત્ સ્થળે જ બહુલ છે અને વિચિત્ સ્થળે શર્કરા બહુલ છે. એ ચાર પ્રકારે સિવાય અંક, રત્ન કે ફટિકાદિની દષ્ટિએ તે બહુલ નથી. એથી આ પૃથિવ્યાદિ રૂપ વિભાગ કાંડના નથી પણ કાંડના પ્રથમ ભેદમાં પિત–પિતાની પ્રચુરતાના प्रश। ४ छ. मेथी ४iउनी सध्या सेमनाथी यती नथी. 'मज्झिमिल्ले णं ते ! कंडे कइ विहे पण्णत्ते' हे मत ! म43 21 हेवामा सास छ ? ते सेनाममा प्रभु ४३ छ-'गोयमा! चउविहे पण्णत्ते' हे गौतम ! मध्यम i3 या२ ४।२ना हेवामा पास छ. 'तं जहा, भले 'अंके, फलिहे जायरूवे, रयए' २५४ २८- ३५, २५.२४ ३५, જાત રૂપ અને સુવર્ણ રૂપ. એ ભેદથી એજ સમજવું જોઈએ કે પ્રથમ કાંડની જેમ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર