Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ७ क्षुद्रहिमघत्पर्वतोपरितनकूटस्वरूपम्
अथात्र पावरवेदिका वनखण्डाधाह-'से गं' इत्यादि, ‘से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सवओ समंता संपरिक्खित्ते' तत् खलु सिद्धायतनटकूटम् खलु एकया पदमवरवेदिकया एकेन वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तं-वेष्टितम् , अत्र यदस्ति तत्सूचयितुमुपक्रमते-'सिद्धाययणस्स कूडस्से' त्यादि, 'सिद्धाययणस्स कूडस्स णं उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सिद्धाययणे पण्णते, पण्णासं जोयणाई आयामेणं, पणबीसं जोयणाई विक्खंभेणं, छत्तीसं जोयणाइं उद्धं उच्चत्तेणं जाव जिणपडिमा वण्णओ भाणियव्यो' सिद्धायतनस्य कूटस्य खलु उपरि वहुसमरमणीयो भूमिभागः प्रज्ञप्तः, यावत् तस्य खलु बहुसमर. मणीयस्य भूमिभागस्य बहुमध्यदेश भागः, अत्र खलु महदेकं सिद्धायतनं प्रज्ञप्तम् , पञ्चाशतं योजनानि विष्कम्भेण, पत्रिंशतं योजनानि ऊर्ध्वमुच्चत्वेन यावत् जिनप्रतिमा वर्णको भणिएक पद्मवरवेदिका से एवं एक वनषण्ड से चारों ओर से घिरा हुआ है इस प्तिद्धायतन कूट का ऊपर का भाग बहुसमरमणीय कहा गया है (जाव तस्सणं पहुसमरमणिजस्स भूमिभागस्स बहुमज्झ देसभाए-एत्थणं एगे महं सिद्धाययणे पण्णत्ते) यावतू इस सिद्धायतन के बहुसमरमणीय भूमिभाग के ठीक बीच एक महान सिद्धायतन कहा गया है (पण्णास जोयणाई आयामेणं पणवीसं जोयणाई बिक्वंभण छत्तीसं जोयणाई उद्धं उच्चत्तेणं जाव जिणपडिमा घण्णओ भाणियव्यो) यह सिद्धायतन आयाम की अपेक्षा ५० योजना का, विष्कम्भ की अपेक्षा २५ योजन का और ऊंचाई की अपेक्षा ३६ योजन का कहा गया है 'जाव णं बहुसमरमणिज्जस्स' में पठित इस यावत् शब्द से-वैता. ढयगिरिगत सिद्धायतनकूट के वर्णन जैसा इसका भी वर्णन है ऐसा प्रकट किया गया है तथा 'उच्चत्तेणं जाव' यहां जो यावत् शब्द प्रयुक्त हुआ है વેદિકાથી તેમજ એક વનખંડથી ચોમેર આવૃત છે એ સિદ્ધાયતન ફૂટના ઉપરના ભાગ असभरभागीय ४ामा मावस छे. 'जाव तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहु. मज्झदेसभाए एत्मण एगे महं सिद्धाययणे पण्णत्ते' यावत् से सिद्धायतनना पसम २मणीय भूमिलाना ही मध्यभा से विश सिध्यायतन छे. 'पण्णासं जोयणाई आयामेणं पणवीसं जोयणाई विक्खंभेणं छत्तीसं जोयणाई उद्धं उच्चत्तेण जाव जिणपडिमा वण्णओ भाणि यव्यो' थे सिद्वायतन - मायामनी अपेक्षाये ५० या १०४मनी અપેક્ષાએ ૨૫ પેજન જેટલે, અને ઊંચાઈની અપેક્ષાએ ૩૬ જન કહેવામાં આવેલ छ. 'जाव णं बहुसमरमणिज्जस्स' मा ५ति यावत् शपथी वैताय शिशत सिद्धाયતન ફૂટના વર્ણન જેવું એનું પણ વર્ણન છે. આમ પ્રકટ કરવામાં આવેલ છે. તેમજ जाव णं बहुसमरमणिज्जस्स' मा ५६त से यावत् ४थी वैदयनित सिद्धायतन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org