Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६६०
जम्बूद्वीपप्रज्ञप्तिसूत्रे
कृत्वः वारत्रयम् आदक्षिणप्रदक्षिणं करोति 'करिता' कृत्वा 'करयल जाव एवं व्यासी' कड् तल यावत् एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् स शक्रः, अत्र यावत्पदात् परिगृहीतं दशनखं शिरसावत मस्तके अञ्जलिं कृत्वा इति ग्राह्यम् 'किमवादीदित्याह - 'णमोत्थुते' इत्यादि 'णमोत्थुते रयण कुच्छिधारए' हे रत्नकुक्षिधारिके रत्नस्वरूप तीर्थंकरमातः 'ते तुभ्यं नमोsस्तु एवं जहा दिसाकुमारीओ जाव' एवम् प्रोक्त प्रकारकं सूत्रं यथा दिक्कुमार्य आहु स्तथाऽवादी दित्यर्थः, अत्र यावत्पदात् ' जगप्पइवदाईए चक्खुणो अमुत्तस्स सव्वजगजीववच्छलस्स हिअकारगमग्गदेसिअ वागिद्धि विभुष्पभुस्स जिणस्स णाणिस्स नायगस्स बुद्धस बोगस सव्वलोगणाहस्स सव्वजगमंगलस्स णिम्ममस्स पवरकुलसमुप्पभवस्स जाईए खतियस्स जंसि लोगुत्तमस्स जगणीत्ति' कियत्पर्यन्त मित्याह - ' घण्णासि' इत्यादि ' घण्णासि पुष्णासि तं कयत्थासि' धन्यासि पुण्यासि त्वं कृतार्थासि 'अहष्णं देवाणुप्पिए सक्के णामं देविदे देवराया भगवओ तित्थयरस्स जम्मणमहिमं करिस्सा मि' अहं खलु देवानुप्रिये ! उनकी माताकी तीनवार प्रदक्षिणा की, प्रदक्षिणा करके फिर अपने दोनों हाथों को अंजलि के रूपमें करके एवं उसे मस्तक के ऊपर तीनवार घुमा करके इस प्रकार से उच्चारण किया- 'णमोत्थूणं ते रथणकुच्छिधारए' हे - रत्नकुक्षिधारिके ! रत्नरूप तीर्थकर को अपने उदर में धारण करनेवाली हे मातः ! तुम्हे मेरा नमस्कार हो 'एवं जहा दिसाकुमारीओ जाव घण्णासि पुण्णासि तं कयत्थासि' इस तरह जैसा दिक्कुमारीओं ने स्तुति के रूप में पहिले कहा है वैसा ही यहां इन्द्र ने स्तुति के रूपमें कहा वह पाठ इस प्रकार से है 'जगप्पईवदाईए चक्खुणो अमुत्तस्स सव्वजगजीववच्छलस्स हिअकारगमग्गदेसिअ वागिद्धि विभुपभुस्स, जिणस्स, णाणिस्स, सच्चजगमंगलस्स, णिम्ममस्स, पवरकुलसमुपभवस्स जाईए खतियस्स जंसि लोगुतमस्स जणणी' यह पाठ 'धण्णासि पुष्णासि तं कयत्थासि अहणं देवाणुप्पिए सक्के णाम देविदे
કરીને પછી તેણે બન્ને હાથેાને અંજલિના રૂપમાં કરીને તેમજ તે અંજલિને મસ્તક ઉપર भूमीने, तेनेत्रवार देवीने या प्रमाणे ४. 'णमोत्थुणं ते रयणकुच्छिधारए' हे रत्नકુક્ષિધારિકે ! હૈ રત્ન રૂપ તીર્થંકરને પોતાના ઉદરમાં ધારણ કરનારી હે માતા ! તમને भारा नभस्वार हो. 'एवं जहा दिसाकुमारीओ जाव घण्णासि पुण्णासि तं कयत्यासि' भाभ જે પ્રમાણે દિકુમારિકાએએ સ્તુતિના રૂપમાં પહેલાં કહ્યું છે, તેવું જ અહીં ઈન્દ્રે स्तुतिना इमां ते पाठ याप्रमाणे छे. 'जगप्पईवदाईए चक्खुणो अमुतस्स सच्च जगजीववच्छलम्स हिअकारग मग्गदेसिअ वागिद्धि विभुप्पमुस्स जिगस्स णाणिस्स नाय - गस, बुद्धस, बोगस्स, सव्वलोगणाहस्स, सव्व जगमंगलस्स, णिम्म मस्स, पवरकुलसमुपभवस्स जाईए खत्तियस्स जंसि लोगुत्तमस्स जणणी' या पाठ ' घण्णासि, पुण्णासि तं कयत्थासि अहष्णं देवाणुप्पिए सक्के णामं देवि दे देवराया भगवओ तित्थयरस्स जम्मण सहिमं करिस्सामि, तं णं तुम्भाहिं ण भाइव्वति' तभे धन्य हो, तभे पुण्यात्मा छो, तभे
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર