Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७८
जम्बूद्वीपप्रज्ञप्तिसूत्रे
'उप्पल गुम्मा' उत्पलगुल्मा ५ 'णलिणा' नलिना ६ 'उप्पला' उत्पला ७ ' उप्पलुज्जला' उपत्पलोज्ज्वला८ || १|| 'भिंगा' भृङ्गा९ 'भिंगप्पभा चेव' भृङ्गप्रभा चैव१० 'अंजणा' अञ्जना ११ ' कज्जलप्पभा' कज्जलप्रभा १२ । 'सिरिकंता' श्रीकान्ता १३ 'सिरिमहिता' श्रीमहिता १४ 'सिरिचंदा' श्रीचन्द्रा १५ 'चैव सिरिनिलया' चैव श्रीनिलया १६।२ । इमे गाथे स्पष्टार्थे ।
पद्मादीनां प्रागुक्तत्वेन पुनरिहोक्तिः पुनरुक्तिदोषं सम्भावयति परन्तु स पुनरुक्तिः पद्मबद्धत्वेन तेषां संग्रहणान्निराकरणीया । एताश्च सर्वा अपि पुष्करिण्यः त्रिसोपानचतुर्द्वारालङ्गकृताः पद्मवर वेदिका - वनपण्डमण्डिताच बोध्या: । तत्राग्नेयकोणे उत्पलगुल्मा, पूर्वस्यां नलिना, दक्षिणस्यामुत्पलोज्ज्वला, पश्चिमायामुत्पला, उत्तरस्यां तथा, नैऋत्यकोणे भृङ्गा भृङ्गप्रभा अञ्जना कज्जलप्रभा तथा वायव्यकोणे श्रीकान्ता श्रीमहिता श्रीचन्द्रा श्रीनिलया चेति दिग्विपर्यासेन बोध्यम् ।
प्रभा ४ 'उप्पलगुम्मा' उत्पलगुल्म ५, 'णलिणा' नलिना ६, 'उप्पला' उत्पल ७, 'उप्पलुज्जला' उत्पलोज्ज्वला८, ॥१॥ 'भिंगा' भृंग९ 'भिंगप्पभाचेव' भृंगप्रभा १० 'अंजणा' अंजना ११ 'कज्जलप्पभा' कज्जलप्रभा १२ 'सिरिकंता' श्रीकान्ता १३ 'सिरिमहिता' श्री महिता १४ 'सिरिचंदा' श्रीचन्द्रा १५ 'चेव सिरिनिलया' श्री निलया १६ ||२|| पद्मादि का कथन पहले किया गया है अतः यहां पर दुवारा कथन पुनरुक्ति दोष की सम्भावना करते हैं परन्तु वह पुनरुक्ति पद्मबद्धत्व से निरस्त हो जाती है । ये सभी पुष्करिणियां तीन सोपानपंक्ति एवं चार द्वारों से सुशोभित एवं पद्मवरवेदिका एवं वनषण्ड से मंडित हैं । उसमें अग्निकोणमें उत्पल गुल्म, पूर्व में नलिन, दक्षिण में उत्पलोज्ज्वला, पश्चिम में उत्पला, उत्तर दिशा एवं नैऋत्य कोण में भृंगा एवं भृंगप्रभा अंजना कज्जल प्रभा, वायव्य कोण में श्रीकान्ता, श्री महिता, श्रीचन्द्रा श्रीनिलया ये दिशाके विपर्यास से जान लेवें ।
1
नविना ६, 'उप्पला' उत्पक्षा ७, 'उप्पलुज्जला' उत्पन्वस ८, ॥ १ ॥ 'भिंगा' भृंग, 'भिंगप्पभा चेव' लूंगला १०, 'अंजणा' संजना ११, 'कज्जलप्पभा' ४४सप्रला १२, ‘सिरिकंता' श्री अन्ता १३, 'सिरिमहिता' श्री भहिता १४, 'सिरिचंदा' श्री चंद्रा १५, चेव सिरिनिलया' श्री निलया १९. ॥ २ ॥
પદ્માદિનું કથન પહેલા કરવામાં આવી ગયેલ છે. તેથી અહીયાં ફરીથી કથન પુન રૂક્તિ દોષની સભાવના કરે છે. પરંતુ એ પુનરૂક્તિ પદ્મપદ્ધત્વથી દૂર થઇ જાય છે એ તમામ વાવા ત્રણ સેાપાનપક્તિ અને ચાર દરવાજાથી સુશેાભિત અને પદ્મવર વેદિકા અને વનષડથી યુક્ત છે. તેમાં અગ્નિકમાં ઉત્પલ ગુલ્મ, પૂર્વીમાં નલિન, દક્ષિણમાં ઉત્પલે જવલા, પશ્ચિમમાં ઉપલા, ઉત્તર દિશા તથા નૈઋત્ય કાણુમાં ભૃગ અને ભૃગપ્રભા, અંજના, કજ્જલપ્રભા, વાયવ્ય કેણુમાં, શ્રી કાન્તા, શ્રી મહિંતા શ્રી ચંદ્રા, શ્રી નિલયા એ બધાં દિશાના ફેરફારથી સમજી લેવા.
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર