Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith
Catalog link: https://jainqq.org/explore/016058/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 381 , kathAkozaH DaoN. A. ne. upAdhye bhAratIya jJAnapITha prakAzana For Private & Personal use Only www.jau Page #2 -------------------------------------------------------------------------- ________________ mANikacandra di. jaina granthamAlA : granthAMka 55 prabhAcandrasya ArAdhanA-kathA-prabandham (kathAkozaH) ( ekameva hastapratise, saMzodhanAtmaka prastAvanA Adike sAtha, sampAdita ) sampAdaka DaoN. A. ne. upAdhye, em. e., DI. liTa. prAdhyApaka, jainavidyA aura prAkRta, maisUra vizvavidyAlaya, maisUra prakAzaka bhAratIya jJAnapITha Page #3 -------------------------------------------------------------------------- ________________ mANikacandra di, jaina granthamAlA granthamAlA sampAdaka DaoN. A. ne. upAdhye va paM. kailAzacandra zAstra prakAzaka bhAratIya jJAnapITha pradhAna kAryAlaya bI/45-47, kaeNnaoNTa plesa, nayI dillI-1,10,0 prakAzana kAryAlaya durgAkuNDa mArga, vArANasI-2,21,005 prathama saMskaraNa vIra nirvANa saMvat 2500 vikrama saMvat 2031 san 1974 mUlya : sAta rupaye mudraka sanmati mudraNAlaya vArANasI Page #4 -------------------------------------------------------------------------- ________________ MANIKACHANDRA D. JAINA GRANTHAMALA : N. 55 PRABHACANDRA'S Aradhana-Katha-Prabandha OR KATHAKOSA Edited From a Rare Ms., along with a Critical Introduction etc. Dr. A. N. Upadhye, M. A., D. LITT. Professor of Jain ology and Prakrits University of Mysore, Mysore. Published by BHARATIYA JNANAPITHA Page #5 -------------------------------------------------------------------------- ________________ Manikachandra D. Jaina Granthamala General Editors : Dr. A. N. Upadhye & Pt. Kailash Chandra Shastri Published by Bharatiya Jnanapitha Head Office B/45-47, Connaught Place, New Delhi-1,10,001 Publication Office Durgakund Road, Varanasi-2,21,005 First Edition V. N. S. 2500 V S. 2031 A, D. 1974 Price Rs. 7.00 Page #6 -------------------------------------------------------------------------- ________________ TABLE OF CONTENTS Pag 10 20 General Editorial 7-8 Introduction 9-31 1. Ms.-material 2. Text-presentation 3. Aradhana-katha-prabandha or Kathakosa 11 4. Linguistic peculiarities of the Text 5. Prabhacandra : the Author 27 6. Editor's Submission Hindi Introduction 33-37 Sanskrit Text : Aradhana-katha-prabandha 1-147 Index of Proper Names 149-170 Index of Verses quoted 171-172 Errata 173-174 30 Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ pradhAna sampAdakIya prabhAcandrakA yaha 'kathAkoza' vibhinna dRSTiyoM se mahattvapUrNa hai yadyapi nyAyakumudacandra aura prameyakamalamArtaNDake racayitA ke sAtha ina prabhAcandrakI ekarUpatA abhI taka eka rahasya hI banI huI hai / mANikacandra granthamAlAke antargata usake 55 veM puSpake rUpameM ise upasthita karate hue hameM bar3I prasannatA hai / sva. zrI nAthUrAmajI premIne isa granthamAlAke lie kyA kucha nahIM kiyA ? unake pAsa isa 'kathAkoza' kI eka hI prati thI aura use vaha vibhinna vidvAnoMke pAsa bhejA karate the / antameM, saubhAgyase yaha prati mere sahayogI DaoN. A. ne. upAdhyeke hAthoMmeM AyI / ve isa granthakA sampAdana kara aura use prakAzanArtha isa granthamAlAko dekara AtmatuSTikA anubhava kareM yaha ucita hI hai, kyoMki aisA karake unhoMne sva. premIjIke prati apane kartavyakA hI nirvAha kiyA hai / bhaviSya meM yadi kucha aura pratiyA~ prApta hotI haiM to isake aneka sthaloMke sandehAspada aMzoMkA nirAkaraNa kiyA jA sakegA aura granthako apekSAkRta adhika samIkSAtmaka rUpa pradAna kiyA jA sakegA / yadyapi kathAkozakI bhASA vizuddha rUpase zAstrIya starakI nahIM hai phira bhI isakI apanI vizeSatA hai, kyoMki isakA sambandha madhya - iNDo-Aryana tathA natra - iNDo-Aryana bhASA-parivAroMse hai / isa grantha meM varNita kathAoMke anya rUpa purANoM aura anya kathAkozoM meM bhI pAye jAte haiM, jinake sAtha tulanAtmaka adhyayanaka dRSTise ye kathAe~ upayogI haiM / bRhat kathAkozakI apanI vidvatApU prastAvanA meM DaoN. upAdhyene unapara vistArase prakAza DAlate hue bhagavatI ArAdhanA kI TIkAoMko unakA srota batalAyA hai / Page #9 -------------------------------------------------------------------------- ________________ kathAkozaH zrImAn sAhU zAntiprasAdajI aura unakI viduSI patnI zrImatI ramA jaina ne isa granthamAlAko jo mahAn saMrakSaNa pradAna kiyA hai usake lie hama unake kRtajJa haiM / hamAre katipaya jaina bhaNDAroMmeM saMskRta, prAkRta aura apabhraMzake choTe-bar3e aneka grantha upekSita par3e hue haiM / jaina sAhitya ke kSetra meM kArya karanevAle sabhI utsAhI vidvAnoMko cAhie ki ve samayakA lAbha uThAte hue unake sampAdana meM apanA sahayoga deN| sabhI vidvAnoMse hamArA yaha anurodha hai ki hamAre AcArya jo amUlya sAhitya uttarAdhikArameM hamAre lie chor3a gaye haiM, hama apanA kartavya mAnakara use prakAza meM lAyeM | DaoN. hIrAlAla jainake svargavAsI ho jAnepara unake purAne sahayogI aura abhinna mitra DaoN. upAdhye isa dizA meM unake sAre kAryabhArako ekAkI hI uThAye hue haiM, jo zlAghanIya hai / bhAratIya jJAnapIThake saMcAlaka maNDalane mujhe unakA sahayogI cunA isake lie maiM apanI kRtajJatA vyakta karatA hU~ / DaoN. upAdhyene kathAkozakA susampAdana kara eka aura sundara saMskaraNa isa granthamAlAko diyA jisake lie maiM unheM dhanyavAda detA hU~ / yaha avazya hI isa mAlAkA eka sundara puSpa pramANita hogA / - kailAzacandra zAstrI Page #10 -------------------------------------------------------------------------- ________________ INTRODUCTION 1. Ms. MATERIAL The present edition of the Aradhana-Katha-Prabandha (AKP) or the Katha-Kosa (KK) is based on a sigle Ms., so far available, described below : This is a paper Ms., belonging to the late Pt. Nathuram Premi, Bombay. It is now presented to the Bhandarkar 0. R. Institute, Poona. Its No, is 1 of 1974-75, It contains 118 folios, measuring 25.0 by 11.4 cms. The first page of the first folio and the second page of the last folio are blank. Each page contains ten lines and each line 37 to 40 letters. On the left and right sides there are three margin lines. The entire Ms. is written in black ink. Here and there, the titles etc. are rubbed with red powder. Basically this Ms, is carefully written with clear-cut letters very often with padi-matras. The Prakrit verses are, however, are not carefully written; and even the Sanskrit portion contains scribal errors. The three sibilants, s, s and s are not properly distinguished; ch and th are confused; and, in short, the spelling of even some Sanskrit words inclines towards what might be called Prakritic or vernacular pronunciation. The very nature of the Sanskrit language of the author makes room for such a tendency. Separation of words and absorbed vowels are indicated by a stroke, so also aragrahas, Page #11 -------------------------------------------------------------------------- ________________ 10 KATHAKOSA signs of additions etc. on the top of the line. Some missing letters, in a few cases, are added on the margin. The entire Ms. is subjected to corrections with yellow paste; and, in many places, one wonders why an apparently acceptable reading is subjected to a questionable correction. The sentences generally end with dandas, and the story-titles etc. with double dandas with cha in between. Here and there the stories show a continuous numbering. The Ms. opens with the symbol of bhale which looks like the number 60 in Nagari. It is followed by the saluations and the text : 311 91 alacrita il 907 etc. It ends in this way : ___ iti bhaTTArakalIprabhAcaMdrakRtaH kathAkozaH samAptaH // saMvat 1638 varSe zrAvaNazudi 3 ravI / shriimuulsNdhe| srsvtiigcche| blaatkaargnne| zrI kundkundaacaaryaanvye| bhaTTArakIpadmanandidevAstatpaTTe bha0 zrIsakalakItidevAsta0 bha0 zrIbhuvanakottidevAsta0 bha0 zrIzAnabhUSaNadevAsta0 bha0 zrIvijayakItidevAsta0 bha0 zrIzubha candradevAsta0 bha0 zrIsumatikottidevAsta0 bhaTTArakazrIguNakIrtigurUpadezAt svAtmapaThanArthaM likhyApitaH ||ch|| 2. TEXT-PRESENTATION The editor has depended only on one Ms. in presenting the text of AKP. Despite many efforts and waiting for a number of years, he was not able to find another Ms. What appear like scribal errors alone have been corrected. There are dandas in this Ms.; but in the printed text, they have been adjusted more suitably and a few more added here and there. In some places commas, hyphens etc. are added for a better understanding of the text. The Page #12 -------------------------------------------------------------------------- ________________ INTRODUCTION 11 rules of Sandhi are not rigorously enforced. On the whole the editor has tried to be as faithful as possible to this Ms. If some emendations are made, the actual readings are given in the footnotes. Some of the grammatical irregularities could have been easily corrected; but they are allowed to remain as they are, because they constitute the speciality of the author's idiom; and in a way they go back to the original from which the author is adapting his text. In matters of orthography some uniformity is adopted following the conventions laid down by the Bharatiya Jnanapitha in its "Instructions to Editors.' The Nos. of stories are put in a continuous manner, and the Gathas froin the Bhagavati Aradhana are added at the beginning of the stories. 3. ARADHANA-KATHA-PRABANDHA OR KATHAKOSA The author would give the title Aradhana-kathaprabandha ( AKP) to this work which is a collection or a compilation of stories connected with the topics of Aradhana. In the concluding colophon it is also called Kathakosa ( KK). The Aradhana consists in firm and successful accoinplishment of ascetic ideals, namely, Faith, Knowledge, Conduct and Penance, prescribed in Jainism; in maintaining a high standard of detachment, forbearance, self-restraint and mental equipoise at the critical hour of death; and in attaining spiritual purification and liberation. The Bhagavati Aradhana, also called Mularadhana, is an important text entirely devoted to the discussion about Aradhana. Page #13 -------------------------------------------------------------------------- ________________ KATHAKOSA The stories in this Prabandha are connected with the (Bhagavati ) Aradhana. As a matter of fact, the author quotes the first two Gathas of the (Bhagavati) Aradhana at the beginning of his work. The stories are introduced either with Sanskrit sentences often with a metrical ring or portions of Gathas from the (Bhagavati ) Aradhana. This clearly indicates that this Prabandha gives stories to illustrate the direct and indirect references in the ( Bhagavati ) Aradhana of Sivarya or Sivakoti; and it is not unlikely that their basic source is some old comme. ntary (possibly in Prakrit ) on that text. There has been a good deal of commentarial and expositional material in Prakrit, Sanskrit and Kannada on this Aradhana text, but all of it has not come down to us. 12 The following table indicates how different stories, in their serial order, are connected with the Gathas of the ( Bhagavati ) Aradhana. Aradhana-Katha-Prabandha 1 to 13 14 15 16 17 18 19 20 21 2223 Bhagavati Aradhana 1-2 (see also 44, 45) 201 346 348 547 589 732 739 740 737*1 759 Page #14 -------------------------------------------------------------------------- ________________ Aradhana-Katha-Prabandha 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38-39 40-43 44 45 46 47 48 49 50 51 52 53 54 55 56 INTRODUCTION Bhagavati Aradhana 772 773 822 849 874 909 915 935 949 950 951 1061 13 1063-65 1082 1100 1101 1128 1129 1130-32 1140 1144 1218 1236 1286 1287 1355 1356 1357 1358 Page #15 -------------------------------------------------------------------------- ________________ 14 KATHAKOSA Aradhana-Katha - Prabandha Bhagavati Aradhana 57 1359 58 1374 59 1381 60 61 65 66 67 68 69 70 71 72 1388 1392 1393 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1649 1650 1800 1802 74 75 76 77 78 79 80 81 82 83 84 85 Page #16 -------------------------------------------------------------------------- ________________ Aradhana-Katha-Prabandha 86 87 88 89 90 90*1 90*2,3 90*4 90*5 to 14 90*15 90*16 INTRODUCTION 90*17 90*18 90*19 90*20 90*21 90*22 90*23-*26 90*27 90*28-*30 90*31 90*32 Bhagavati Aradhana 1806 *2073 2074 2075 2076 48*1 87 92 113 201 262 328 346 356 373 430*1 732 737 737*1 15 739 740 *746 It will be seen that, so far as the first 90 stories are concerned, Prabhacandra is following more or less the order of the Gathas in the (Bha.) Aradhana. With regard to the stories 90*1 onwards, not only the order is disturbed but one finds also that some of the stories given in the first part are repeated. Though the first two Gathas Page #17 -------------------------------------------------------------------------- ________________ 16 KATHAKOSA of the (Bha. ) Aradhana are quoted at the beginning, they are not found fully at the beginning of others stories. It is the editor who has added them in square brackets. The titles of the stories No. 14 onwards, whenever they look like a quotation, are, almost as a rule, in Sanskrit and in many cases portions of metrical lines with an Arya ring. May be that Prabhacandra has before him an Ara. dhana text in Sanskrit in Arya verses, from which he is quoting the portions of verses and then adding illustrated stories. There have been Aradhana texts in Sanskrit by Amitagati and others. None of these could be spotted in Amitagati's text. From 90*l onwards, it will be seen that the portions of quotations, introducing the stories, are generally in Prakrit and often identical with the text in the (Bha.) Aradhana. Unlike all other stories the story No. 90*32 begins with a special verse in Sanskrit besides a few Prakrit words from a Gatha (No.*746) in the (Bha.) Aradhana. From the above observations, it is clear that this Kathakosa (KK) shows two distinct parts : the first ending with 90 stories and the second, covering the rest, 90*1, etc. The first part is a unit by itself. Its title is AKP. It is composed by Prabhacandra Pandita who was a resident of Dhara in the reign or kingdom of Jayasimhadeva. The second part has no formal beginning, not even a Margala. But it is concluded with the same verse which occurs at the end of the first part as No. 2. The colophon indicates that here ends the Kathakosa composed by Bhattaraka (Sri) Prabhacandra. The second part is no doubt supplementary in character and added Page #18 -------------------------------------------------------------------------- ________________ INTRODUCTION 17 ater on to the first part. The order of the references o the (Bha.) Aradhana is not only disturbed but some stories are also repeated, as remarked above. There is no learcut evidence to state whether both the parts are composed by one and the same Prabhacandra in the zarly and later part of his career, or composed by two different persons, Prabhacandra Pandita and Bha ttaraka Prabhacandra. To me, the former alternative looks more probable, though it is equally possible to plead for the second, in view of the only Ms. on the basis of which the case is to be argued. The style and presentation of contents are nearly alike in both the parts. The only difference in style is that in the first, the stories are introduced with Sanskrit sentences in Arya metre, but in the second most of them with bits from Gathas of the ( Bha.) Aradhana. The make up of the last story is rather peculiar. As our edition is based on a single Ms., the form of our text has its limitations; and it can become more authentic when some additional Mss. are used. Further, Nemidatta (beginning of the 16th century A.D. ) also follows this very order in his Kathakosa with minor additions and omissions, and leaves some indication about this division at the close of his story No. 82, especially in the verse No. 21. So it is quite likely that Prabhacandra himself is responsible for this two-fold division : and it can be explained in this manner. As discussed in my Introduction to the Bshatkathakosa (Singhi Jain Series, Bombay, 1943 ) these stories were originally included in the commentaries of the (Bha.) Aradhana plenty of which were known to Aparajita and Page #19 -------------------------------------------------------------------------- ________________ KATHAKOSA Asadhara. It is quite likely that these commentaries, in Prakrit, Sanskrit and Kannada, differed among themselves on the number, nature, etc., of the illustrative stories connected with a particular Gatha. Prabhacandra might have first completed his Prabandha with 90 stories following one source; but later, when he came across another commentary, or even a Kathakosa, giving more tales, he added the supplementary section, thus incorporating most of the stories associated with Aradhana. This mixing up of two sources has led to some repetition of stories: see, for instance, Nos. 14 and 90*15, 15 and 90*18, 19 and 90*31. A few of them differ in their length. It has been shown in my Introduction to the Brhat-kathakosa that the Kathakosas of Harisena, Sricandra, Prabhacandra and Nemidatta are closely linked with the (Bha.) Aradhana. The distinction made by Dr. Kalburgi between the Bhagavati Aradhana and Mularadhana and the genealogical table sketched by him on p. 238, also see p. 234, betray that he has not handled the original texts, has just used second-hand material without much understanding, and has put forth uncritical speculation. It is my earnest request to researchers in Kannada literature not to take his statements as basis for further deduction and research (See Dr. M. M. Kalburgi : Kavirajamargada parisarada Kannada Sahitya, Dharwar, 1973). With the second Gatha of the ( Bha. ) Aradhana are connected the opening stories of Patrakesarin, Akalanka, Sanatkumara and Samantabhadra. The stories on the eight limbs of Samyaktva, No. 6 to 13, are identical (see No. 6, p. 21, line 15) with minor differences 18 Page #20 -------------------------------------------------------------------------- ________________ INTRODUCTION (here and there) with the stories found in the Sanskrit commentary of Prabhacandra on the RatnakarandakaSravakacara, I. 19-20. Further, the last story, No. 90*32 is identical with the story No. 6 from the PunyasravaKathakosa of Ramacandra Mumuksu (Sholapur 1964 ). The format of the story, especially with that opening verse in Sanskrit (gopo etc. ), is more natural and genuine in the Kosa of Ramacandra Mumuksu than in that of Prabhacandra. A comparision of the both these texts shows minor differences in readings; and some of them agree with those in the Ms. Pha. of the Punyasrava-K. This Prabandha of Prabhacandra deserves to be compared in details with other Kathakosas connected with the (Bha. ) Aradhana. A modest attempt is already made by me in my Introduction to the Brhat-kathakosa (pp. 60 ff., 72 ff., 90 ff., especially 92 ff.) to which critical readers are referred. As already pointed out, Prabhacandra's stories Nos. 1, 2 and 4 give details about some eminent authors, Patrakesarin, Akalanka and Samantabhadra. Though the earlier sources are not known to us, at Prabhacandra's time these details about those authors were current. Patrakesarin's understanding of the Devagama ( of Samantabhadra ), his finding of the definition of inference (anyathanupapannam etc.) and his composing a hymn ( jinendra-guna-samstuti etc.) are quite interesting details about him. The verse nahamkara etc. in the story of Akalanka is found in one of the Sravana Belgol inscription (Epigraphia Carnatica II, No. 67, verses 23 and 7) of 1128 A. D. and the verse purvam 19 Page #21 -------------------------------------------------------------------------- ________________ 20 KATHAKOSA Pataliputra etc. ( quoted along with Kancyan etc. ) is not found in the above record but is given at the close of some Mss. of the Svayambhustotra. In the story of Samantabhadra, Sivakoti is put as a convert to Jainism who later on accepted ( as the story goes ) renunciation and composed Mularadhana in 40 Sutras ( Sections ? ), arha, linga etc. summarising in 2500 ( granthas ) the work of Lohacarya which contained 84000 (granthas ). The enumeration of the topics indicates that the Bhagavati Aradhana of Sivarya is in view. 4. LINGUISTIC PECULIARITIES OF THE TEXT The Sanskrit expression and style used by Prabhacandra in this Kathakosa are of a popular type; and much of it can be appreciated only by presuming that he is writing with some sources in Prakrit before him. For understanding the back-ground of this study, the readers may be requested to note my observations in this regard in my Introduction (pp. 94 ff.) to the Bshat-Kathakosa ( Bombay 1943) and to that (pp. 23 f.) of the Punyasravakathakosa ( Sholapur 1964 ). A good monograph on this subject is available now in the 'Lexicographical Studies in Jaina Sanskrit' by B. J. Sandesara and J. P. Thaker ( Oriental Institute, Baroda 1962). Though the Editor has normalised the spelling to a great extent, the Ms. takes a good deal of liberty in using s, s and s, for instance HT=AFEST (130.8) The text, as it stands, does not enforce Samdhi in all the places : in fact, it is optional and conveniently practised. One can collect such instances on any page. Page #22 -------------------------------------------------------------------------- ________________ 21 INTRODUCTION There are some instances of ka-suffix without any appreciable change in the meaning : #62 ( 46.9 ), Zach (65.14), HE77# (9.2). The word 777 ( 65.13 ) shows change in meaning. Certain words may be noted for their striking spelling : GTARTHI ( 11.10 ) for ATTITAT, #ge ( 79.1 ) for oye, 9707172 (103.19) for 1799, igaz: (114.4) for adal, HETI (60.5) for fit. There is no clear distinction made between Fem. nouns ending in -i or -i. Nouns ending in -n are often reduced to a ending : HATAfrast ( 49,21 ), HATATY ( 138.20 ) for 40:. A noun ending in -s is taken as - a ending (Fem.): 194TICET (73.19). An indeclinable particle like gja: is treated as a noun ( on par with thta ) ending in -a and one gets the form ta ( 98.11 ). One can compare the Prakrit usage se for 37941. Some liberty is taken in gender, for instance, qaiat (93.16) for auffo (meaning year). Coming to Declensions, the Acc. once stands without any termination : 4 Safarrah (20.6). Instr. is used for Abl.. : Arria (generally for - ara) ga Fra: (40.3); note also agisa aitata (45.22); for Loc. 2 (for To ) ala: (45.10). Gen. is often used for the Dative: 19774 CTI (17.22); TTT: zafirax ( 12.11 ). In a compound expression is: takes the place of TIERI, TEINISTIS: (22.9). Til faga: ( 53.21 ) is a loose usage : either it should stand for Nom. sg., or it is a mistaken paraphrase of techi fanti. Loc. is used for Acc. Te (for tifa) Tafasafa (42.2); for Abl. TEHTA (for HIFATTT) nivRttaH ( 64.22 ). The use of Loc. AmravRkSe (for AmravRkSasya adhaH ) is interesting (31.21). Page #23 -------------------------------------------------------------------------- ________________ KATHAKOSA laghunA niSiddhenApi etc. ( 67.25 ) may be looked upon as Instrumental Absolute. 22 As to the irregular usage one may note laha for sAnandam ( 21.23 ) and saptavArAn for saptavAram ( 57.4 ). There are some cases of the confusion of Ganas of roots, for instance, bhakSitvA for bhakSayitvA ( 38.2, 47.9 ); khanyata: for khanata: ( 51.1 ); nyasan for nyAsayan ( 145.25 ); and lajjayitvA for lajjitvA ( 89.4 ). There is one case where the Imperative form is used for that of the Present : yadi rAzIhAraM me dehi ( dadAsi ) tadA (45.8). No clear-cut distinction is made in the use of Primitive and Causal base in some places. bandhayitvA for baddhvA ( 22.4; 31.8, 53.14); pariNayiSyasi for pariNeSyasi (125.22) ; rakSaya for rakSa ( 5.8); and yAcayata: for yAcamAnasya ( 84.5 ). There are some cases of the use of Past Passive for the Past Active : nindita: for ninditavAn ( 24, 18 ); jyeSThaH ... auSadhaM dattam for dattavAn ( 67. 25 ); and AzritA for AzritavatI ( 144. 19 ). There are some irregular forms of the Gerund used by the author : AkArayitvA for AkArya ( 38.5 ); niyantritvA for niyantrya ( 42.26 ); jAtismarIbhUya for bhUtvA ( 76.26 ) and alaMkRtvA for alaMkRtya (143. 24). There are some instances of irregular agreement both in nominal and verbal forms : rAmadattA devo jAtaH ( for jAtA, 17.17. ); sa gardabhI jAtA ( 86.16 ); vinayaM kartavyaH ( 117. 11 ); aham anAkArSIt ( for kArSam 20,19 ). The use of the particle nama deserves to be noted: putrI zrIdharA nAmA ( for nAma, by name ) jAtA ( 17.20 ); vijayo nAmA ( for nAma ) jAta: ( 18.26 ); saMgamanAmo ( for 'nAmA, 91.20 ). There is a peculiar use of lagna after a verbal form. Page #24 -------------------------------------------------------------------------- ________________ INTRODUCTION 23 The presence of it after Infinitive can be understood as in Fefta 3579: ( 7.11 ), Fals 37: ( 72.11 ); and has its correspondence in NIA, karane lagA in Hindi and karU lAgalA in Marathi. But the variety of usage seen in this text needs more investigation. With Present tense (active base ): ARATH F: ( 39.2, 53.9 ), 31177377 F#; ATTIPA 77: ( 16.20 ); 371988fa ga: (6.8); gia fat ( 113.1 ); (with passive base ): HRT STA: (81.7); od : ( 19.14 ); facud 37: ( 87.13). Then there are certain idiomatic usages and expressions which often have their counterparts in some of the modern Indian languages. Tai a fah (6.22.), cf. Marathi 47 Fist; tich 171 ( 71.21 ) cf. get au f&T HROT in Marathi; 71 ( 84.2 ), in the sense of HET FENT GT in Marathi; afya wafa ( 73.9 ), cf. similar expression in Marathi and Kannada; acetoft 2: ( 119.16 ), TITIS7Taft afesa: ( 128.12 ); art afiqat qa: ( 95.8 ); qoe 11 ( 104.11 ); facta ( 94.17 ); qua 48 ( 103,2 ); TH & Ta ( 21,24 ). This edition is based on a single Ms., so one cannot be always certain about the accuracy of some readings. Still the lexical material in this Kathakosa is quite rich, and a few words of interest may be noted here (D.=Desi; Sk-Sanskrit; Pk.= Praksta ). 31161 ( 132.22 ), a nun; cf. 37114071, 37141. 37izta: ( 78.24 ), worship, prayer ( with lamp-waving ); cf. Sk. trifa, in NIA KA. 3775174: m. ( 123. 13 ), without ailment, 375AT ( 51.20 ), strangling the neck in a noose. 58 ( 70.6), elsewhere 3118, a stone-digger; Kannada afts, one who works in a quarry. Page #25 -------------------------------------------------------------------------- ________________ 24 KATHA KOSA 36:( 80. 2 ), standing erect, cf. JHT in Marathi, 54977 ( 6.12 ), a park. 36H ( 138.2 ), desolate. 7924 (5.11 ), garment; cf. 193, 95 in Marathi. 269918 ( 35.14 ), a liquor-vendor; cf. festes in NIA. charafai (129.12), one who brings any load, balanced in two hangers, on his shoulder ( #1981 in Marathi ). fone ( 69.22 ), dirt. gitt ( 104.5 ), ? FTTT ( 69.23 ), a metal piece. estilos ( 51.11 ), a digging instrument with wooden handle; kudala in Marathi, guddali in Kannada. acesta ( 38.21 ), plantain, Sk. 1, Pk, Fist. fapt ( 16.12 ), a nun, cf. Fifa in Kannada. as (69.21 ), waste, sesamum-oil-cake. cosa y ( 84.6), corn collected in the thrashing ground aiza ( 70.12 ), peg; D. ate, a big wooden trap for the legs. allgat ( 93.16 ), a cloth-cradle in which a child is made to sleep. poict ( 139.16 ), a small earthen pot, D. 7727, 1927 in Marathi. TOTT ( 4,13), a jute bag. vitriga ( 124.12 ), cow's milk, D. 11T=cow. gies ( 15.22 ), D. , mad. ETA ( 51.2), a stroke. Tafacan ( 110.1 ), having put (in chains ), cf. Marathi 301. qiH ( 68.3 ), Pk. Ti, Sk. A morsel. 9127 ( 41.6), a horse. Page #26 -------------------------------------------------------------------------- ________________ INTRODUCTION 25 727-3 TOT ( 22.9 ), climbing up and down, cf. Marathi agot-garot. 7757 ( 84.16 ), a limb, foot (?). faget (114.20), a pinch, which could be held between the thumb and a finger. To set (53.19), a cloth-pack, D. 1984. alfait (54.5), stealing, kidnapping, Pk. Tisti, Sk, ziti. FECIT (67,9), a water-bag (made of skin). 3 (81.3), to run down, to get angry. *2# (87.18), quarrel, D. 2018, Hindi M, Kannada 5772. anfaa (72.9), shaken off, ICT in Marathi. feos (127.14), D. gambling booth. TIES: (113.5), stroke. Afin (73.2), an old woman, D. T*. alra: (34.5), D. ga, a tribal person, here a snake charmer. ati (56.15), possibly Pk. *Ti Sk. Ia a son. T: (98.7), city guard, D. Joar. Cat (138.13), ares: f. sesamum-oil-cake, D. 25l-fasfafocht. G479-5199 (138-15), inserting thread in a pearl hole. (143,8), pond. 4507h (45.18), sitting before somebody's house to exact something. UTIF: (111.16), murderer. 47721ST (102.5), corn-crushing. YAK (60.13), D., Dusk, darkness, cf. Sk. ya. fatate57 (61.4), twisting, crushing, Sk. fT4167. fafafiri (43.15), one who interprets omens. Tra (17.3), cot, cf, 9231. faza (73.15), beating. FOER (34.6), casket. Page #27 -------------------------------------------------------------------------- ________________ 26 KATHAKOSA pAdopayAna-maraNa (101.22), Sk. prAyopagamana, pAdapopagamana, a mode of fasting and dying. pApaddhiM (40.18), hunting. pranAla (12.9), water-outlet. pAlaNa-ka (107.11), cradle. pillikaH (67.13), a young one, D. pillaga. puruSaveSiNI (126.5), Sk. puruSadveSiNI (?). praghaTTaka (58.13), morning, cf. pahATa in Marathi, Sk. prabhAta. prANahitA (88.21), a shoe, Pk. pANahA, Sk. upAnahU. pharaka (58.8), wooden box (?). phAla (68.7), a metal piece. bAhira, bAhirikA, (grAma) bAhire (118.19, 129.13, 138.8), outside. buDDikA (71.21), jumping in. bruDa (71.13), Pk. buDDa, to sink. bhagnaH (50.2), lost in character. bhAuAikA (97.16), name of festival. bhADa dravya (87.12), rent money. bhRta (75.13), filled. bhramAtuka (88.19), a traveller. marakam (46.7), an epidemic (cholera). mAma (31.16), maternal uncle. maithuna (ni) ka (32.6, 126.8), brother-in-law, cf. maiduna in Kannada. lakuTi (45.19), a club. laDukena prapaJcena (79.11), (by deceiving) with sweets. layaNa (146.4), a cave temple. vahaH (93.8).? vandakaH (4.2), a Buddhist (monk), varatrA (49.21), a strap, rope. valla (42.10). D. valla, a kind of corn. vasati (kA) (5.23), a Jaina temple, basadi in Kannada. Page #28 -------------------------------------------------------------------------- ________________ INTRODUCTION 29 Fat (138.15), a bamboo stud or piece. algust (137.9), race-course. fanato (116.23), miraculous transformation. fars (65.9), to comb. faut (40.10), D., to be miserable. 22 192 (50.17), to arrive, to return, D. AGE3. Fragt (68.24), name of a tree. Atizal (63.20), accompanied by a dancing party. Aignafesi (39,10), f. from H14rgfest. fe: (128.20), Sk. Alumii, a gambler. HSTA (46.17), having concealed oneself, cf. Marathi aqui. AE (87.17), D. Az, bidding, exchange. 9 (81.9), D. ah, rope; D. d spear. ada (59.2), threading the cotton, cf. Marathi Filaut. . Street (68.18), a crow. fia (45.16), a spy. It will be seen that many of these words go back to Prakrit counter-parts, show popular Sanskrit spelling, are back-formations, or have a different shade of meaning. Some of the stylistic features remind us of the involved gerundive construction seen in the Kannada Vaddaradhane and other similar texts. It is not unlikely that the author had before him some sources in Kannada, besides those in Prakrit and Sanskrit. 5. PRABHACANDRA : THE AUTHOR At present, only one Ms. of AKP is available; and, on the basis of it, it is felt that one and the same Prabhacandra has composed the entire AKP which shows two clear-cut parts. There are two concluding colophons but Page #29 -------------------------------------------------------------------------- ________________ 28 KATHAKOSA not two opening Margalas; so it is a continuous work. At the end of the first part, he calls himself (Srimat) Prabhacandra Pandita, but at the end of the work, Bhattaraka (-sr1--) Prabhacandra. A common verse concludes both the parts, though the title of the work is differently worded : Aradhana ( sat, or -sat-sit", in the opening Mangala) Katha-Prabandha, or Kathakosa. The colophon (p. 112 ) specifies that Prabhacandra Pandita, residing in Dhara during the reign or in the kingdom of Jayasimhadeva, composed this work. This is all that he tells about himself. Thus this work can be assigned to the close of the 11th century A. D., because Prabhacandra was a contemporary of Jayasimhadeva who came to power by about 1055 A. D. after Bhoja ( c. 1018-55 ) who died of a malady in course of a battle. Whether this Prabhacandra is identical with any of the other Prabhacandr own to us is a problem difficult to be solved. Th e Pt. Jugalkishore Mukthar has listed nearly 20 Prabhacandras ( Intro pp. 57 ff,, to the Ratnakarandaka Sravakacara, Manikachandra D. J. G., Bombay 1925 ). Of these I am inclined to indentify our Prabhacandra (on account of the close similarity of the colophons ) with the one at No. 12 who wrote a Tippana on the Uttarapurana of. Puspadanta, and also perhaps on the Prameyakamala-martanda during the reign of Bhoja ( see Jugalkishore's discussion ). It is quite possible ( but one cannot be 'dogmatic ) that he is the same Prabhacandra as one who wrote Sanskrit commentaries on the Ratnakarandaka-sra., Atmanusasana and Samadhieataka (see the Intro. to Atmanusasana, Page #30 -------------------------------------------------------------------------- ________________ INTRODUCTION jivaraja J. G., Sholapur 1961). There are some stories common between this Kathakosa and the Comm. on the Ratnakarandaka-sra.; and both of them are borrowing some stories from the Punyasrava-kathakosa of Ramacandra Mumuksu (See its Intro. p. 22, Jivaraja J. G. Sholapur 1964 ). The late Pt. Mahendrakumar held that this Prabhacandra is the same as the authour of the Prameyakamala - martanda and Nyayakumuda - candra (Nyayakumuda-candra, vols. I & II, Bombay 1938-41, Introductions I, pp. 144f. and II, 48 f.; Prameyakamalamartanda, Bombay 1941, Introduction pp. 56 f., 67 f., especially p. 75). But this cannot be accepted for a number of reasons. As already pointed by earlier scholars, there is sufficient ground to suspect that the colophon of the Tippanaka on the Prameyakamalamartanda has got mixed up with that of the basic text, so one has to be very cautious in taking them on their face value. Secondly, there is the possibility of some contemporary authors bearing the same name: this is all the more true in the case of Jaina teachers and authors. Thirdly, any one who reads the Sanskrit prose of this Kathakosa (see the Linguistic Peculiarities of the Text, above) cannot believe that this very author could write the grand style of those two outsanding Nyaya works. The Sanskrit expression of this Kathakosa has many peculiarities and defects which are absent in the two Nyaya works. Some of our details about Prabhacandra can be final only after some more Mss. of this Kathakosa come to light and the format of the text is critically finalised. 29 Page #31 -------------------------------------------------------------------------- ________________ 30 KATHAKOSA 6. EDITOR'S SUBMISSION The text of this Kathakosa is presented here from a single Ms. There are some special reasons for doing so. First, it was the earnest desire of the late Pt. Nathuram Premi, who gave me the Ms., that this Kathakosa should be published. Second, this Ms. was used by a number of scholars in their studies; and its importance, therefore, was quite obvious. Third, besides the scholars to whom Pt. Premi suggested to edit this work, I too approached some in this regard, because my hands were too full otherwise; but the Ms. came back to me without any progress. Fourth, I had got prepared a neat transcript of it by an expert copyist in Mysore as early as 1940 for my study of it as presented in my Introduction to the Bshat-kathakosa (Bombay 1942 ). Fifth, our efforts to secure another Ms. were not fruitful. Sixth, my elder colleague, the late Dr. Hiralal, advised me to bring out an edition early so that this valuable Kathakosa is saved form oblivion. Lastly, the quiet campus of the University of Mysore almost induced me to complete some of my undertakings like the Gitavitaraga (already published in this Granthamala ) and this Kathakosa. None is more aware than this editor about the tentative character of the text presented here. The only Ms. on which this edition is based is now presented by me to the Bhandarkar Oriental Research Institute, Poona; and it is registered there under No. 1 of 1974-75. My colleague Shri M. D. Vasantharaj, M. A. helped Page #32 -------------------------------------------------------------------------- ________________ INTRODUCTION 31 me in reading the proofs with me, and Shri V. G. Desai, B. A., Kolhapur, gave me some suggestions on doubtful readings and assisted me in preparing the Indices and Errata. My thanks to both of them. I record my sincere gratitude to Smt. Rama Jain and to Shriman Sahu Shanti Prasadaji under whose patronage the Manikachandra D. J. Granthamala is progressing. It has brought to light many rare works for the first time; and this work too is included in the same Series. I offer my thanks to Shri L. C. Jain who is enthusiastically implementing the publication programme of the Bharatiya Jnanapitha. Karmany evadhikaras te ! Mysore University Manasa Gangotri, Mysore-6; August 5, 1974 A. N. Upadhye Page #33 -------------------------------------------------------------------------- ________________ Page #34 -------------------------------------------------------------------------- ________________ prastAvanAkA hindIsAra prati paricaya ArAdhanA kathA prabandha yA kathAkozake isa saMskaraNakA sampAdana kevala eka hI pratike AdhArase kiyA gayA hai| dUsarI prati kahIMse bhI prApta nahIM ho skii| upalabdha prati sva. paM. nAthUrAma premIkI thii| isameM 118 peja haiN| yaha saMvata 1638 meM likhI gayI thii| ArAdhanA kathA prabandha yA kathAkoza granthakArane apanI isa kRtiko ArAdhanA kathA prabandha nAma diyA hai| kyoMki isameM saMgRhIta kathAe~ ArAdhanAke viSayoMse sambaddha haiM / ise antima sandhimeM kathAkoza bhI kahA hai| ArAdhanAmeM darzana, jJAna, cAritra aura tapa ina cAra ArAdhanAoMkA varNana hai / bhagavatI ArAdhanAko mUlArAdhanA bhI kahate haiN| pratyeka kathAke prArambhameM granthakArane saMskRta gadyake sAtha padya yA bhagavatI ArAdhanAkI gAthAkA bhAga diyA hai| isase spaSTa pratIta hotA hai ki zivArya yA zivakoTikI ArAdhanAmeM diye gaye sAkSAt yA saMketita uddharaNoMko citrita karane ke lie isa prabandhameM kathAe~ dI gayI haiN| aura yaha sambhava hai ki unakA mUla kucha prAcIna TIkA ho jo sambhavatayA prAkRtameM rahI ho / prArambha kI 90 kathAe~ prAyaH bhaga. ArA, ke grAthAkramAnusAra haiM / kathAkozake antaHparIkSaNase yaha spaSTa hai ina kathAoM taka kozakA prathama bhAga samApta hotA hai| isakA nAma ArAdhanA kathA prabandha hai| isake racayitA prabhAcandra paNDita haiM jo jayasiMhadevake rAjyameM dhArAke nivAsI the| dUsare bhAgake prArambhameM to maMgala taka nahIM hai| kintu isake Page #35 -------------------------------------------------------------------------- ________________ kathAkozaH antameM bhI vahI padya hai jo prathama bhAga ke anta meM AtA hai / antima sandhimeM kahA hai ki bhaTTAraka (zrI) prabhAcandra racita kathAkoza samApta hotA hai / isameM sandeha nahIM hai ki dUsarA bhAga pIchese jor3A gayA hai / isameM koI spaSTa prabhANa nahIM hai ki donoM bhAga eka hI prabhAcandrake dvArA pUrva aura uttara kAlake race gaye haiM yA prabhAcandra paNDita aura bhaTTAraka prabhAcandrake nAma ke do vyaktiyoMke dvArA race gaye haiM / mujhe prathamakI hI adhika sambhAvanA pratIta hotI hai / bra. nemidattane ( IsAkI solahavIM zatAbdIkA prArambha ) apane kathAkoza meM kiMcit parivartanake sAtha ukta kathAkozakA hI anusaraNa kiyA hai / aura 82vIM kathAmeM kucha saMketa bhI milate haiM / ataH yaha bahuta sambhava hai ki apane kathAkozake do vibhAgoMke lie uttaradAyI svayaM prabhAcandra haiM / jaisA ki maiMne bRhatkathAkoza ( siMghI jaina sirIja 1943 ) ko prastAvanA meM carcA kI hai, ye kathAe~ mUlameM ArAdhanAkI TIkAoM meM thIM, unameM se bahuta-sI aparAjita sUri aura paM. AzAdharako jJAta thIM / yaha bahuta sambhava hai ki prAkRta saMskRta, aura kannar3akI ye TIkAe~, amuka gAthAse sambaddha kathAoMko lekara parasparameM bhedako liye hue hoM / prabhAcandrane prathama eka AdhArako lekara 90 kathAoMkI racanA kI, kintu pazcAt jaba vaha dUsarI TIkAse paricita huA athavA eka kathAkozake paricayameM Aye jisameM adhika kathAe~ thIM to unhoMne usameM dUsarA bhAga sammilita kiyA / isIse kucha kathAoM meM punarukti pAyI jAtI haiM / bRhatkathAkozakI merI prastAvanA meM yaha dikhalAyA hai ki hariSeNa, zrIcandra, prabhAcandra aura nemidattake kathAkoza bhaga. ArAdhanAse nikaTa sambaddha haiM / 34 N bhaga. ArA se sambaddha kathAkozoMke sAtha prabhAcandake isa prabandhakI tulanA karanA ucita hogA / bRhatkathAkozakI prastAvanA meM maiMne isa sambandhameM kucha prayatna kiyA bhI thA / prabhAcandakI kathA naM. 1, 2, 4, pramukha AcArya, pAtrakesarI, akalaMka, samantabhadrase sambaddha hai / prabhAcandra ke samaya meM Page #36 -------------------------------------------------------------------------- ________________ prastAvanAkA hindIsAra ina AcAryoMke sambandhameM jo bAteM pracalita thIM unakA prAcIna AdhAra kyA thA yaha hameM jJAta nahIM hai| pAtrakesarIke sambandhameM unheM samantabhadrake devAgama stotrakI prApti, anumAnakI anyathAnupanatvarUpa paribhASA, unake dvArA jinendra guNa saMstutikI racanA Adi vivaraNa kAphI AkarSaka haiM / akalaMkakI kathAmeM diyA 'nAhaGkAra' Adi padya zravaNabelagolAke zilAlekhameM pAyA jAtA hai tathA 'pUrva pATalIputra' Adi padya ukta zilAlekhoMmeM nahIM pAyA jAtA / kintu svayaMbhustotrakI kucha pratiyoMke antameM milatA hai| samantabhadrakI kathAmeM kahA hai ki zivakoTi jainadharmakA anuyAyI bana gayA aura usake sAdhujIvana svIkAra karane mUlArAdhanAkI racanA kii| kathAkozakI bhASA sambandhI vizeSatAe~ prabhAcandrane saMskRtikI jo zailI aura vAkya-vinyAsa apanAye haiM ve prAyaH pracalita hI haiN| unameM se adhikAMzakA mUlyAMkana isI anumAnapara kiyA jA sakatA hai ki lekhakake sammukha kucha prAkRta AdhAra upasthita the / isakI pRSThabhUmiko samajhaneke lie pAThakoMse prArthanA hai ki ve mere bRhakathAkoza ( bambaI 1943 ) aura puNyAsravakathAkoza ( zolApura 1964) kI prastAvanA dekheM / isa viSayapara vartamAnameM bI. je. saMDesarA aura je. pI. ThAkarakA eka uttama grantha ( Lexicographical Studies in Jain Sanskrit ) jo oriyaNTala insTITyUTa bar3audA 1962 meM prakAzita huA hai, dRSTavya hai / [ Age vidvAn sampAdakane bahuta vistArase uddharaNa dekara ise spaSTa kiyA jo unakI a~garejI prastAvanAse jJAtavya hai ] granthakAra prabhAcandra ArAdhanA kathA prabandhakI upalabdha eka mAtra pratise yahI anubhavameM AtA hai ki eka hI prabhAcandrane pUrNa granthako racA hai jo do bhAgoMmeM vibhakta Page #37 -------------------------------------------------------------------------- ________________ 3 kathAkozaH hai / yadyapi donoMke antameM pRthak sandhivAkya haiM kintu Arambhika maGgala do nahIM hai / ataH yaha eka hI racanA hai| prathama bhAgake anta meM vaha apane ko ( zrImata ) prabhAcandra paNDita likhate haiM aura dUsareke antameM bhaTTAraka (zrI) prabhAcandra / donoM bhAgoM meM antima padya eka hI hai / yadyapi granthakA nAma likhane meM antara hai| prathama bhAgake anta meM likhA hai ki jayasiMhadevake rAjyameM dhArA nagarIke nivAsI prabhAcandra paNDitane yaha grantha racA / granthakArane apane sambandhameM kevala itanA hI kahA hai / ataH isa granthakA racanAkAla IsavI sanakI gyArahavI zatAbdI hai kyoMki prabhAcandra jayasiMhadevake samakAlIna the jo bhojake ( 1018-55 ) ke pazcAt lagabhaga 1055 I. gaddIpara baitthe| yaha prabhAcandra hamAre jJAta prabhAcandromeM-se kisI ekake sAtha mela khAte haiM yA nahIM, isa samasyAko sulajhAnA kaThina hai| sva. paM. jugalakizorajI mukhtArane mA. a. bambaIse prakAzita ratnakaraNDa zrA. kI apanI prastAvanAmeM bIsa prabhAcandroMkA nirdeza kiyA hai| inameM-se maiM naM. 12 ke prabhAcandrako jinhoMne uttara purANapara TippaNa likhA hai, aura bhojake rAjyameM sambhavatayA prameyakamalamArtaNDapara bhI TippaNI racA hai kathAkozako kartA honekI sambhAvanA karatA huuN| yaha bahuta sambhava hai ki yaha vahI prabhAcandra hai jinhoMne ratnakaraNDa zrAvakAcAra, AtmAnuzAsana aura samAdhitantrapara saMskRtameM TIkAe~ racI haiN| isa kathAkoza aura ratna. zrA. kI TIkAmeM Agata kucha kathAe~ samAna hai aura donoMmeM kucha kathAe~ rAmacandra mumukSuke puNyAsrava kathAkozase lI gayI haiN| ( dekho jIvarAja granthamAlA zolApurase prakAzita isakI prastAvanA ) ___sva. paM. mahendra kumArane prameyakamalamArtaNDa aura nyAyakumudacandrakI apanI prastAvanAoMmeM kahA hai ki inakA racayitA prabhAcandra hI ukta TokAoMkA racayitA hai| kintu aneka kAraNoMse ise svIkAra nahIM kiyA jA sakatA / pUrva vidvAnoMne likhA hai ki isa bAtakA sandeha karanekA paryApta Page #38 -------------------------------------------------------------------------- ________________ prastAvanAkA hindIsAra AdhAra hai ki prameyakamalamArtaNDake TippaNakA sandhivAkya mUla granthake sAtha mila gayA hai / ataH usake sambandhameM bahuta sAvadhAnI baratanekI AvazyakatA hai| dUsare, eka hI kAlameM eka hI nAmake kucha aneka granthakAra honekI bhI sambhAvanA hai / tIsare, jo isa kathAkozakI saMskRta gadyako par3hegA, vaha vizvAsa nahIM kara sakatA ki isI granthAkArane nyAyazAstrake mahAna granthajinakI zailI bar3I prakhara prAMjala hai, race hoMge / isa kathAkozakI saMskRta gadyameM jo aneka vizeSatAe~ tathA doSa haiM donoM nyAyagranthoMmeM unakA abhAva hai| yadi isa kathAkozakI kucha pratiyA~ aura bhI upalabdha hoM to prabhAcandra ke sambandhameM antima rUpase kucha aura bhI vivaraNa diyA jA sakatA hai| Page #39 -------------------------------------------------------------------------- ________________ Page #40 -------------------------------------------------------------------------- ________________ kathAkozaH Page #41 -------------------------------------------------------------------------- ________________ Page #42 -------------------------------------------------------------------------- ________________ // zrIH // // OM namo vItarAgAya // praNamya mokSapradamastadoSaM prakRSTapuNyaprabhavaM jinendram / vakSye'tra bhavyapratibodhanArtha mArAdhanAsatsukathAprabandham / / siddhe jayappasiddhe cauvvihArAhaNAphalaM patte / vaMdittA arahate vocchaM ArAhaNA kmso|| ujjovaNamujjavaNaM NivvahaNaM sAhaNaM ca NittharaNaM / daMsaNaNANacarittaM tavANamArAhaNA bhaNiyA / [bha0 ArA0 1-2] 9 uddyotanamityAdi-samyagdarzanAdInAM svayaM svIkRtAnAM loke 12 prkaashnmuddyotnm| udyogaH samyagdarzanAdInAM svayaM svIkRtAnAM dvinimittamanAlasyenodyamanaH / nirvAhaNaM gRhItAnAM samyagdarzanAdInAM tyAgakAraNopanipAte zatakhaNDaM vrajato'pi yastadaparityAgaH / apari- 15 hArakatvamityarthaH / sAdhanaM tattvArthAdyadhyApanarAgadveSavijayAdinA samyagdarzanAdInAM samagratAsAdhakatvam / nistaraNaM samyagdarzanAdInAM nirvighnato janmaparyantaprApaNam / / 18 1. NivAhaNa Page #43 -------------------------------------------------------------------------- ________________ zrI-prabhAcandra-kRtaH [1] tatra samyaktvodyotanakathA / yathA--magadhadeze ahicchatranagare rAjA avanipAlo mahAmaNDa3 lezvaraH paJcazatadvijapaNDitaiH parivRtaH sAtizayaM rAjyaM kurvANastiSThati / dvijAzca sarve'pi saMdhyAdvaye saMdhyAvandanAM kRtvA zrIpArzvanAthaM ca dRSTvA nijanijakarmasu prvrtnte| ekadA cAritrabhUSaNamuneH 6 zrIpArzvanAthasyAgre devAgamenAparAle devavandanAM kurvataH pAtrakesariNA saha mahApaNDitAH samastapradhAnAH saMdhyAvandanAM kRtvA zrIpArzvanAthaM drssttumaagtaaH| devAgamastavaM zrutvA [pAtrakesarI ] muni pRSTavAnbhagavan, artha budhyase / bhagavatoktam-nAhaM budhye / tatastenoktampunaH paTha / tato bhagavatA viziSTapadavizrAmaivAgamastavo bhaNitaH / pAtrakesariNazca ekasaMsthatvenaikahelayaiva zabdato'zeSadevAgamAvagAha12 katvasaMbhavAt zanaiH zanaistadarthaM cetasi paribhAvayato darzanamohakSayopa zamavazAdutpannatattvArthazraddhAnasya etatpratipAditameva jIvAjIvavastu svarUpaM paramArthato nAnyaditi gRhe gatvA rAtrau vastusvarUpaM parAma15 zato'numAnaviSaye saMzayaH saMjAtaH / atra hi jIvAdivastuprameyaM pratipAditam / tattvajJAnaM ca pramANamanumAnalakSaNam / tatkIdRzaM jainamate saMbhavatItyevaM muhurmuhuH saMzayaM kurvANa: padmAvatIdevyA AsanakampAdAgatya bhaNita:-bho pAtrakesarin, prAtaH zrIpArzvanAthadarzanAdanumAnalakSaNanizcayo bhaviSyatItyuktvA zrIpArzvanAthaphaNAmaNDape anumAnalakSaNazloko likhitaH anyathAnupapannatvaM yatra tatra trayeNa kim / nAnyathAnupapannatvaM yatra tatra trayeNa kim / / iti devatAdarzane saMjAte jainamate atizayena rucistasya 24 sNjaataa| prAtazca devaM pazyataH phaNAmaNDape'numAnalakSaNazlokadarza nAttallakSaNanizcaye sati saMjAtaharSaH pulakitazarIro'yameva devo'ya Page #44 -------------------------------------------------------------------------- ________________ kathAkozaH [2] meva dharma iti darzanamohakSayopazamavizeSavazAtpannaviziSTasamyagdarzano jinoktaM tattvaM cetasi punaH punazciraM paribhAvayan dvijairbhaNitaH-mImAMsArtha eva tAtparyatazcetasi cintyatAm, kiM jainamatArtha- 3 cintayeti / tataH pAtrakesariNoktam-jainamatameva sarvamatebhyaH zreSTham, ato bhavadbhirapi mithyAbhinivezaM parityajya tatraiva ratiH kartavyeti vivAde sati samastAnapi tAn rAjJo'gre vAdena jitvA 6 jainamataM samarthyAtmanaH samyaktvaguNaH prakAzitaH / anyamatanirAkaraNapravaNo jinendraguNasaMstutistavazca kRtaH / taM ca tathAbhUtaM mahApaNDitaM dRSTvA avanipAlAdayo gRhItasamyaktvA jinadharma eva ratAH saMjAtA 9 iti // [2] atha jJAnodyotanakathA / mAnyAkheTanagare rAjA zubhatuGgo, mantrI puruSottamanAmako, 12 bhAryA padmAvatI, putrAvakalaGkaniSkalaGkau / ekadA nandIzvarASTamyAM pitRbhyAM raviguptAcAryapArve'STadinAni brahmacaryaM gRhItam / putrayorapi praNatottamAGgayoH krIDayA brahmacaryaM dApitam / katipayadi vivAho- 15 pakramasaMpradAnAdikaM dRSTvA putrAbhyAM pitA bhaNitaH-tAta, kimartho'yaM vivAhopakramaH kriyte| pitroktam-bhavatoH pariNa yanArtham / nanu tAta, tvayA AvayorbrahmacaryaM dApitam, tatki vivAhena / pitroktam- 18 krIDayA tadbhavatormayA dApitam / nanu tAta, dharme kA krIDA / nanu nandIzvarASTadinAnyeva mayA bhavato pitam, na bhavatA bhagavatA vA tathAvivakSitatvAt / tata iha janmanyAvayoH pariNayane nivRttirastI- 21 tyuktvA sakalAsadvyApArAnparihRtyAzeSazAstrANi taabhyaamdhiitaani| bauddhadarzanaparijJAtustathAbhUtasya kasyacinmAnyAkheTe abhAvAttatparijJAnArthamatIvAjJacchAtrarUpaM dhRtvA mahAbodhisthAne mahAbauddhaparijJAtu- 24 Page #45 -------------------------------------------------------------------------- ________________ zrI prabhAcandra kRtaH dharmAcAryasya pArzve chAtravRttyA sthitau sa coparitanabhUmau' vijAtIyaM parizodhya vandakAnAM bauddhavyAkhyAnaM karoti / tau cAjJau bhUtvA mAtRkAM paThantau tadAkarNayataH / akalaGkadevazca tayormadhye ekasaMstho niHkalaGko dvisaMsthazcintayati / evamekadA tadvyAkhyAnayatastasya dignAgAcAryeNAnekAntaM dUSayatA pUrvapakSatayA saptabhaGgIvAkye likhi6 te'zuddhatvAtparijJAnaM na saMbhavati / tato vyAkhyAnaM saMvRtya sa vyAyAme gtH| akalaGkadevena ca tadvAkyaM zodhitvA dhRtam / tena cAgatya tadvAkyaM zodhitaM dRSTvoktam -- kazcijjaino yathAvajjainamataparijJAtA 9 vandakaveSadhArI bauddhamadhIyAno dhUrtastiSThati / sa parizodhya mAryatAmityuktvA zapathAdinA sarve'pi parizodhitAH / punarjana pratimollaGghanaM kAritAH / akalaGka devena pratimopari sUtraM prakSipya sAvaraNeya12 miti saMkalpaM kRtvA tadullaGghanaM kRtam / tataH kathamapi jainamalakSa 3 4 2 yatA punaH kAMsyabhAjanAni bahUni ekatra goNyAM nikSipya ekaikasya vandakasya chAtrakasya ca zayanasya samIpe ekaikamupAsakAdikaM dattvA 15 tAni kAMsyabhAjanAni dUrAdutkSipya nikSiptAni / tato raudre mahati tacchabde samutthite akalaGkaniHkalaGkau paJcanamaskAraM smarantAvutthitau / tatastau bauddhA [ cArya ] samIpe nItau / 18 bhaNitaM ca - bho bho Adezinnetau tau dhUrtI chAtraveSadhAriNau jainau labdhAviti zrutvA tenoktam- saptamabhUmAvetau dhRtvA pazcAdrAtrau mArayitavyAviti / tatastau saptamabhUmau nItvA dhRtau / tato 21 niHkalaGkanoktam -- bho akalaGkadeva, asmAbhirguNAnupArthaM darzanasyopakAraH kazcidapi na kRtaH / evameva maraNamAyAtamiti / etacchrutvA akalaGkadevenoktam -- mA visUraya / jIvanopAyo'dyako 24 1. su cco 2. bauddhA tatsamIpe , Page #46 -------------------------------------------------------------------------- ________________ kathAkozaH [2] vidyate / idaM chatraM hastena dhRtvA AtmAnaM prakSipyAvAM gRhItavAtaM chatraM gatvA yatra bhUmau lagiSyati tato nirgatya yAsyAva iti paryAlocya rAtrAvetatsarvaM kRtvA nirgatya gatau / ardharAtre gate mAraNArthaM 3 yAvattAvanveSitau tAvanna dRSTau / atha upari vATikAyAM pattane cAnveSyamANau tau na dRSTau / tato nirgatAviti jJAtvA tatpRSThato'zvavArA lagnAH / uccalitadhUlirajo dRSTvA tAnAgacchato jJAtvA niHkalaGke- 6 noktam-bho akalaGkadeva, tvamekasaMstho mahAprAjJo darzanopakArakaraNArthamatra padminISaNDamaNDite sarovare pravizyAtmAnaM rakSaya / mAM mArge gacchantaM dRSTvA mArayitvA ete vyAghuTanti lgnaaH| iti 9 tadvacanAdakalaGkadevo jhaTiti sarovare pravizya padminIpatraM mastakopari dhRtvA sthitaH / niHkalaGkaH zIghraM nazyan rajakena karpaTAni prakSAlayatA uccalitadhUlirajo dRSTvA kSubhitacittena pRSTaH / kimarthaM 12 bhavAnnazyatIti / tenoktam-zatrubalaM pazyaitadAgacchati / tattu yaM pazyati taM mArayati / tadbhayAdahaM nazyAmIti zru tvA so'pi tenaiva saha naSTaH / nazyantau tau dvau dhRtvA mArayitvA uttamAGgaM gRhItvA ca 15 pRSThato lagnA vyAghuTya gtaaH| tato akalaGgadevaH sarovarAnnirgatya gacchan katipayadinaiH kaliGgadeze ratnasaMcayapuraM praaptH| tatra rAjA himazItalo, rAjJI madanasundarI, svayaMkAritamahAcaityAlaye jina- 18 dharmaprabhAvanAratA phAlgunASTamyAM rathayAtrAM kArayanti, saMghazrIvandakena vidyAdAttena rAjJo'gre bhaNitam / jinasya rathayAtrA na kartavyA jinadarzanasyaivAsaMbhavAdityuktvA munInAM patraM dattam / tato rAjJoktam- 21 AtmIyaM darzanaM samarthayitvA rathayAtrA priye kartavyA nAnyatheti / etacchatvA rAjJI udvignA saMjAtAbhimAnA vasatikAyAM gtaa| munayazca pRSTAH / kiM kvApi kazcidasmaddarzane etasya pratimallo'sti, ya 24 imaM jitvA mama manorathaM pUrayatIti / munibhiruktam-dUre mAnyAkheTAdAvetasmAdapyadhikA mahApaNDitA jainadarzane santIti / etadAkarNya Page #47 -------------------------------------------------------------------------- ________________ zrI-prabhAcandra-kRtaH rAjJI ucchIrSake so yojanazate vaidya ityuktvA devasya vizeSapUjAM kRtvA rAjakulaM parityajya caityAlaye pravizya yadi saMghazriyo 3 darpabhaGgAtpUrvapravAheNa mahotsavena madIyA rathayAtrA bhavati, tadA mamAhArAdau pravRtti nyathetyuktvA devasyAne paJcanamaskAraM japantI kAyotsargeNa sthitA / ardharAtra AsanakampAtsamAgatya cakre6 zvarI devI, he madanasundari, mA kiMcidudvegaM kuru, prAtaH saMghazrIdarpavidhvaMsakastava vAJchitamanorathapUrako jinazAsanaprabhAvanAkArako'kalaGkadevo nAma divyaH puruSaH Agacchati lagna ityuktvA gtaa| etacchRtvA rAjJI saMjAtaparamAnandaharSAtpulakitazarIrA paramabhaktyA devastutiM kRtvA prAtarmahAbhiSekaM nirvAkalaGkadevasyAnveSaNArthaM caturdikSu puruSAH preSitAH / tatra pUrvasyAM dizi ye gatAH puruSAstairu12 dyAnavane azokavRkSatale katipayacchAtraiH parivRto nagaravizrAma kurvannakalaGkadevo dRssttH| chAtramekaM tannAma pRSTvA gatvA rAzyAH kathitam / tato rAjJI caturvidhasaMghena sahitA yAnapAnasamanvitAkalaGkadevasyAbhimukhA AgatA / tena divyagandhavilepanaizcAcitena divyavasvaiH paridhApite rAjJI saMghasya kSemakuzalavArtA pRSTA / tato'zrupAtaM kurvANayA rAjyoktam-saMghaH kSemakuzalena tisstthti| kiMtu saMghasya mahatI mlAnatA sAMpratamatra jAtetyuktvA saMghazrIvilasitaM sarvaM tasya kathitam / tadAkAkalaGkadevaH samutpannakopo bhaNati-kiyanmAtrI varAkaH saMghazrIrmayA saha sugato'pi vAdaM kartumasamartha ityuktvA saMghazriyaH patraM dattvA mahotsavena vasatikAyAM praviSTaH / saMghazriyA ca patradarzanAt kSubhitacittena patraM na bhinnm| himazItalarAjJAkalaGkadevo mahAgauraveNAkArya nItvA tena saha vAdaM kAritaH / saMghazriyA cottara24 pratyuttarairvAdaM kurvatAkalaGkadevavAgvibhavaM dRSTvA Atmano'zakti prati 1. pRSTvA Page #48 -------------------------------------------------------------------------- ________________ kathAkozaH [2] pAdya ye kecana bauddhapaNDitA dezAntare santi te sarve'pyAkAritAH pUrvasiddhAM ca tArAbhagavatIM rAtrAvavatAryoktam-devi, ahamanena saha vAdaM kartumasamarthaH / tatastvamimaM vAdaM kRtvA jayetyukte tayoktam- 3 evaM bhavatu sabhAyAmantaHpaTenAhaM kumbhe'vatIryAnena saha vAdaM kariSyAmIti / tataH prabhAte rAjJo'gre saMghazriyoktam-ahama [ntaH ] paTenAdyaprabhRti kasyApi mukhamapazyanvicitrapadavAkyavinyAsairupanyAsaM 6 kariSyAmItyuktvA kANDapaTaM dattvA madhye buddhapratimAyAstArAbhagavatyAzca pUjAM kRtvA tArAbhagavatIritA / sA kumbhe'vatIrya divyadhvaninA kSaNopanyAsaM kartuM lagnA / akalaGkadevo'pi tadupanyAsamantaH- 9 paTena kSaNabhaGgaM zatakhaNDaM kRtvA nirAkRtyAnekAntAtmakaM' sarvaM tattvamanavadyasvaparapakSasAdhanadUSaNavAkyaiH samarthayituM lgnH| evaM SaNmAseSu gateSvekadAkalaGkadevasya rAtrau cintotpnnaa| mAnuSamAtro mayA 12 sahaitAvanti dinAni vAdaM karotIti kimatra kAraNamiti punaH punazcetasi vitarkayatazcakrezvarIdevyA pratyakSIbhUyoktam-bho akalaGkadeva, na bhavatA saha mAnuSamAtrasyaitAvanti dinAni vAda- 15 vidhAne sAmarthyamasti / tArA bhagavatI iyaM bhavatA saha etAvanti dinAni vAdaM karoti / ataH prAtarupanyastaM vAkyaM vyAdhuTya pRcchayatAmetasyAH parAjayo bhavatIti / tato'kalaGkadevo devatAdarzanAtsaMjAtaparamotsAhaH sabhAmadhye krIDArthaM mayAnena sahaitAvanti dinAni. vAdaH kRtH| adya vAdaM jitvA bhojanaM kartavyamiti pratijJAM kRtvA vAdaM kartuM lagnaH / tArAbhagavatyAzcopanyAsaM kurvantyAH kIdRzaM prAguktaM 21 tadvAkyaM tvayopanyastaM kthyetyuktmklngkdeven| devatAvANyAzcaikatvAtkicidapyuttaramabruvANA praNazya sA gtaa| tato'kalaGkadevenotthAya kANDapaTa vidArya tArAbhagavatyadhivAsakumbhaM dRDhapAdaprahAreNa 4 1. nekAtAtma Page #49 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH sphoTayitvA sugataM ca pAdena hatvA madanasundaryAH samastabhavyAnAM cAnandaM janayatA galagarjaM kRtvA ayaM varAkasaMghazrIH prathamadina eva 3 jitaH / tArAbhagavatyA ca saha jainamatajJAnaprabhAvodyotanArthametAvanti dinAni vAdaH kRtaH / ityuktvA zlokaH ptthitH| nAhaMkAravazIkRtena manasA na dveSiNA kevalaM nairAtmyaM pratipAdya nazyati janaH kAruNyabuddhayA mayA / rAjJaH zrIhimazItalasya sadasi prAyo vidagdhAtmano bauddhaughAn sakalAnvijitya sugataH pAdena visphAlitaH // 9 evaMvidhaM ca jJAnaprabhAvaM dRSTvA himazItalarAjAdayaH sarve'pi jina dharma eva ratAH saMpannA iti / evamanyenApi bhavyena jJAnodyotanAdikaM kartavyamiti // [3] atha cAritrodyotanAkhyAnam / yathA-bharatakSetre vItazokapure rAjA anantavIryo, rAjJI sItA, putraH sanatkumArazcaturthazcakravartI SaTkhaNDapRthvI prasAdhya navanidhAna15 caturdazaratnAdyupetaH paramavibhUtyA rAjyaM kurvannAste / etasminprastAve saudharmendro nijasabhAyAM puruSasya rUpaguNavyAvarNanAM kurvANo devaiH pRSThaH deva, bharatakSetre kiM kasyApi viziSTaM rUpaM vidyate na vaa| indreNoktam18 sanatkumAracakravartino yAdRzaM rUpaM tAdRzaM devAnAmapi na saMbhavatI tyetacchrutvA maNimAliratnacUladevau tadrUpaM draSTumAyAtau / dRSTaM ca majjanake praviSTasya cakravartinaH sarvAvayavagataM sahajamatyadbhataM cetazca21 matkArakAri divyarUpam / tadRSTvA ziraHkampaM kurvadbhyAmaho devA nAmapIdRzaM rUpaM na saMbhavatItyuktvA siMhadvAre prakaTIbhUya pratIhAro bhaNitaH--bho pratIhAra, cakravartinaH kathaya, bhavadIyaM rUpaM draSTuM svargA____24 devAvAgatAviti / etadAkarNya zRGgAraM kRtvA siMhAsane upavizyA Page #50 -------------------------------------------------------------------------- ________________ kathAkozaH [3] kAritau devau / tAbhyAmAgatya tadrUpaM dRSTvA viSAdaH kRtaH / hA kaSTa, yAdRzaM prAktanaM majjanake pracchannAbhyAmAvAbhyAM dRSTaM rUpaM na tAdRzamidAnIMtanamato'zAzvataM sarvamiti tacchatvA maNDanakAriNAnyaizca 3 sevakairuktam-na kiMcittadAnIMtanAdrapAdidAnIMtanasya rUpasya vailakSaNyamasmAkaM pratibhAti / etadAkarNya tadvalakSaNyapratItyarthaM jalabhRtaM kalazaM rAjJo'ne teSAM darzayitvA pazcAttAnbahiH preSayitvA cakravartinaH 6 pazyatastRNazalAkayA bindumekaM tato'panIya teSAM kalazo darzitaH / kIdRzaH prAgidAnI ca kalaza iti ca te pRSTAH / tatastairuktam-tAdRzaH evAyaM kalazo jalaparipUrNo manAgapyanIdRzo na bhavatIti / eta- 9 cchrutvA devAbhyAmuktam-bho rAjan, yathA jalabindurapagato'pyetairna lakSyate tathA bhavadrUpaM manAggatamapi na lakSyate iti / tatazcakravartI vairAgyaM gatvA devakumAraputrAya rAjyaM dattvA triguptamunipAveM tapo 12 gRhItvA ugrogratapaH kurvataH paJcaprakAraM cAritramanutiSThato viruddhAhArasevanAtsarvasmin zarIre kaNDUprabhRtayo'nekarogAH samutpannAH / tathApyasau zarIre'tinisspRhatvAccharIracintAmakurvannuttamaM cAritramevAnu- 15 tiSThati / saudharmendrazca nijasabhAyAM paJcaprakAraM cAritraM vyAcakSANo madanaketudevena pRSTaH-deva, bharatakSetre uktaprakAracAritrasyAnuSThAtA kiM ko'pyasti na veti / tatastenoktam-sanatkumAracakravartI SaTkhaNDa- 18 pRthvIM tyaktvA zarIrAdAvatinisspRho bhUtvA tadanuSThAtA tiSThatIti / etadAkarNya madanaketudevena cAtrAgatya mahATavyAmanekavyAdhyabhibhUtazarIraM sanatkumAramuni durdharamanekaprakAraM cAritramanutiSThantamAlokya 21 zarIrAdau niHspRhatvaguNaM tadIyaM parIkSituM vaidyarUpaM dhRtvA samastavyAdhIn spheTayitvA nIrogaM divyaM zarIraM karomIti muhurmuhurbuvANo bhagavato'ne punaHpunaritastato gacchan bhagavatA pRSTaH-kastvam , 24 kimarthaM cAtra nirjanapradeze phUtkAraM karoSIti / tatastenoktam-vaidyo'haM bhavatAM samastavyAdhimapanIya suvarNazalAkAsadRzaM zarIraM karomIti / Page #51 -------------------------------------------------------------------------- ________________ zrI- pramAcandra-kRtaH bhagavatoktam-yadi tvaM vyAdhi spheTayasi tadA saMsAravyAdhi me spheTayetyAkarNya tenoktam - nAhaM tatspheTane samarthaH, tatrabhavanta eva 3 samarthAH / ahaM tu zarIravyAdhimAtraspheTana eva samartha iti / bhagavatoktam - kimazucau nirguNe azAzvate zarIre vyAdhispheTanena / tatspheTane hi na kiMcidvaidyAnveSaNena niSThIvanasaMparkamAtreNApi tasya 6 spheTayituM zakyatvAdityuktvA niSThIvanasaMsparzamAtreNa bahuvyAdhimapanIya suvarNazalAkAtulyo bAhustasya darzitastatastena mAyAmupasaMhRtya praNamya coktam - bhagavanyAdRzaM tvadIyaM zarIrAdau paramanisspRhatvena 9 viziSTacAritrAnuSThAnaM nijasabhAyAM saudharmendreNa vyAvaNitaM tAdRzamevedamihAgatya mayA dRSTamato dhanyastvam, manuSyajanma tavaiva saphalamiti prazasya praNamya ca madanaketudevaH svargaM gataH / sanatkumAra12 munistu paramavairAgyAtpaJcavidhaparamacAritrAnuSThAnena cAritrasyodyotanAdikaM kRtvA ghAtikarmakSayaM vidhAya kevalamutpAdya krameNAghAtikarmakSayaM kRtvA mokSaM gata iti // 15 10 [4] samantabhadrasvAminA ca ubhayorudyotanaM kRtamasya kathA | dakSiNakAJcyAM tarkavyAkaraNAdisamastazAstravyAkhyAtA durdharA18 nekAnuSThAnAnuSThAtA zrIsamantabhadrasvAmI nAma mahAmunistIvrataraduHkhapradaprabalAsadvedyakarmodayAtsamutpannabhasmakavyAdhinA aharnizaM saMpIDyamAnazcintayati / anena vyAdhinA pIDyamAnA vayaM darzanasyopakAraM 21 kartumasamarthAH / atastadupazamavidhiH kazcidanuSThAtavyaH / sa ca tadupazamavidhiH snigdhapravarapracurAhAropayogAnnAnyo bhavitumarhatIti / tatprAptezcAtrAbhAvAt yasmindeze yatra sthAne yena ca liGgena 24 tathAvidhAhAraprAptirbhavati tadAzrayaNIyamiti saMpradhArya kAJcInagarIM Page #52 -------------------------------------------------------------------------- ________________ kathAkozaH [4] parityajya uttarApathAbhimukho gacchan puNDranagare smaayaatH| tatra ca vandakAnAM bRhadvihAre mahAsatrazAlAM dRSTvA atra madIyabhasmakavyAdherupazamo bhaviSyatIti matvA vandakaliGgaM dhRtam / tatrApi tadvyAdhyu- 3 pazamahetubhUtaviziSTatarAhArAsaMpattestato nirgatyottarApathAbhimukho nAnAnagarapAmAn paryaTan dazapuranagaraM prAptaH / tatra ca bhagavatAM mahAmaThaM viziSTadAtRbhiH paramabhaktyA pratidinaM saMpAditaviziSTamRSTAhAro- 6 pabhoktRdivyAnekabhagavalliGga samAkulaM dRSTvA vandakaliGgaM parityajya bhagavalliGgaM dhRtam / tatrApi bhasmakavyAdhyupazamavidhAyakasya pracurataraviziSTAhArAsaMprAptestato'pi nirgatya nAnAdigdezanagarapAmAdInpa- 9 ryaTan vANArasyAM gataH / tatra ca kulaghoSopetaM' yogiliGgaM dhRtvA vANArasyAM madhye paryaTatA zivakoTimahArAjAdhirAjena kAritaM divyazivAyatanaM pracuratarASTAdazabhakSyabhojananaivedyasamanvitaM dRSTvA 12 / cintitam / atrAsmadIyabhasmakavyAdharupazamo bhaviSyatIti / etasminprastAve devasya pUjAvidhAnaM kRtvA naivedyaM bahiHkSipyamANaM dRSTvA hasitvA bhaNitam-kimatra kasyApi sAmarthyaM nAsti yena 15 devamatrAvatArya rAjJA paramabhaktyA saMpAditaM divyAhAraM bhojayatIti / etadAkarNya tatratyalokairbhaNitam-kiM bhavato devatAmavatArya bhojayituM sAmarthyamasti yenedaM vadati bhavAn / yoginA coktamastyeva / 18 tatastatratyalokai rAjJaH kathitam-deva yoginaikena bhavadIyadevasya pUjAvisarjanasamaye divyaM naivedyaM bahiH kSipyamANaM dRSTvA bhaNitam-- devamahamatrAvatArya evaMvidhaM divyAhAraM bhojayAmIti / etadAkarNya 21 / rAjA saMjAtakautuko divyAM rasavatI dadhidugdhaghRtaghaTazataiH sahitAM pracurakhaNDazarkarAikSurasAdisamanvitAM gRhItvA smaayaatH| tato yogI bhaNitaH-bhojayatu bhagavAn devam / evaM karomItyuktvA tena 24 1. kulaghoze Page #53 -------------------------------------------------------------------------- ________________ 12 zrI prabhAcandra-kRtaH samastAM rasavatImantaH pravizya sarvamantaH parizodhya dvAraM dattvA zIghraM tatkSaNAdeva bhuktvA dvAramudghATaya bhaNitam - rasavatIbhAjanAni 3 bahirniH sAryatAmiti / tato rAjJo mahatyAzcarye saMpanne pratidinamabhinavAmadhikAdhikAM viziSTAM rasavatIM kArayitvA preSayatyasau / tataH SaNmAsairbhasmakavyAdheH krameNopazame saMjAte prakRte AhAre sthite 6 rasavatI samastA tathaivoddhrayate / tatastatratyalokairbhaNitam / bho bho yogIndra, kimiti rasavatI tathaivoddhriyate / tenoktam - bhagavAnidAnIM tRptastena stokameva bhuGkte / etatsarvaM tatratyalokai rAjJo niveditam / rAjJA ca nirmAlyena pracchAdya pranAlapradeze dhUrto mANavako dhRtaH / tena ca sa yogI dvAraM dattvA svayameva bhuJjAno dRSTaH / kathitaM ca rAjJaH / deva, yogI na kiMciddevamavatAryaM bhojayati kiMtu dvAraM dattvA 12 svayameva bhuGkte / iti etadAkarNya rAjJA ruSTena [ bhaNitam ] - bho yogin mRSAvAdI tvam / na kiMciddevamavatArya bhojayasi / kiMtu dvAraM dattvA svayameva bhuGkSe / devasya namaskAraM ca kimiti na 18 karoSIti / etadAkarNya yoginoktam - madIyanamaskAramasau soDhuM na zaknoti / yo hi vItarAgo'STAdazadoSavivarjitaH sa eva madIyanamaskAraM soDhuM zaknoti tenAhamasmai namaskAraM na karomi / yadi 20 karomi tadA sphuTatyasau devaH / etacchrutvA rAjJoktam - yadi sphuTatyasau tadA sphuTatu kuru namaskAram / tvadIyaM sAmarthyaM pazyAmaH / tato yoginoktam - prabhAte sAmarthyamAtmIyaM bhavatAM darzayiSyAmaH / 22 tato rAjJA evamastvityuktvA yoginaM devagRhamadhye prakSipya zataguNaparipATyA subhaTaiH hastighaTAdibhizca devagRhe mahatA yatnena rakSitaH / yoginazca atirabhasAnmayA aparibhAvyoktaM na vidmaH kimapyatra bhavi24 SyatItyAkulitAntaHkaraNasya cintayato rAtripraharadvaye zAsanadevatA ambikA AsanakampAtsamAgatya pratyakSIbhUtA / tatastayoktambhagavanmA cittamAkulitaM kuru / yattvayoktaM tatsarvaM 'svayaMbhuvA bhUta 1 Page #54 -------------------------------------------------------------------------- ________________ kathAkozaH [ 4 ] hitena bhUtale' ityAdikaM caturviMzatitIrthaMkaradevAnAM stutiM kurvataH tatsaMsphuriSyatItyuktvA bhagavantaM samuddhIrya adRzyA saMjAtA / bhagavAMzca devatAdarzanAtsaMjAtaparamasaMtoSazcaturviMzatitIrthaMkRtAM stuti 3 kRtvA samullasitacitto vikasitavadanakamalaH paramAnandena sthitaH / prabhAte ca rAjJA kautuhalena samastalokasahitena Agatya devagRhadvAranara yogI bahirAkAritaH / AgacchaMzca prahRSTacitto vikasita 6 vadanakamalaH prabhAbhArasamanvito mahApratApavAMzca dRSTaH / tato rAjJA cintitam - yogino adyApUrvA mUrtirvartate / dhruvaM nirvAhayiSyati AtmIyAM pratijJAmiti / tato rAjJA bhaNitam - bho bho yogIndra, 9 kuru devasya namaskAraM pazyAmastvadIyaM sAmarthyamiti / tato bhagavatA 'svayaMbhuvA bhUtahitena bhUtale' ityAdikA stutiH kartumArabdhA / tAM ca kurvato aSTamatIrthaMkarasya zrIcandraprabhadevasya 'tamastamo'reriva 12 razmibhinnam' iti stutivacanamuccArayataH sphuTitaM liGgaM nirgatA caturmukhapratimA jayakArazca mahAnsaMpannaH / tato rAjJaH sakalalokAnAM ca mahatyAzcarye saMjAte rAjJoktam - bho yogin atyadbhutasAmarthya- 15 samanvito avyaktaliGgikaH kastvamiti / tato bhagavatoktamkAJcyAM nagnATako'haM malamalinatanurlAmbuze pANDupiNDa : puNDroGre zAkyabhikSurdazapuranagare mRSTabhojI parivrAT / vANArasyAmabhUvaM zazadharadhavalaH pANDurAGgastapasvI rAjan yasyAsti zaktiH sa vadatu purato jainanirgranthavAdI // 1 // pUrva pATaliputramadhyanagare bherI mayA tADitA pazcAnmAlavasindhu ThakkaviSaye kAJcIpure vaiDuSe [vaidize] | prApto'haM karahATakaM bahubharvidyotkaTaiH saMkaTaM vAdArthI vicarAmyahaM narapateH zArdUlavatkrIDitam ||2|| ityuktvA kughoSaveSaM parityajya nirgranthajainaliGga laghupicchikAsamanvitaM prakAzya ekAntavAdinaH sarvAnanekAntavAdena vinirjitya 13 18 21 24 Page #55 -------------------------------------------------------------------------- ________________ 14 zrI-prabhAcandra-kRtaH jinazAsanaprabhAvanA kRtA / atra ca kudevAnAM namaskArAkaraNAtsamyaga darzanamuyotitam / sakalaikAntavAdinirAkaraNAtsamyagjJAnamiti / 3 etanmahAzcaryaM dRSTvA zivakoTimahArAjasya anyeSAM ca tatratyalo kAnAM jainadarzane mahatI zraddhA paramavivekaH [ca] saMpannaH / cAritra mohakSayopazamavizeSavazAcca paramavairAgyasaMpattau rAjyaM parityajya 6 tapo gRhItvA sakalazrutamavagAhya lohAcAryaviracitAM caturazIti sahasrasaMkhyAmArAdhanAM mandamatyalpAyuHprANyAzayavazAdgranthataH saMkSipya arthatoheM liGga ityAdicatvAriMzatsUtraH paripUrNAmardhatRtIya9 sahasrasaMkhyAM mUlArAdhanAM kRtavAniti / / [8] atha tapaudyotakathA / yathA jambUdvIpe'paravidehe gandhamAlinIviSaye vItazokapure rAjA / 12 vaijayanto, rAjJI bhavyazrIH, putrau sNjyntjyntau| ekadA vaijayantaH paTTahastino vidyutpAtAnmaraNamAlokya vairAgyaM gatvA putrAbhyAM rAjyaM dadAnastAbhyAM bhaNitaH-tAta, yadIdaM sundaraM bhavati tadA tvayA __ 15 kimiti tyajyate / tatastyAjyasya rAjyasyAvayovidhAnanivRtti rastItyukte saMjayantaputrAya vaijayantanAmne rAjyaM dattvA tribhirapi tapo gRhiitm| pitrA ca viziSTaM tapaH kurvatA ghAtikarmakSayaM kRtvA 18 kevalamutpAditam / devAgamane jAte dharaNendrarUpaM vibhUti ca pazyatA jayantamuninA nidAnabandhaH kRtH| IdRzaM rUpaM vibhUtizca tapomAhAtmyAnme bhUyAditi / tataH katipayadinainidAnavazAddharaNendro jAtaH / saMjayantamunizca durdharatapasA pakSamAsopavAsAdinA kSutpipAsAdiparISahairAtApanAdikAyaklezena kSINazarIro mahATavyAmekadA sUrya pratimAyogena sthitaH / etasminprastAve vidyudaMSTranAmno vidyAdharasya 24 munerupari gacchato vimAnaM skhalitam / tatastena vimAnaskhalane ki Page #56 -------------------------------------------------------------------------- ________________ kathAkozaH [5] 15 kAraNamiti saMcintyAdho avalokayatA munirdRSTaH / taddarzanAtsaMjAtakopena muneranekaprakAra-upasarge kRte'pi muniAnAnna clitH| tato atIva rupTena vidyAsamadhunoccAlya bharatakSetrapUrvadigvibhAge siMhavatI 3 karavatI cAmIkaravatI kusumavatI candravegA ceti paJcanadIsaMgame prakSiptaH / taddezavatinazca lokAH sarve'pyAkArya bhaNitAH / ayaM ca rAkSaso bhavato bhakSayitumAyAta iti matvA mAryatAm / tatastaimilitvA 6 daNDapASANAdibhiH kuTyamAno'pi zatrumitrasamacittena duHsahopasarga jitvA ghAtikarmakSayaM ca kRtvA kevalamutpAdya zeSakarmakSayaM ca kRtvA mokSa gataH / nirvANapUjArthaM devAgamane jAte yo jayantamunirdharaNendro 9 jAtastenAgatena nijabandhuzarIraM dRSTvA madIyabandhoretairupasargaH kRta iti jJAtvA kupitena sarve lokA nAgapAzairbaddhAH / taizcoktam-deva vayaM na kiMcijjAnIma etatsarva vidyuiSTavijambhitamityAkarNya kupito 12 nAgapAzena taM baddhvA samudre nikSipya mArayan dharaNendro'pi divAkaradevanAmnA mahaddhikadevena bhaNita:--kimanena varAkeNa mAritena / catvAri bhavAntarANi / pUrvavairavirodhAdanenAyaM maaritH| dharaNendre- 15 Noktam-pUrvavairavirodhamanayorme kthy| tato divAkaradevaH prAhajambUdvIpabharatakSetre siMhapuranagare rAjA siMhaseno, rAjJI rAmadattA, mantrI zrIbhUtiH, sughoSazca / padmakhaNDanagare zreSThI sumitro, bhAryA 18 sumitrA, putraH [samudradattaH / ] samudradatto vANijyena siMhapure gato'narghyapaJcaratnAni zrIbhUtimantriNaH pArve dhRtvA paratIraM gataH / AgacchataH sphuTite prohaNe nirdhanena tenAgatya ratnAni zrIbhUtiryA- 21 cito ratnalobhAdgrahilo'yamityuktvA sthitaH / yatkurvataH SaNmAseSu gateSu rAmadattArAjhyA dyUte zrIbhUtermudrikAyajJopavIte jite / tataste evaM sAbhijJAne kRtvA zrIbhUtibhAryAyAH zrIdattAyAH pArvAdAnIya 24 bahuratnamadhye prakSipya samudradattasya darzitAni / tena cAtmIyeSu parijJAya gRhIteSu coranigraheNa zrIbhUtinigRhIto, mRtvA bhANDAgAre Page #57 -------------------------------------------------------------------------- ________________ 16 zrI-prabhAcandra-kRtaH sarpo jAtaH / samudradattazca sudharmAcAryapAzrve dharmamAkarNya munirjAtaH / sumitrA ca tanmAtA tadIyArtena mRtvA vyAghrI jaataa| tayA ca sa 3 munirbhakSito mRtvA siMhasenarAjJaH siMhacandranAmA putro jAtaH / siMhasenarAjA ca bhANDAgAraM draSTumAgataH zrIbhUticarasarpaNa bhakSito mRtvA zallakIvane hastI jAtastena sughoSamantriNA ca prabhumaraNAtsaMjAta6 kopena mantrAjJAsAmarthyAtsarpAkRSTiM kRtvA sarve sarpA bhaNitAH / agni kuNDe pravezaM kRtvA akRtAparAdhA gcchntu| taM kRtvA ye'kRtApa rAdhAste sarve gatAH / kRtAparAdhe zrIbhUticarasa sthite tataH sughoSa9 mantriNoktam-viSaM mucyatAmagnipravezo vA kriyatAmiti / agandhana kulodbhUto'haM na viSaM muJcAmIti tathA agnipravezaH kRto mRtvA zallakIvane kurkuTasarpo jAtaH / rAmadattayA rAjyA ca nijapati12 viyogAtkanakazrIkSAntikApAveM tapo gRhItam / siMhacandreNApi nijapitRduHkhAtpUrNacandrasya laghubhrAtuH rAjyaM dattvA suvratamuneH pArve tapo gRhItaM ca tapomAhAtmyAnmanaHparyayajJAnI cAraNazca jAtaH / 15 rAmadattayA ca taM tathAvidhaM muniM dRSTvA praNamya coktam-bhagavanmadIya eva kukSirdhanyo yena tvaM dhRto'sItyuktvA mune, pUrNacandrastvadIyo bhrAtA kadA dharma grahISyatIti / bhagavAnAha-pazya mAtaH saMsAravaicitryam / siMhaseno rAjA sarpadaSTo mRtvA zallakIvane hastI jAto mAM dRSTvA sa mArayituM dhAvanmayA bhnnitH| bho siMhasenarAjannahaM siMhacandraH pUrvaM tava prANavallabhaH putro'bhUvamidAnIM mArayasi lagna 21 ityukte jAtismaro jAto mama pAdamUle praNamyAzrupAtaM kurvANaH sthitH| kesaravatInadItIre mayA ca viziSTaM dharmazravaNaM kRtvA samyaktvaM grAhito'NuvratAni ca dattAni pratipAlayan prAzukamAhAraM pAnIyaM ca 24 gRhNanavamodaryAdinA kRzazarIraH kesaravatInadItIre kardame nimagnaH zrIbhUticarakukkuTasarpeNa tatkumbhasthalArohaNaM kRtvA sa khAdyamAnaH saMnyAsaM kRtvA paJcanamaskArAn smaranmRtaH sahasrAre zrIdharanAmA 18 Page #58 -------------------------------------------------------------------------- ________________ kathAkozaH [ 5 ] devo jAtaH / kurkuTasarpazca paGkaprabhAnarake gataH / hastino dantI muktAphalAni ca sArthavAhadhanamitrasya vanarAjabhillena dattAni tena pUrNacandrarAjasya nItvA samarpitAni / tena dantAbhyAM nijapalyaGkasya pAdAH kAritAH muktAphalainija rAjJIhAraH kAritaH / evaMvidhAM saMsArasthiti mAtaH pUrNacandrasya gatvA kathaya yenAsau jinadharmaM gRhNAtItyukte nijanAthasya duHkhaparaMparAM zrutvA gahvaritahRdayA gadgadavacanA azrupAtaM kurvatI nijaputrapArzve gatA / pUrNacandrasya nijamAtaraM dRSTvA palyaGkAdutthAya praNAmaM kurvato mAtrA sarvaM kathitamyathA tvatpitA sarpadaSTo mRtvA hastI jAtaH / sarpo'pi mRtvA kurkuTa - sarpo jAtaH / tena ca sa hastI kardame nimagnaH punarmAritaH / tadIyadantau muktAphalAni cAnIya dhanamitrazreSThinA te samarpitAni / ete palyaGkapAdAstadIyadantamayAH / ayaM ca hArastadIyamuktAphalamaya 12 ityakArNyotpanna duHkhasaMjAtazokaH palyaGkapAdamAliGgaya phUtkAraM kRtvA ziro vihanya tena samastAntaH pureNa parijanena ca rodanaM kRtam / puSpadhUpaiH pUjAM kRtvA muktAphalAnAM palyaGkapAdAnAM ca saMskAraH kRtaH / pUrNacandro'pyutpannavairAgyo viziSTaM sAgAradharma pratipAlya mahAzuke devo jAtaH / rAmadattAyikApi tatraiva devo jAtaH / siMhacandro'pyugrograM tapaH kRtvA uparimagraiveyake devo jAtaH / jambUdvIpe bharate vijayArdhadakSiNazreNyAM dharaNitilakapure'tivego rAjA, rAjJI sulakSmaNA, rAmadattA caro devastayoH putrI zrIdharAnAmA jAtA / alakAnagaryAM vidyAdharAdhipaterAdarzakanAmnaH sA dattA / pUrNacandraH svargAdavatIrya zrIdharAyAH putrI yazodharA jAtA / sA sUryAbhapure surAvartarAjasya dattA / siMhasenarAjApi gajo bhUtvA yo devo jAtaH sa tayoH putro razmiveganAmA jAtaH / katipayadinaistasmai rAjyaM dattvA surAvartarAjo munirjAto yazodharApyAyikA jAtA zrIdharApi putrIsnehAdAyikA jAtA / razmivego'pyekadA siddhakUTacaityAlaye vandanAbhaktyarthaM gatastatra 15 17 3 6 18 21 24 Page #59 -------------------------------------------------------------------------- ________________ 18 zrI-prabhAcandra-kRtaH haricandrabhaTTArakapArve dharmamAkarNya munirjAtaH / sa ekadA vanaguhAyAM kAyotsargeNa sthito durdharatapo'nuSThAnenAtIva kRzazarIro yazodharA3 zrIdharAyikAbhyAM dRssttH| putradauhitrasnehAdbhaktivazAcca tatsamIpe te upaviSTe / etasminprastAve yaH kukkuTasarpo mRtvA narake gataH sa tatra vane mahAnajagaro jAto viSAgninA kAnanaM prajvAlayantaM raudraM phUtkAraM muJcantaM guhAbhimukhamAgacchantaM taM dRSTvA saMnyAsaM gRhItvA te api kAyotsargeNa sthite / tena cAgatya muniste ca bhakSite ca mRtvA kApiSThasvarge razmivego munirAdityaprabho nAma devo jAtaH / zrIdharA 9 candracUladevo yazodharA ratnacUladevastatraiva jaatH| ajagarazcaturtha narake gataH / cakrapure rAjA aparAjito, rAjJI sundarI, siMhacandra uparimagraiveyakAdavatIrya tayoH putrazcakrAyudhanAmA jaatH| tasmai 12 rAjyaM dattvA aparAjito munirjAtaH / tasya rAjyaM kurvatazcitramAlA rAjJI kApiSThasvargAdavatIrya Adityaprabhadevo vajrAyudhanAmA putro jaatH| bhUtilakanagare rAjA Adityaprabho, rAjJI priyakAriNI, kApiSThasvargAdavatIrya candracUladevo ratnamAlA putrI tayorjAtA / vajrAyudhena prinniitaa| ratnacUladevaH kApiSThasvargAdavatIrya ratnAyudha nAmA tasyAH putro jAtaH / tasmai rAjyaM dattvA vajrAyudho'pi nija18 pituraparAjitasya pAdamUle munitiH / ratnAyudho'pi katipayadina munirjAto ratnamAlayA putrasnehAttapo gRhItam / tapaH kRtvA mAtA putrazcAcyute devo jAtaH [ devau jAtau ] / ajagaraH paGkaprabhAnarakAniHsRtya dAruNanAsno bhillasya mRgI-bhAryAyAmatidAruNanAmA putro jAtaH / tena ca priyaGgaparvate kAyotsargeNa sthito bANena viddho vajrAyudhamunirmAritaH srvaarthsiddhaavutpnnH| atidAruNabhillo'pi 24 mRtvA saptamanarakaM gtH| dhAtakISaNDe pUrvavidehe gandhilAviSaye avadhyAnagaryAM rAjA arhaddAso, rAjJI jinadattA suvratA ca, ratnamAladevo'cyutAdAgatya suvratAyAM vijayo nAmA balabhadraH putro jAtaH / Page #60 -------------------------------------------------------------------------- ________________ kathAkozaH [6] 19 ratnAyudhadevo'pyacyutAdAgatya jinadattAyAM vibhISaNo nAma vAsudevaH putro jAtaH / vibhISaNaH zarkarAprabhAyAM gtH| vijayo lAntave'hamAdityAbho devo jAtaH / jambUdvIpe airAvate'vadhyAyAM rAjA zrIvarmo, 3 rAjJI sImA, vibhISaNastayorlakSmIdhAmanAmA putro jAto mayA sNbodhitH| tapaH kRtvA brahmasvarge devo jAtaH / vajrAyudhaH sarvArthasiddhezcyutvA saMjayantamunirjAtaH / brahmasvargAccyutvA jayantamuninidAnAddharaNendro jaatH| atidAruNabhillo'pi narakAnniHsRtya bahuduHkhAni sahamAnastiryagyonau paribhramya airAvatakSetre vegavatInadItIre bhUtaramaNakAnane gozRGgatApasena zaGkhinItApasyAM hariNa- 9 zRGganAmA putro jAtaH / paJcAgnisAdhanAdikaM kRtvA mRtvA nabhastalavallabhapure rAjA vajradaMSTro rAjI vidyutprabhA tayoH putro vidyudaMSTranAmA jAtaH / tena pUrvavairavirodhAtkRtopasargaH saMjayantamunistapasa uddyotanAdikaM kRtvA mokSaM gataH / evaMvidhAM saMsArasthiti jJAtvAsyopari kopaM parityajya nAgapAzabandhanaM mucyatAm / etadAkarNya dharaNendreNoktam-bho AdityAbha, yadyapi mucyate lagno'yaM tathApyasya mahAmunerupasargakAriNo darpazAtanaH zApo dIyate / asya kule vidyAsiddhiH puruSANAM mAbhUt, strINAM tu saMjayantapratimAne ArAdhanaM kurvANAnAM syAditi // 18 [6] samyaktvamadhya prathama-aGgasya kathA / ihaiva bharatakSetre bhUmitilakanagare narapAlo nAma rAjA, guNamAlA mahAdevI, zreSThI sunando, bhAryA sunndaa| anayoH saptamaH putro dhanvantariH, tathA tasyaiva purohitaH somazarmA, bhAryA agnilA, tayoH saptamaH putro vishvaanulomnaamaa| tau dvAvapi bAlyavayasau saptavyasanAbhibhUtau bahuzaH paradravyaM hRtavantau / ato anyadA rAjJA nija- 24 Page #61 -------------------------------------------------------------------------- ________________ zrI- prabhAcandra-kRtaH dezAnnissAritau / tataH kurujAGgaladeze hastinAgapure vIramativIranarezvararAjye kRtavantau sthitim / ekadAparAvelAyAM nIlagirinAmno rAjakuJjarAd niraGkuzAt sammukhamAgacchato vyAvRtya maNDita jinAlaye praviSTau / tatra zrIdharmAcArya dUrato vilokya sUrimabhimukhaM gacchantaM dhanvantari nivArya paTakhaNDagADhapihitakarNa kuharo vizvAnulomo nidrAmakArSIt / dhanvantaristu sUri dharmo[] padizantamAkarNyopAsakalokamavagrahAn gRhNantamavalokya copazAntAzubhasaMcayaH zrIdharmAcAryaMcaraNAmbhojayugaM namaskRtya niyamamagrahIt / khalativilokanAt prAtarmayA bhoktavyamiti vratena kumbhakArAtprApto nidhim / tathA pAyasapUrNa piSTarathaparihArAt vigataviSamaviSAnuSaGgitamaraNasaMnidhiH / akalitAbhidhAnAnokahaphalAkavalanAt vaJcitaphalopa12 janitakSayasaMgatiH / rabhasAnna kimapi kAryamAcaryamiti svIkRta - niyamasyaikadA naTanartanAvalokanAdardharAtre nijagRhamanusRtya mandamandamudghATitakapATasaMpuTa: nijajananyA puruSaveSayA gADhAzliSTAM mAnaseSTAM bhAryAM nidrAvazAmavalokya jhaTiti sAJjasam utkhAtakhaDgaH svacetasi yAvadanucintayati prahAraya, khaDgaM punaH punarutkSipati tAvannizitAsidhArAvikartita sikyasthalIpatanAdunnidrayostayoH svaraM yayau / dhanvantaririti jAtavairAgyaH vratAtizayaM prazaMsan yadyahamimaM niyamamadya nAkArSIdi[rSami ] mAM jananIM priyakalatraM ca nihatya mahApApAyazasAM nidhiH syAmiti saMpannanirvedo jJAtijanaM yathAyathamavasthApya zrIdharmAcAryAdezAt dharaNibhUSaNaparvatopakaNThe varadharmAcAryapAdamUle dIkSAM gRhItvA tApanayogasthito yAvadAste sma tAvatparijanAtparijJAtapravrajanavRttAnto manmitrasya dhanvantareryA gatiH sA mamApIti pratijJAparo vizvAnulomaH tatrAgatya bho vayasya cirAnmilito'si kimiti na mAM gADhamAzliSyasi kimiti nAtikomalayA girAlApayasItyAdisasnehamAbhASya nijazarIre'pi niHspRhe dhanvantari 15 18 21 24 20 Page #62 -------------------------------------------------------------------------- ________________ kathAkozaH [6] yatIzvare prakupya sahasrajaTasya jaTino'ntike zatajaTAbhidhAno vizvAnulomo babhUva / dhanvantarirapyAtApanayogAnte tasya samIpamupagatya vizvAnulomo jinadharmamajAnan kimiti duzcaritre pravRttaH saMjAtaH 3 svamito vimucyemaM durmAgaM sahaiva jinoktaM sanmArgamAzrayAva iti bahuzaH pratibodhyamAnaM kopAvezAdvihitamUkabhAvaM parihatya sadgurUpadiSTaratnatrayamArAdhya kAlenAcyutasvarge'mitaprabho nAma mahaddhika- 6 devo'vAtarat / vizvAnulomo'pi jIvitAnte vipadya vyantareSu vidyutprabhAbhidho vAhanadevo babhUva / athaikadA nandIzvarayAtrAM kRtvA gacchatIndre'mitaprabho bhavAntarasnehotkaNThitamanA vidyutprabhamavalokyA- 9 vadhibodhaM prayujyAvagatavRttAnto mitra kiM smarasi janmAntarodantamityavocat / vayasya ahaM smarAmi, paraM mayA svalpaM tapaH kRtaM manmate'pi viziSTAnuSThAnaM tanniSThA jamadagnyAdayaH svato'pyadhikAH 12 santi samyaktvAtIcArA ityAdizaGkAdayo hi samyaktvasya doSAH nizzaGkitatvAdayastu guNAH // ___ tatra zaGkitanizzaGkitayorekaiva kathA-dhanvantarivizvAnulomau 15 svakRtakarmavazAdamitaprabhavidyutprabhau devau sNjaatau| tau cAnyonyasya dhrmpriikssnnaarthmtraayaatau| tato jamadagnistAbhyAM tpsshcaalitH| magadhadeze rAjagRhanagare jinadattazreSThI svIkRtopavAsaH kRSNacaturdazyAM 18 rAtrau zmazAne kAyotsargeNa sthito dRSTaH / tato'mitaprabhadevenoktamdUre tiSThantu madIyA munayo'muM gRhasthaM dhyaanaaccaalyeti| tato vidyutprabhadevenAnekadhA kRtopasargo'pi na calito dhyAnAttataH prabhAte 21 mAyAmupasaMhRtya prazasya ca AkAzagAminI vidyA dttaa| taveyaM siddhA, anyasya ca namaskAravidhinA sidhytiiti| tataH sa sAnandenAkRtrimacaityAlaye sadaiva pUjAkaraNArthaM gamanaM karoti / somadattapuSpa- 24 baTukena caikadA jinadattazreSThI pRSTaH-kva bhavAn prAtarevotthAya vrajatIti / tena coktamakRtrimacaityAlayaM vandanAbhaktiM kartuM vrajAmi, Page #63 -------------------------------------------------------------------------- ________________ zrI-prabhAcandra-kRtaH 12 mama itthaM vidyAlAbhaH saMjAta iti kathitam / tenoktam-mama vidyAM dehi, yena tvayA saha puSpAdikaM gRhItvA vandanAbhakti kromi| tataH zreSThinA tasyopadezo dattaH / tena ca kRSNacaturdazyAM zmazAnavaTavRkSapUrvazAkhAyAmaSTottarazatapAdaM ca darbhasikyaM bandhayitvA tasya tale tIkSNasarvazastrANyUrdhvamukhAni dhRtvA gandhapuSpAdikaM dattvA sikyamadhye pravizya SaSThopavAsena paJcanamaskArAnuccArya kSurikayaikaikapAdaM chindatAdho jAjvalyamAnapraharaNasamUhamAlokya bhItena saMcintitam / yadi zreSThino vacanamasatyaM bhavati tadA maraNaM bhavatIti zaGkitamanAH vAraMvAraM caTanottaraNaM karoti / etasminprastAve prajApAlarAjJaH kanakArAjJIhAraM dRSTvA aJjanasundarIvilAsinyA rAtrAvAgato'Jjanacoro bhaNito-yadi me kanakAyA, hAraM dadAsi tadA bhartA tvaM nAnyatheti / tato gatvA rAtrau hAraM corayitvA aJjanacoro'pyAgacchan hArodyotena jJAtvA aGgarakSaiH koTTapAlaizca dhriyamANo hAraM tyaktvA praNazya gato vaTatale baTukaM dRSTvA pRSTvA tasmAnmantraM gRhItvA 15 niHzaGkitena tena vidhinA ekavAreNa sarvaM zikyaM chinnaM zastropari ptitH| siddhayA vidyayA bhaNitamAdezaM dehIti / tenoktam-jinadatta zreSThipArve mAM nyeti| tataH sudarzanamerucaityAlaye jinadattasyAgre 18 nItvA dhRtaH pUrvavRttAntaM kathayitvA tena bhaNitam-yatheyaM siddhA vidyA bhavadupadezena tathA paralokasiddhAvapyupadezaM dehIti / tatazcAraNamunisaMnidhau tapo gRhItvA kailAse kevalamutpAdya mokSaM gataH // AkAGkSitAkhyAnakaM yathA piNyAkagandhasya, tattvagre kathayiSyate // [7] niHkAGkSitAkhyAnakathA / ___24 aGgadeze campAnagaryAM rAjA vasuvardhano, rAjJI lakSmImatI, zreSThI priyadatto, bhAryA aGgavatI, putrI anntmtii| nandIzvarASTamyAM 21 Page #64 -------------------------------------------------------------------------- ________________ kathAkozaH [] zreSTinA dharmakIrtyAcAryapAdamUle aSTadinAni brahmacaryaM gRhItaM krIDayA anantamatI ca graahitaa| anyadA saMpradAnakAle anantamatyoktamtAta mama tvayA brahmacaryaM dApitaM tatkiM vivAhena / zreSThinoktam- 3 krIDayA mayA te brahmacaryaM daapitm| nanu tAta dharme vrate ca kA krIDA / nanu putri nandIzvarASTadinAnyeva vrataM tadA te dattam / na tathA bhaTTArakairapyavivakSitatvAditi, iha janmani pariNayane mama nivRtti- 6 rastItyuktvA sakalakalAvijJAnazikSAM kurvatI sthitA, yauvanabhare caitre nijodyAne AndolayantI dakSiNazreNikinnarapuravidyAdhararAjena kuNDalamaNDitanAmnA sukezInijabhAryayA saha gaganatale gacchatA dRSTA / 9 kimanayA vinA jIviteneti saMcintya bhAryAM gahe dhRtvA zIghramAgatya vilapantI tena sA niitaa| AkAze AgacchantI bhAryAM dRSTvA bhItena parNalaghvyA vidyAyAH samarpya mahATavyAM muktaa| tatra ca tAM rudantI- 12 mAlokya bhImanAmnA bhillarAjena nijapallikAM nItvA pradhAnarAjJIpadaM tava dadAmi mAmiccheti bhaNitvA rAtrau anicchantI bhoktmaarbdhaa| vratamAhAtmyena vanadevatayA tasya tADanAdyupasargaH kRtaH / devatA 15 kAcidiyamiti bhItena tena AvAsitasArthasya puSpakaranAmnaH sArthavAhasya smrpitaa| sArthavAho lobhaM darzayitvA pariNetukAmo na vAJchitaH / tena cAnIya ayodhyAyAM kAmasenAkuTTinyAH smrpitaa| 19 kathamapi vezyA na jaataa| tataH siMharAjasya darzitA / tenaiva ca rAtrau htthaatsevitumaarbdhaa| nagaradevatayA tadvatamAhAtmyena tasyopasargaH kRtaH / tena ca bhItena gRhAnnissAritA rudantI sakhedA kamala- 21 zrIkSAntikayA zrAviketi matvA atigauraveNa dhRtaa| athAnantamatIzokavismaraNArthaM priyadattazreSThI bahusahAyo vandanAbhaktiM kurvannayodhyAyAM gato nijazyAlakajinadattazreSThino gRhe saMdhyAsamaye prvissttH| 24 rAtrau putrIharaNavArtA kathitavAn / prabhAte tasminvandanAbhakti gate atigauravitaH prAghUrNakanimittaM rasavatIM kartuM gRhe ca catuSkaM dAtuM Page #65 -------------------------------------------------------------------------- ________________ zrI prabhAcandra-kRtaH kuzalA kamalazrIkSAntikAyA zrAvikA jinadattabhAryayA AkAritA / sA ca sarvaM kRtvA vasatikAM gatA / vandanAbhakti kRtvA Agatena 3 priyadattazreSThinA catuSkamavalokya anantamatI smRtvA gahvaritahRdayena gadgadavacanena azrupAtaM kurvatA bhaNitam - yayA gRhamaNDanaM kRtaM tAM me darzayeti / tataH sA tato nItA, melApako jAto, jinadatta6 zreSThinA mahotsavaH kRtaH / anantamatyA coktam-tAta, idAnIM me tapo dApaya, dRSTamekasminneva bhave saMsAravaicitryamiti / tataH kamalazrIkSAntikApArzve tapo gRhItvA bahunA kAlena vidhinA mRtvA 9 sahasrAre devo jAtaH // vicikitsAkhyAnaM yathA lakSmImatyAstathAgre kathayiSyate // [8] nirvicikitsAkhyAnakam | yathA - saudharmendreNa nijasabhAyAM samyaktvaguNaM varNayatA bharate kucchadeze raurakapure uddAyanamahArAjasya uddAyanamahArAjasya nirvicikitsAguNaH prazaMsitaH / taM parIkSituM vAsavadeva udumbarakuthitaM munirUpaM vikRtya 15 tasyaiva hastena vidhinA sthitvA sarvamAhAraM jalaM ca mAyayA bhakSitvA atidurgandhaM bahuvamanaM kRtavAn / durgandhabhayAnnaSThe parijane pratIcchato rAjJastaddevyAzca prabhAvatyA upari chrditm| hA hA viruddha AhAro 18 datto mayetyAtmAnaM ninditaH / taM ca prakSAlayato mAyAM parihRtya prakaTIbhUya pUrvavRttAntaM kathayitvA prazasya ca svargaM gataH / uddAyanamahArAjo vardhamAnasvAmipAdamUle tapo gRhItvA mukti gataH / prabhAvatI 21 tapasA brahmasvarge devo babhUva // 12 mUDhadRSTyAkhyAnakaM yathA brahmadattasya dvAdazacakravartinaH / taccAgre kathayiSyate // Page #66 -------------------------------------------------------------------------- ________________ kathAkozaH [ 9 ] [9] amUDhadRSTyAkhyAnakam / yathA - vijayArdhadakSiNazreNyAM meghakUTanagare rAjA candraprabhaH, candrazekharaputrAya rAjyaM dattvA paropakArArthaM vandanAbhaktyarthaM ca kiyatI 3 vidyA dadhAno dakSiNamathurAyAM muni gatvA guptAcAryasamIpe kSullako jAtaH / tenaikadA vandanAbhaktyarthamuttaramathurAyAM calitena guptAcArya: pRSTaH / kiM kasya kathyate / bhagavatoktam - suvratamunervandanA, varuNarAja- 6 mahArAjhyA revatyA AzIrvAdazca kathanIyaH, triHpRSTenApi tena etadevoktam / tataH kSullakenoktam -- bhavya senAcAryasyaikAdazAGgadhAriNo'nyeSAM ca nAmApi bhagavAnna gRhNAti / tatra kiMcitkAraNaM bhaviSyatIti saMpradhAryaM tatra gatvA suvratamunerbhadvArakAya vandanAM kathayitvA tadIyaM ca viziSTaM vAtsalyaM dRSTvA abhavyasenavasatikAM gatastatra gatasya bhavyasenena saMbhASaNamapi na kRtam / kuNDikAM gRhItvA bhavyasenena saha 12 bahirbhUmiM gatvA vikurvaNayA haritakomalatRNAGkaracchanno mArgo'gre darzitaH / taM dRSTvA Agame kilaite jIvAH kathyante iti bhaNitvA tRNopari gataH / zaucasamaye kuNDikAjalaM zoSayitvA kSullakenoktam -- 15 bhagavan, kuNDikAyAM jalaM nAsti tathA vikRtizca kvApi na dRzyate / ato'tra svacchasarovare prazastamRttikayA zaucaM kuru / tatrApi tathA bhaNitvA zaucaM kRtavAn / tatastaM mithyAdRSTi jJAtvA bhavyasenasyA - 18 bhavyasena iti nAma kRtam / tato'nyasmindine pUrvasyAM dizi padmAsanasthaM caturmukhaM yajJopavItAdyupetaM devAsuravandyamAnaM brahmarUpaM darzitam / tatra rAjAdayo'bhavyasenAdayazca sarve gatAH / revatI tu 21 ko'yaM brahmA nAma deva iti bhaNitvA lokaiH preryamANApi na gatA / evaM dakSiNasyAM dizi garuDArUDhaM caturbhujaM cakragadAzaGkhAsidhArakaM vAsudevarUpam / pazcimasyAM dizi vRSabhArUDhaM sArdhacandrajaTAjUTagaurI- 24 gaNopetaM zaGkararUpam / uttarasyAM dizi samavasaraNamadhye prAti 25 9 Page #67 -------------------------------------------------------------------------- ________________ 26 zrI-pramAcandra-kRtaH hAryASTakopetaM suranaravidyAdharamunivRndavandyamAnaM paryasthaM tIrthakaradeva rUpaM darzitam / tatra ca sarve lokA gatAH / revatI tu lokaiH preryamANA3 pi na gtaa| navaiva vAsudevAH ekAdazaiva rudrAH caturviMzatireva tIrtha karAH jinAgame kthitaaH| te cAtItAH / ko'pyayaM mAyAvItyuktvA sthitaa| anyadine caryAvelAyAM vyAdhikSINazarIrakSullakarUpeNa revatIgRhapratolIsamIpamArge mAyAmUrcchayA patitaH / revatyA tamAkarNya bhaktyotthAya nItvopacAraM kRtvA pathyaM kArayitum ArabdhA / tena ca sarvamAhAraM bhuktvA durgandhavamanaM kRtam / tadapanIya hA hA virUpakaM 9 mayA pathyaM dattamiti revatyA vacanamAkarNya toSAnmAyAmapasaMhatya tAM devIM vandayitvA gurorAzIrvAdaM pUrvavRttAntaM ca sarvaM kathayitvA loka madhye amUDhadRSTitvaM tasyA uccaiH prazasya svasthAne gataH / varuNo 12 rAjA zivakIrtiputrAya rAjyaM dattvA tapo gRhItvA mahendrasvarge devo jAtaH / revatyapi tapaH kRtvA brahmasvarga devo babhUva / / [10] upagRhanAkhyAnakam / 15 saurASTradeze pATaliputranagare rAjA yazodhvajo, rAjJI susImA, putraH suvIraH sptvysnaabhibhuutstthaabhuutbhuuripurusssevitH| pUrvadeze gauDaviSaye tAmraliptinagaryAM jinendrabhakta zreSThinaH saptatalaprAsAdopari 18 bahurakSAyuktA pArzvanAthapratimA chatratrayopari viziSTatarAnayaMvaiDUrya maNi pAramparyeNAkarNya lobhAtsuvIreNa nijapuruSAH pRSTAstaM maNi ki ko'pyAnetuM shknotiiti| indramukuTamaNimapyahamAnayAmIti gala21 garjitaM kRtvA sUryanAmA cauraH kapaTena kSullako bhUtvA atikAyaklezena grAmanagareSu kSobhaM kurvANaH krameNa tAmraliptinagarI gataH / tamAkarNya gatvA lokavandyatvAt saMbhASya prazasya kSubhitena jinendrabhaktazreSThinA 24 nItvA zrIpArzvanAthadevaM darzayitvA mAyayAnicchannapi gRhItvA sa Page #68 -------------------------------------------------------------------------- ________________ kathAkozaH [11] tatra maNirakSako dhRtaH / ekadA kSullakaM pRSTvA zreSThI samudrayAtrAyAM calito nagarAd bahirnirgatya sthitaH / sa caurakSullako gRhajanamupakaraNanayanavyagraM jJAtvArdharAtre taM maNi gRhItvA calitaH / maNitejasA mArga koTTapAlairdRSTo dhartumArabdhaH / tebhyaH palAyitumasamarthaH zreSThina eva zaraNaM praviSTo mAM rakSa rakSeti coktavAn / koTTapAlAnAM kalakalamArNya paryAlocya taM cauraM jJAtvA darzanodvAhapracchAdanArthaM bhaNitaM 6 zreSThinA mama vacanena ratnamanenAnItaM re bhavadbhirvirUpakaM kRtaM yadyasya mahAtapasvinazcaurodghoSaNA kRtA / tataste tasya praNAmaM kRtvA gatAH / sa ca zreSThinA rAtrau nirdhATitaH / evamanyenApi samyagdRSTinA - 9 bhaktAsamarthAjJAnapuruSAdAgatadarzanadoSasya pracchAdanaM kartavyam // [11] upasthitikaraNAkhyAnakam | yathA - magadhadeze rAjagRhanagare rAjA zreNiko, rAjJI celanI, 12 putro vAriSeNa uttama zrAvakaracaturdazyAM rAtrau kRtopavAsaH smazAne kAyotsargeNa sthitH| tasminneva dine udyAnakrIDAgatamagadhasundarIvilAsinyA zrIkIrtizreSThinA parihito divyo hAro dRSTaH / tatastaM 15 dRSTvA kimanenAlaMkArega vinA jIviteneti saMcintya zayyAyAM patitvA sA sthitA / tAvadrAtrau samAgatena tadAsaktena vidyaccoreNotam -- priye, kimevaM sthitAsIti / tayoktam -- zrIkIrtizreSThino hAraM 18 yadi me dadAsi tadA jIvAmi / tvaM ca me bhartA nAnyatheti zrutvA tAM samuddhArtha ardharAtrau gatvA nijakauzalyena hAraM corayitvA nirgatastadudyotena cauro'yamiti jJAtvA gRharakSakaiH koTTapAlaizca priyamANaH 21 palAyitumasamartho vAriSeNakumArasyAgre taM hAraM dhRtvA'dRzyo bhUtvA sthitaH / kopAlezca taM tathA Alokya zreNikasya kathitam - deva vAriSeNazcora iti zrutvA tenoktam - moSakasyAsya mastakaM gRhyatA- 24 27 Page #69 -------------------------------------------------------------------------- ________________ 28 zrI-prabhAcandra-kRtaH miti / mAtaGgena ca yo'siH ziromahaNArthaM vAhitaH sa kaNThe tasya puSpamAlA babhUva / tamatizayamAkarNya zreNikena gatvA vAriSeNakSamA 3 kArito labdhAbhayapradAnena vidhuccoreNa rAjJo nijavRttAnte kathite vAriSeNo gRhe netumaarbdhH| tena coktam-mayA pANipAtre bhokta vyamiti / tato'sau sUradevamunisamIpe munirabhUt / ekadA rAjagRha6 samIpe palAzakuTagrAme caryAM sa praviSTaH / tatra zreNikasya yo'gnibhUtiH mantrI tatputreNa puSpaDAlena dRSTvA sthApitazcaryA kArayitvA sa somillAM nijabhAryAM pRSTvA prabhuputratvAd bAlasakhitvAcca stokamArgAnuvrajanaM kartuM vAriSeNena saha nirgataH / Atmano vyAghuTanArtha kSIravRkSAdikaM darzayan muhurmuhurvandanAM kurvan haste dhRtvAnIto viziSTadharma zravaNaM kRtvA vairAgyaM nItvA tapo grAhito'pi somillAM na visma12 rti| tau dvAvapi dvAdazavarSANi tIrthayAtrAM kRtvA vardhamAnasvAmi samavasaraNaM gtau| tatra vardhamAnasvAminaH pRthivyAzca saMbandhigItaM devairgIyamAnaM puSpaDAlena zrutaM yathA maila kucelI dummagI NAhe pvsiyenn| kaha jIvesai dhaNiya dhara DajhaMte hiyaeNa // etadAtmanaH somillAyAzca saMyojya tsyaamutknntthitshclitH| sa 18 vAriSeNena jJAtvA sthirIkaraNArthaM nijanagaraM nItaH / celinyA'sau dRSTvA bAriSeNaH kiM cAritrAccalitaH AgacchatIti saMcintya parIkSArthaM sarAgavItarAge dve Asane datte / vItarAgAsane vAriSeNenopavizyoktam-madIyamantaHpuramAnIyatAm / tatazcelinImahAdevyA vatsapAlakakathA vAriSeNena agndhnsrpkthaa| tatazcelinImahAdevyA dvAtriMzadbhAryAH sAlaMkArA AnItAH / tataH puSpaDAlo vAriSeNena bhnnitH| idaM madIyaM yuvarAjapadaM tvaM gRhANa / tacchrutvA puSpaDAlo'tIva lajjitaH paramavairAgyaM gataH paramArthena tapaH kartuM lagna iti // 15 Page #70 -------------------------------------------------------------------------- ________________ kathAkozaH [12] [12] vAtsalyAkhyAnakam | yathA - avantIdeze ujjayinyAM rAjA zrIvarmA, rAjJI zrImatI, bali haspatiH prahlAdo namucizceti catvAro mantriNaH / tatraikadA 3 samastazrutadharA divyajJAninaH saptazatamunisamanvitA akampanAcAryA AgatyodyAnavane sthitAH / samastasaMghazca vArito rAjAdike'pyAyAte kenApi jalpanaM na kartavyamanyathA samastasaMghasya nAzo bhaviSya - 6 tIti / rAjJA ca dhavalagRhasthitena pUjAhastaM nagarIjanaM gacchantaM dRSTvA mantriNa: pRSTAH / kvAyaM loko akAlayAtrAyAM gacchatIti / tairuktam - kSapaNakA bahavo bahirudyAne AyAtAstatrAyaM jano yAti / 9 vayamapi tAn draSTuM gacchAma iti bhaNitvA rAjApi caturmantribhiH samanvito gataH / pratyekaM sarve vanditA na kenApyAzIrvAdo dattaH / divyAnuSThAnenAtiniHspRhAstiSThantIti saMcintya vyAghuTite rAjJi 12 mantribhirduSTAbhiprAyairupahAsaH kRtaH / balIvardA ete kiMcidapi na jAnanti mUrkhA dambhamaunena sthitAH / evaM bruvANairgacchadbhiragre caryAM kRtvA zrutasAgaramunimAgacchantamAlokya uktamayaM taruNabalIvardaH 15 pUrNa kukSirAgacchati / etadAkarNya tena rAjJo'gre'nekAntavAdena jitAH / . akampanAcAryasya cAgatya vArtA kathitA / tena coktam -- sarvasaMghastvayA mArito yadi vAdasthAne gatvA rAtrau tvamekAkI tiSThasi tadA saMghasya jIvitavyaM tava zuddhizca bhavati / tato'sau tatra gatvA kAyotsargeNa sthitaH / mantribhizcAtilajjitaiH kruddhe rAtrau saMgha mArayituM gacchastimekaM munimAlokya yena paribhavaH kRtaH sa eva hantavya iti paryAlocya tadvadhArthaM yugapaccatubhiH khaDgA udgIrNAH / kampitanagaradevatayA tathaiva te kIlitAH / prabhAte tathaiva sarvalokairdRSTAH, ruSTena rAjJA kramAgatA iti na mAritA, gardabhArohaNAdikaM kArayitvA dezAnnirdhATitAH / atha kurujAGgaladeze hastinAgapure rAjA mahApadmo, 21 29 18 24 Page #71 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH rAjJI lakSmImatI, putro padmo'nyo viSNuzca / ekadA padmAya rAjyaM dattvA mahApadmo viSNunA saha zrutasAgaracandrAcAryasamIpe munirjAtaH / 3 te ca baliprabhRtaya Agatya padmarAjasya mantriNo jaataaH| kumbha puranagare ca siMhabalo rAjA durgabalAtpadmamaNDalasyopadravaM karoti / tadgrahaNacintayA padmaM durbalamAlokya balinoktam-kiM deva daurbalyasya kAraNamiti / kathitaM ca rAjJA / tat zrutvA AdezaM yAcayitvA tatra gatvA buddhimAhAtmyena durga bhaGktvA siMhabalaM gRhItvA vyAghuTyAgatena padmasyA sau samarpitaH, deva, so'yaM siMhabala iti / tuSTvA tenoktam9 vAJchitaM varaM prArthayeti / balinoktam, yadA prArthayiSyAmi tadA dIyatAmiti / atha katipayadineSu viharantaste akampanAcAryAdayaH saptazata munayastatrAgatAH / purakSobhAbaliprabhRtibhirbhItyA paricintitam / 12 rAjA etadbhakta iti paryAlocya bhayAttanmAraNArthaM padmaH pUrva prArthitaH / saptadinAnyasmAkaM rAjyaM dehIti / tato'sau saptadinAni rAjyaM dattvA antaHpure pravizya sthitaH / balinA ca AtApanagirau 15 kAyotsargeNa sthitAnmunIn vRtyAveSTaya maNDapaM kRtvA yajJaH kartumA rabdhaH / utsRSTazarAvacchAgAdijIvakalevaraiyUM maizca munInAM mAraNArtha mupasargaH kRtaH / munayazca dvividhasaMnyAsena sthitAH / atha mithilA18 nagaryAmardharAtre bahirvinirgatazru tasAgaracandrAcAyaNAkAze zravaNanakSatraM kampamAnamAlokyAvadhijJAnena jJAtvA bhaNitam-mahAmunInAM mahAnupasargo vartate / tacchrutvA puSpadantanAmnA vidyAdharakSullakena pRSTambhagavan, kva keSAM munInAm / hastinAgapure akampanAcAryAdInAm / sa upasargaH kathaM nshyti| dharaNibhUSaNagirau viSNukumAramunirvikriya ddhisaMpannastiSThati, sa nAzayati / etadAkarNya tatsamIpe gatvA kSullakena 24 viSNukumArasya sarvasmin vRttAnte kathite mama kiM vikriyA-Rddhi. rastIti saMcintya tatparIkSaNArthaM hastaH prasAritaH / sa giri bhittvA dure gataH / tatastAM nirNIya tatra gatvA padmarAjo bhaNitaH-kiM tvayA Page #72 -------------------------------------------------------------------------- ________________ kathAkozaH [13] 31 3 munInAmupasargaH kAritaH / bhavatkule kenApIdRzaM na kRtam / tenoktam -- kiM karomi, pUrvamasya varo datta iti / tato viSNukumAramuninA vAmanabrAhmaNarUpaM dhRtvA divyadhvaninA prArthanaM kRtam / balinoktam -- ki tubhyaM dIyate / tenoktam -- bhUmeH pAdatrayaM dehi / grahilabrAhmaNa, bahutaramanyatprArthayeti vAraMvAraM lokairbhaNyamAno'pi tAvadeva ca yAcate / hastodakAdividhinA bhUmipAdatraye datte tenaikapAdo merI datto, dvitIyapAdo mAnuSottaragirI, tRtIyapAdena devavimAnAdInAM kSobhaM kRtvA balipRSThe taM pAdaM dattvA baliM bandhayitvA munInAmupasargo nivAritaH / tataste catvAro mantriNaH padmazca bhayAdAgatya viSNukumAramune rakampanAcAryAdInAM ca pAdeSu lagnAH / te mantriNaH zrAvakAzca jAtA iti vyantaradevaiH sughoSavINAtrayaM dattaM viSNukumArapAdapUjArtham // [13] prabhAvanAkhyAnakam | yathA - hastinAgapure balarAjasya purohito garuDastatputraH somadattaH [tena] sakalazAstrANi paThitvA ahicchatranagare nijamAmasubhUtipAkheM 15 gatvA bhaNitam - mAma, mAM durmukharAjasya darzayeti / tena garvitena na sa darzitaH / tato grahilo bhUtvA bhUpasabhAyAM svayameva taM dRSTvA AzIrvAdaM dattvA sarvazAstrakuzalatvaM prakAzya mantripadaM labdhavAn / 18 taM tathAbhUtamAlokya subhUtimAmo yajJadattAM putrI pariNetuM dattavAn / ekadA tasyA gurviNyA varSAkAle AmraphalabhakSaNe dohalako jAtaH / somadattena tAnyAmravane anveSayatA yatrAmravRkSe sumitrAcAryo yogaM 21 gRhItavAnnAste nAnAphalaiH phalitaM dRSTvA tasmAttAnyAdAya puruSahaste preSitavAn, svayaM ca dharmaM zrutvA nirviNNastapo gRhItvA AgamamadhItya pariNato bhUtvA nAbhigirAvAtApanena sthitaH / yajJadattA ca putraM 24 12 Page #73 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH prsuutaa| taM vRttAntaM zrutvA bandhusamIpaM gtaa| tasya ca zuddhi jJAtvA bandhubhiH saha nAbhigiri gatvA tamAtApanasthamAlokyAtikopAttatpAdopari bAlakaM dhRtvA durvacanAni dattvA gRhaM gtaa| atra prastAve divAkaradevanAmA vidyAdharo'marAvatIpuryAH purandaradevanAmnA laghubhrAtrA rAjyAnnirdhATitaH sakalatro muni vanditumAyAtastaM bAlaM gRhItvA nijabhAryAyAH samarpya vajrakumAra iti nAma kRtvA gataH / sa ca vajrakumAraH kanakanagare vimalavAhananijamaithunakasamIpe sarvavidyApArago yuvA ca krameNa jAtaH / atha garuDavegAGgavatyoH putrI pavanavegA hrImantaparvate prajJaptividyAM mahAzrameNa sAdhayantI pavanAkampitabadarIcakrakaNTakena locane viddhaa| tatastatpIDayA calacittAyA vidyA na sidhyati / vajrakumAreNa ca tAM tathA dRSTvA vijJAnena kaNTakamuddhRtya [ tam / ] tataH sthiracittAyAstasyA vidyA siddhaa| uktaM ca tayA-bhavatprasAdenaiSA vidyA me siddhA, tvameva bhartetyuktvA pariNItA / vajrakumAreNa ca tadvidyAM gRhItvA amarAvatIM gatvA pitRvyaM saMgrAme jitvA nirdhATya divAkaradevo rAjye dhRtH| ekadA 15 jayazrIjananyA nijaputrarAjyanimittamasahavatyAnyena jAto'nyaM saMtApa yatItyuktam / tacchatvA vajrakumAreNoktam-tAta, ahaM kasya putra iti satyaM kathaya / tasmin kathite me bhojanAdau pravRttiriti / 18 tatastena pUrvavRttAntaH sarvaH satya eva kathitaH / tamAkarNya sa nijaguru draSTuM bandhubhiH saha mathurAyAM kSatriyaguhAyAM gtH| tatra ca somadattagurodivAkaradevena vandanAM kRtvA vRttAntaH kathitaH / tataH samastabandhUnmahatA kaSTena visRjya vajrakumAro munirjaatH|| atrAntare mathurAyAmanyA kthaa| rAjA pUtigandho, rAjJI urvilA, sA ca samyagdRSTiratIva jina24 dharmaprabhAvanAyAM ratA nandIzvarASTadinAni prativarSa jinendrarathayAtrAM trivArAn kArayati / tatraiva nagaryAM zreSThI sAgaradattaH, zreSThinI samudra 12 Page #74 -------------------------------------------------------------------------- ________________ kathAkozaH [14] dattA, putrI dridraa| mRte sAgare daridrAM caikadA paragRhe nikSiptasikthAni bhakSayantI caryAyAM praviSTena munidvayena dRssttaa| tato laghumuninoktam-hA varAkI mahatA kaSTena jIvatyetadAkaye jyeSThamuni- 3 noktamatraivAsya rAjJaH paTTarAjJI vallabhA bhaviSyatIti / bhikSAM bhramatA dharmazrIvandakena tadvacanamAkarNya nAnyathA munibhASitamiti saMcintya svavihAre nItvA mRSTAhAraiH possitaa| ekadA yauvanabhare caitramAse 6 AndolayantI rAjA dRSTvA 'tIva virahAvasthAM gtH| tato mantribhirvandakastAM tadarthaM yAcitaH / tena coktam-yadi madIyaM dharmaM rAjA gRhNAti tadA dadAmIti / tatsarvaM kRtvA prinniitaa| paTTamahAdevI tasya sAtivallabhA jAtA / phAlgunanandIzvarayAtrAyAM uvilArathayAtrAmahATopaM dRSTvA tayA bhaNitam / deva, madIyo buddharatho 'dhunA puryAM prathamaM bhrmtu| rAjJA coktmevmstviti| tata uvilA madIyo ratho 12 / yadi prathamaM bhramati tadA mamAhAre pravRttiriti pratijJA gRhItvA kSatriyaguhAyAM somadattAcAryapArve gtaa| tasminprastAve vajrakumAramunervandanAbhaktyarthamAyAtA divAkaradevAdayo vidyAdharAstadIyavArtA zrutvA vajrakumAramuninA te bhnnitaaH| uvilAyAH pratijJApUraNArthaM rathayAtrA bhavadbhiH kartavyeti / tatastairbuddhadAsIrathaM bhaGktvA nAnAvibhUtyA uvilAyA rathayAtrA kAritA / tamatizayaM dRSTvA pUtimukhA 18 buddhadAsI anye ca janA jinadharmaratA jAtAH / / 15 [14] bhaginIM viDambamAnAmityAdi / [bhayaNIe vidhammi [DaMbi] jaMtIe eyattabhAvaNAe jhaa| jiNakappio Na mUDho khavao vi Na mujjhai tadheva / / 201 // ] atra kathA-magadhadeze rAjagRhanagare rAjA prajApAlo, rAjJI priyadharmA, tatputrau priyadharmapriyamitrau / tau tapaH kRtvAcyutasvarge 4 Page #75 -------------------------------------------------------------------------- ________________ 34 zrI-pramAcandra-kRtaH gatau / tatra priyadharmaNA uktam -Avayormadhye yo manuSyaloke prathamamutpadyate tena sa prabodhayitvA tapo grAhitavya iti / ujjayinI3 nagaryAM rAjA nAgadharmo, rAjJI nAgadattA, tayoH priyamitradevo nAgadattanAmA putro jAtaH / samastakalAbhijJaH sarpakrIDAyAmatIva rataH / ekadA priyadharmadevaH tatsaMbodhanArthaM DombaveSaM kRtvA 6 piTTArake sarpadvayaM gRhItvA galagarja kurvannujjayinyAM praviSTo nAgadattena dhRtaH tvadIyasarpakrIDAmahaM karomi / tenoktam-rAjaputraiH saha nAhaM vAdaM karomi / rAjA ruSTo mAM mArayatIti / tato nAgadattena rAjJo 'gre nItvAbhayapradAnaM dApayitvA nAnAvidhakrIDAyAmekaH sarpo jitH| tatastuSTena nAgadattenoktaM, dvitIyamapi sarpa muJceti / Dombenoktam-~-ayaM so duSTo, yadi khAdati tadAsya na kiMcitprati12 vidhaanmstiiti| tataH ruSTena nAgadattenoktam-mantramudrAmaNDaladhAra NAbhijJasya kimasau varAkaH kartuM zakta iti / tato Dombena rAjAdIn sAkSiNaH kRtvA mama doSo nAstItyuktvA mukta: sarpaH / tena ca gatvA15 sau khAditastato nizcalo 'sau bhUmau ptitH| rAjJA ca sarve mantra vAdina AkAritAstaizca kAladaSTo 'yaM na jIvatItyuktvA ardharAjyaM bhaNitvA rAjJA tasyaiva Dombasya smrpitH| tenoktam-mamAjJA samasti 18 tayA kAladaSTo 'pi jIvati, yadyutthitastapo gRhNAti / rAjJoktameva masviti / tatastenAsAvutthApito damadharamunipAdamUle yatirjAtaH / tato DombarUpaM parityajya deva: prakaTIbhaya pUrvaM vRttAntaM kathayitvA ___ 21 svargaM gtH| nAgadattamunizca jinakalpenAcaraNavizeSeNa caratIti jinakalpiko bhUtvA nAnAtIrthavandanAM kRtvA mahATavyAmAgacchannavaruddha mArgaH sUradattacarairdhartumArabdho 'yamAtmIyAnagre gatvA kathayiSyatIti / 24 sUradattenoktam-na kimapi vadatyayaM paramavItarAgaH pazyannapi na pazyatIti mucyatAm / atha yA nAgadattasya laghubhaginI nAgazrIrvatsadeze kauzAmbIpuryAM jinadattAjinadattayoH putrAya jinapAlakumArAya Page #76 -------------------------------------------------------------------------- ________________ kathAkozaH [15] dattA / tAM gRhItvA bahubhANDAgAraparijanena saha gacchantyA nAgadattayA munirdRSTaH / saMtoSeNa hRSTayA praNamya pRSTo bhagavannagre mArgazuddhirasti na veti / sa maunaM kRtvA gataH / tataH sA vandanAM kRtAgre gatA / cauraizca sarvamartha muddAlyAgre kRtvA dve api sUradattasyAgre nIte / sUradattena coktam -- dRSTaM bhavadbhiH paramodAsInyaM muneranayorbhakti kurvatyoH pRcchatyozca na kiMcitkathitamiti / tacchrutvA nAgadattayoktam - bho sUradatta kSurikAM smrpy| pApiSThaM nijamudaraM navamAsAnayamanena dhRto duSTAtmA / tato vidArayAmIti / tadAkarNya tenoktam - yAsya mAtA sA mamApi mAteti tAM praNamya sarvamarthaM samarpya visarjitA / svayaM nAgadattaceSTitaM dRSTvA virakto bhUtvA tatpAdamUle tapo gRhItvA karmakSayaM kRtvA mokSaM gataH // 6 3.5 [15] kilakalpapAlabhavane pivanniva brAhmaNo dugdham / [dujjaNasaMsaggIe saMkijjadi saMjado vi doseNa / pANAgAre duddhaM piyaMtao baMbhaNo ceva ||346||] atra kathA -- vatsadeze kauzAmbIpuryAM rAjA dhanapAlaH, kalpapAlaH pUrNabhadra, bhAryA maNibhadrA, putrI sumitrA, tasyA vivAhe samastaM nagarajanaM bhojayitvA paramamitraM caturvedavitpurohitaH zivabhUtirAmantritaH / [tena] uktam - mitra, zUdrAnnaM na kalpate 'smAkam / pUrNabhadreNoktam- brAhmaNagRhaniSpannayA rasavatyodyAne goSThIbhavane bhojanaM kriyatAmiti / tata udyAne pUrNabhadraM saparijanamekatrAnyatra ca zivabhUti khaNDaM dugdhaM pibantamAlokya lokairmadyapAnaM kRtamiti rAjJaH kathitam / na kRtamiti zivabhUtirbuvANo rAjJA vamanaM kArito durgandhavamanAddezA - 21 nirdhATitaH // 9 12 15 18 Page #77 -------------------------------------------------------------------------- ________________ 15 asya kathA - magadhadeze pATaliputra nagare pUrvapratolIchidrAnnirgatya kauzika ekadA gaGgAyAM gato vRddhahaMsena svAgataM kRtvA pRSTaH 6 kastvam / ulUkenoktam - pakSirAjo 'haM sarve 'pi rAjAno madIyAjJayA calanti / tato mitratvaM kRtvA haMso ghUkena pratolImAnItaH / godhUli - samaye prajApAlo rAjA vijayayAtrAyAM calitaH / ghUkena tamAlokya haMso bhaNitaH / pazyAyaM rAjA madvacanena gacchati tiSThati ceti viziSTazabdaM kRtvA preSitaH, punavirUpakaM zabdaM kRtvA dhRtaH / evaM bahuvArAn zakunApazakunazabdato gacchatA tiSThatA ca rAjJA zabdavedhena 12 kopAkazabdasya bANo muktastamAlokya ghUko bile praviSTo dvArastho haMso hataH / tenoktam 18 zrI- prabhAcandra-kRtaH [16] kauzika vihite'pi yathA doSe vyApAdito haMsaH / [ adisaMjado vi dujjaNakaraNa doseNa pAuNai dosaM / jaha ghUgakae dose haMso ya hao apAvo vi // 347 // ] 21 36 akAlacaryA viSamAM ca goSThIM kumitrasevAM na kadApi kuryAt / pazyANDajaM padmavane prasUtaM dhanurvimuktena zareNa bhinnam // [17] vAlo yathAbhijalpatItyAdi / [ jaha bAlo jaMpato kajjamakajjaM va ujjugaM bhaNadi taha Aloce davvaM mAyAmosaM ca mottUNaM // 547 ] atra kathA - kauzAmbIpuryAM rAjA jayapAlaH, zreSThI sAgaradatto saIvezvaro, bhAryA sAgaradattA, putraH samudradattaH sakalAbharaNabhUSitaH / 24 aparo daridro vaNik gopAyanaH sarvavyasanAbhibhUto, bhAryA somA, Page #78 -------------------------------------------------------------------------- ________________ kathAkozaH [19] putraH somako baalH| samudradattaH somakena saha krIDati / ekadA gopAyanena dravyalobhAnnijagRhe somakasyAgne sa samudradattaM mArayitvA AbharaNaM gRhItvA gartAyAM sNnikssiptH| tasyAdarzane vyAkulatvaM 3 sakalabandhanAM, sAgaradattayA somakaH pRSTa: / kva re samudradattaH / tena cAvikalpenAtra gartAyAM tiSThatItyuktam / tayA tatra taM tathA dRSTvA zreSThinaH kathitam / tena ca yamadaNDakoTTapAlasya, tenApi rAjJaH, 6 rAjJA daNDAdikaM kRtamiti / / [18] candrapariveSaNAdbhaktamiti / [migataNhAdo udagaM icchai caMdaparivesaNe kUraM / jo so icchai sodhI akahaMto appaNo dose / / 572 ] - atra kathA-rAjagRhanagare rAjA vasupAla: sadA rAtrau bhuGkte / tasya candranAmA mahAnasikaH parivArapriyaH / ruSTena rAjJA candro 12 niHsArito 'nyo mahAnasikaH kRtH| tataH parivAreNa rAjAgre bhojanaM tyaktam / ekadA bhojanasamaye gagane candrasya pariveSamAlokya lokairuktam-candrasyAdya pariveSo jAta iti| taccha tvA parivAreNa 15 candrasUpakArasya pravezo jAta iti matvA bhuktavAJchayAgatena na ca bhuktaM bhojanaM tena vinA kRtamiti / / [19] sphuTite nayane saGghazriyaH / 18 [ acchINi saMgha siriNo micchattaNikAcaNeNa paDidANi / kAlagado vi ya saMto jAdo so dIhasaMsAre // 732 // ] asya kathA-andhradeze dhAnyakanakanagare rAjA dhanadattaH sadRSTiH, 21 sngghshriimntrii| tAbhyAmaparAhne prAsAdoparibhUmau mantraM kurvadbhyAM Page #79 -------------------------------------------------------------------------- ________________ 38 zrI-prabhAcandra-kRtaH cAraNamunI gaganatale gacchantau dRssttau| abhyutthAnAdikaM kRtvA smiipmaaniitau| vandanAdikaM kRtam / rAjavacanena saGghazrauH viziSTa3 dharmazravaNaM kRtvA zrAvakaH kRtaH / tato gatau munI saGghazrIH svaguru buddhazrIvandakaM pratidinaM trisandhyaM vandituM gcchti| tasmin dine uparitanavelAyAM yAvanna gatastAvattenAkArayitvAnItaH praNAmamakurvan vandakena pRSTa:-praNAma kimiti na karoSIti / tatastena pUrvavRttAnte kathite vandakenoktam-hA hA vaJcito 'si / na cAraNamunayaH santi / bhrAntireva tathA jaataa| sa rAjA indrajAlenendrajAlaM tavedaM 9 darzitavAn / ato mA tvaM buddhadharmaM tyj| evaM mithyAtvaM sutarAM sa nIto bhaNitazca prabhAte tvaM rAjasabhAyAM mA gacchergato 'pi dRDhamiti mA kathamapi vAdIH prabhAte ca rAjJA sAmantAdInAM cAraNAgamanakathAM 12 kathayatA saMvAdArthaM saGghazrIrAkAritaH / tena cAgatena pRSTe na dRSTa mityuktaM tataH sphuTite nayane saGghazriyaH // [20] dRSTibhraSTo bhrssttH| 15 [dasaNabhaTTho bhaTTo Na hu bhaTTo hodi caraNabhaTTo hu| daMsaNamamuyaMtassa hu parivaDaNaM Natthi saMsAre // 739 // ] asya kathA-kAmpilyanagare rAjA brahmaratho, rAjJI rAmilyA, 18 tatputro brahmadatto dvAdazazcakravartI / ekadA vijayasenasUpakAreNa bhoktumupaviSTasyAtyuSNA kSareyI dttaa| bhoktumazaktena kopAttayA dAhayitvA mAritaH / sa ca mRtvA lavaNasamudre ratnadvIpe vyantaradevo bhUtvA vibhaGgajJAnena vairaM jJAtvA paribAjakarUpeNa gatvAtimRSTakelakAdi phalAni cakravatine dattavAn / tAni bhakSitvA sa tena pRSTaH / kvedazAni phalAni snti| samudramadhye madIyamaThavATikAyAmiti 24 kathayitvA tenAntaHpurAdiyuktaM taM samudramadhye nItvA mAraNArthamupasargaH 21 Page #80 -------------------------------------------------------------------------- ________________ kathAkozaH [21] kRtH| taM ca paJcanamaskArAn smarantaM mArayituM na zaknoti / tatastena prakaTIbhUya pravicArya bhaNito brahmadattaH-re tvAM mArayAmi lagno yadi jinazAsanaM nAstIti bhaNitvA paradarzanaM prazasya paJcarokSA. 3 namaskArAn likhitvA pAdena vinAzayati [si ?] tadA na maaryaamoti| tenaitasmin kRte jalamadhye tena sa mAritaH saptamanarake gtH|| [21] nRpazreNiko 'virataH / [suddhe sammatte avirado vi ajjedi titthayaraNAmakammaM / jAdo khu seNigo Agamesi aruho avirado vi / / 740 // ] asya kathA-magadhadeze rAjagRhanagare rAjA zreNiko, rAjJI 9 celinI samyagdRSTinI jinAgame atIva kushlaa| ekadA sA zreNikena bhaNitA-viSNudharma eva sarvadharmebhyaH zreSThastatraiva tvayA ratiH krtvyaa| etadAkarNya tayA bhaNitam-deva, bhagavatAM bhojanaM dadAmIti / tato 12 nimantryAnIya mahAmaNDape gauraveNa dhRtAH / tatra ca te dhyAnena sthitaaH| celinyA pRSTAH-kiM bhavanto dhyAne sthitAH kurvantIti / tairuktamzarIraM tyaktvA AtmAnaM viSNuloke nItvA paramAnandena tiSTAma 15 iti / tatastayA teSAM dhyAne sthitAnAM maNDapaH prajvAlitaste ca naSTAH / ruSTena rAjJA sA bhaNitA-yadi bhaktirnAsti tadA kimitthamete tava mArayituM yuktAH / tayoktam-deva, kutsitaM zarIraM tyaktvA 18 ete viSNuloke gtaaH| etasmin zarIre dagdhe tatraiva tiSThantItyupakArArthameteSAM zarIradAhaH kartumasmAbhirArabdhaH / asyaivArthasya samarthanArthaM dRSTAntatvena tatprasiddhAM kathAmAha // yathA vatsadeze kauzAmbInagaryAM prajApAlo rAjA, zreSThI sAgaradatto, bhAryA vsumtii| tatraivAparaH zreSThI samudradatto, bhAryA samudradattA, dvayorapi paramasnehena Page #81 -------------------------------------------------------------------------- ________________ zrI- prabhAcandra-kRtaH 6 tiSThatorvAcA nibandho jAtaH / yathAvayoryau putrIputro jAyete tayoranyonya vivAhaH kartavyo yenAvayoH sarvadA snehena kAlo gacchatIti / tataH katipayadinaiH sAgaradattena vasumatyAM vasumitranAmA putro jAtaH / sa ca divase sarpo rAtrau divyaH puruSo bhavati / tathA samudradattena samudradattAyAM nAgadattA nAma putrI jAtA / sA vasumitreNa pariNItA / sa ca rAtrau divyapuruSarUpaM dhRtvA nAgadattayA sa bhogAn bhuGkte / ekadA samudradattayA nAgadattAM yauvanabharAkrAntAmatizayena rUpavatIM dRSTvA dIrgha niHzvAsaM muktvA uktam - hA kaSTataraM vidhezceSTitamIdRzyA matputryAH kIdRzo varo jAta iti / etadvacaH zrutvA nAgadattayoktaM mA visUraya [ = mA viSAdaM gaccha], madbhartA rAtrau piTTArake sarpazarIraM muktvA divyaM puruSazarIraM gRhItvA mayA saha bhogAn bhuGkte / 12 etacchrutvA samudradattayA nAgadattAgRhe gatvA rAtrau vasumitreNa piTTArake sarpazarIraM muktvA divyaM puruSazarIraM dhRtvA nirgate piTTArake dagdhe vasumitro rAtridivamiSTaM kAmabhogAn bhuJjAnaH sukhena sthitaH / 15 evaM bhagavaccharIre kutsite dagdhe bhagavanto viSNuloka eva satataM sukhaM bhuJjAnAstiSThantItyabhiprAyeNa deva mayA etaccharIradAhaH kartu - mArabdha iti / etadAkarNya cittasthakope maunena sthitaH / ekadA 18 pApaddhagatenAtApanasthaM yazodharamunimAlokya mama pApaddhavighnakAriNaM mArayAmIti saMcintya paJcazatakurkurA muktAH / te ca muneH pradakSiNaM kRtvA praNatottamAGgena sthitAH / tato 'tikopAd bANA muktAste puSpa21 mAlA jAtAH / tasmin samaye tena saptamanarake trayatriMzatsAga ropamAyurbaddham / taM cAtizayamAlokya pUrNayogaM taM muniM praNamya tattvamAkarNya upazamasamyaktvaM gRhItvA prathamanarake caturazItivarSasahasra24 mAyuH kRtam / citraguptamunisamIpe kSAyopazamikaM vardhamAnasvAminaH pAdamUle kSAyikaM samyaktvaM gRhItvA darzanavizuddhayAdibhAvanAbhistu tIrthaMkaratvamupArjitam // 3 9 40 Page #82 -------------------------------------------------------------------------- ________________ kathAkozaH [23] [22] jinavandanAdibhaktyA padmaratha iti / [ ekkA vi jiNe bhattI hiTTA dukkhalakkhaNAsayarI | sokkhANamaNaMtANaM hodi hu sA kAraNaM paramaM || 737 ||] - asya kathA - magadhadeze mithilAnagaryAM rAjA padmarathaH pApaddhi nirgato 'TavyAM zazakapRSThe azvaM vAhyannekAkI kAlaguhAbhyantare praviSTaH / tatra dIptatapasaM sudharmamunimAlokyopazAnto ghoTakAdavatIryaM 6 praNamya dharmaM zrutvA samyaktvANuvratAnyAdAya pRSTavAn -- evaMvidhaM vaktRtvAdikaM kiM kvApyanyasyAsti / kathitaM muninA - campAyAM vAsupUjyatIrthaMkaradevAstiSThanti, tasya mama ca merusarSapayoriva vaktRtve 9 dIptau ca mahadantaram / etadAkarNya paramabhaktyA prabhAte vandanArthaM tatra gacchatastasya dhanvantarivizvAnulomacaradevAbhyAM tadbhaktiparIkSaNArthaM sarpeNa mArgakhaNDanaM chatrabhaGgaM nagaradAhAdyapazakunaM kRtvA vAtadhUlI- 12 pASANAgnijvAlAyitaM ca kRtvA hastI kardame ca magno darzitaH / tato mantryAdibhirvAryamANo 'pi na vyAghuTitaH / vAsupUjyAya nama ityuktvA kardame hastinaM prakSiptavAn tatastuSTAbhyAM tAbhyAM mAyA - 15 mupasaMhRtya prazasya sarvarujApahAro yojanaghoSA bherI ca dattA / sa ca vAsupUjyatIrthaMkaradevaM vanditvA gaNadharadevo jAtaH // [23] ArAdhya namaskAramityAdi / [ aNNANI viya govo ArAdhittA mado NamokkAraM / caMpAe seTThikule jAdo patto ya sAmaNNaM ||759 / / ] asya kathA - aGgadeze campAnagaryAM rAjA nRvAhanaH, zreSThI 21 vRSabhadAsastadgopAlenaikadA gRhamAgacchatA yadAstamito bhAvikAsI' - 1) yathAstamito prabhAvakAsI 41 18 Page #83 -------------------------------------------------------------------------- ________________ zrI prabhAcandra kRtaH cAraNamunirdRSTaH / zItakAle tuSAre patati zilAtalastho niHprAvaraNaH kathaM rAtrau gamayiSyatIti saMcintya gRhe gatvA pazcimarAtrau mahiSI gRhItvA zIghraM gataH / taM muniM samAdhisthamAlokya zarIre patitaM tuSAraM spheTayitvA hastapAdAdimardanaM kRtavAn | Adityodaye dhyAnamupasaMhRtya Asanabhavyo 'yamiti matvA ' Namo arahaMtANaM' iti mantraH kathitaH / taM ca mantramuccArya bhagavAnAkAze gatastanmantrasyopari tasya mahatI zraddhA jAteti sarvakriyAsu prathame tamuccArayati / zreSThinA kimevaM re viplavaM karoSIti nivAritaH / tena ca pUrvavRttAnte kathite zreSThinoktaM tvameva dhanyo yena tatpAdA dRSTAH / evamekadA gaGgAmuttIrya tA mahiSyo vallakSetraM bhakSituM calitAH / tA nivartayitumutsukena namaskAramuccArya jalamadhye jhampA dattA / adRzyakASThenodare viddhaH nidAnena mRtvA arhaddAsyAH zreSThinyAH putraH sudarzananAmA jAtaH / atirUpavAn sakalavidyopetaH sAgarasenAsAgaradattayoH putrI manoramAM pariNItavAn / ekadA vRSabhadAsazreSThI sudarzanaM nijapade dhRtvA samAdhi15 guptimunisamIpe munirabhUt / sudarzano rAjJA pUjitaH / sarvajanaprasiddho jAtaH / ekadA rAjJA sahodyAnakrIDAyAM mahAvibhUtyAgataH / abhayamatirAjJyA dRSTa: / vihvalIbhUtayA dhAtrI pRSTA - ko 'yam / tayA kathitamrAjazreSThI sudarzano 'yam / punastayoktam - yadyanuM me melayasi tadA jIvAmi, anyathA mriye / dhAtryA cAvazyaM melayAmIti samuddhIrya sA gRhaM nItA / kumbhakArapArzve ca gatvA puruSapramANo mRttikAputtalakaH kAritaH / vastreNa veSTayitvA rAjJIpArzve gRhItvA gacchantI sA dvArapAlakairdhRtA / kauTilyena puttalakaM prakSipya bhagnamAlokya tayA te bhaNitA: -- rAjJI puruSavidhAnaM karoti, adya vubhukSitAsya pUjAM kArayiSyati / ayaM ca bhavadbhirbhagna ato bhavataH sarvAnprabhAte mArayiSyAmi / tato bhItaistairuktam - kSamAM kuru / ko'pi kadAcidapi tvAM na vArayatIti / evaM dvArarakSakAnniyantritvA aSTamyAmardharAtre zmazAne kAyo I 24 12 18 21 42 Page #84 -------------------------------------------------------------------------- ________________ 43 kathAkozaH [24] tsargasthaH sudarzana AnIya tasyAH samarpitaH / AliGganAdivijJAnastayA na kSobhitaH / pANipAtre prabhAte nistIrNopasargaH pAraNaM kariSyAmIti pratijJAmAdAya kASThIbhUya sthitH| abhayamatyA AtmAnaM navidArya 3 zreSThino balAdvidhvaMsitAhamiti prabhAte phUtkAraH kRtaH / etadAkarNya rAjJA zreSThI zmazAne nItvA mAryatAmityuktam / tatra rAjapuruSeNa yo 'sistasya muktaH sa tasya kaNThe puSpamAlA babhUva / devaistasya zIla- 6 prazaMsAM kRtvA puSpavRSTayAdikaM kRtam / nagarajanena rAjJA ca kSamA kAritaH / sukAntaputraM nijapade dhRtvA vimalavAhanamunipArve tapo gRhItvA kevalamutpAdya mokSaM gataH / / 2i4] khaNDazlokairityAdi / [jai dA khaMDasilogeNa jamo maraNAdo pheDido raayaa| patto ya susAmaNNaM kiM puNa jiNauttasutteNaM // 772 / ] asya kathA-auDhaviSaye dharmanagare rAjA yamaH sarvazAstrajJo, rAjJI dhanavatI, putro gardabhaH, putrI koNikA, anyAsAM rAjInAM putrANAM paJcazatAni, mantrI diirghnaamaa| nimittinA AdezaH kRtaH-ya: 15 koNikAM pariNeSyati sa sarvabhUmipatirbhaviSyati / tato yamena koNikA bhUmigRhe pracchannA dhRtA, praticArakA nivAritAH, na kasyApi kathayanti tAm / ekadA paJcazatayatibhiH sahAgatasya sudharmamunervandanArtha 18. janaM gacchantamAlokya yamo jJAnagarvAnmunInAM nindA kuNistatsamIpe gataH / munijJAnanindAkaraNAttatkSaNAdeva buddhinAzastasya jAtaH / tato nirmado munInpraNamya dharmamAkarNya gardabhAya rAjyaM dattvA paJcazataputraiH 21 saha munirabhUt / putrAH sarve sarvazrutadharA jaataaH| yamamunestu paJcanamaskAramAtramapi naayaati| guruNA gahito lajjito guruM pRSTavA tIrthamekAkI gataH / tatra yavakSetramadhye gardabharathena gacchata ekapuruSasya 24 Page #85 -------------------------------------------------------------------------- ________________ 3 zrI-prabhAcandra-kRtaH gardabhA yavabhakSaNArthaM nayanti punanikSipanti / tAnitthamavalokya yamamuninA khaNDazlokaH kRtaH - Q. 44 kaDsa puNu kkheivasi re gaddahA javaM pecchasi khAdahu / anyadA tasya mArge gacchato lokaH putrANAM krIDatAM kASTakoNakA bile patitA / te cAtIva pazyanta itastato dhAvanti / yamamuninA tAmavalokya khaNDazlokaH kRtaH aNNattha kiM palovaha tumhe etthANibuDDiyA cchide acchai koNiyA | ekadA maNDUkaM bhItaM padminIpatratirohitasarpAbhimukhaM gacchantamAlokya khaNDazloka: H kRtaH - --- amhAdo Natthi bhayaM dIhAdo dIsade bhayaM tumha / etaistribhiH khaNDazlokaiH svAdhyAyavandanAdikaM kurvanviharamANo dharma - nagarodyAne kAyotsargeNa sthitaH / tamAkarNya dIrgha gardabhau zaGkito taM 12 mArayituM rAtrau gatau tatsRSTasthitau / dIrghastanmAraNArthaM punaH punarasimAkarSati munivadhazaGkitatvAnna hanti / tathA gardabho 'pi tasminprastAve muninA svAdhyAyaM gRhNatA prathamaH khaNDazlokaH paThitaH / kaDDhasi pu -1 15 tamAkarNya gardabhena dIrgho bhaNitaH - lakSitau muninA / dvitIyakhaNDazlokamAkarNya bhaNitaM gardabhena - bho dIrghaM munirna rAjyArthamAgataH kiMtu koNikAM kathayitumAgataH / tRtIyazloka mAkarNya gardabhena 18 cintitam - duSTo'yaM dIrgho mAM hantumicchati / muniH snehAnmama buddhi dAtumAgataH / tato dvAvapi tau muniM praNamya dharmamAkarNya zrAvako jAtI / yamamunirapi ca vairAgyaM gataH zramaNatvaM viziSTaM cAritraM prApya 21 saptaddhiyukto jAtaH // 1) pacchasi 2) khAdihu Page #86 -------------------------------------------------------------------------- ________________ kathAkozaH [25] [25] dRDhazUrpa ityAdi / [daDhasuppo sUlahado paMcaNamokkAramettasudaNANe / uvajutto kAlagado devo jAdo mahaDDhIo // 773 // ] asya kathA-ujjayinInagaryAM rAjA dhanapAlo, rAjJI dhnvtii| vasantotsave tasyA divyaM hAramavalokya vasantasenayA gaNikayA cintitam-kimanena vinA jIviteneti gRhe gatvA sthitaa| sA 6 rAtrau dRDhazUrpacaureNAgatya pRSTA-kiM priye russttaasi| tayoktam-tava na ruSTA kiM tu yadi rAjJIhAraM me dehi tadA jIvAmi nAnyathA / tAM samuddhIrya rAtrau hAraM corayitvA nirgataH / hArodyotena yamapAzena 9 koTTapAlena dhRto rAjavacanena zUlena protH| prabhAte dhanadattazreSThI caityAlaye gacchan tena bhaNitaH- dayAlustvaM tRSitasya me jalapAnaM dehi / tasyopakAramicchatA bhaNitaM zreSThinA-dvAdazavarSeradya me 12 guruNA mahAvidyA dattA jalamAnayataH sA me vismarati / yadyAgatasya tAM me kathayasi tadA AnayAmi jalam / tenoktamevaM kromi| tataH zreSThI paJcanamaskArAMstasya kathayitvA gataH / dRDhazUrpastAnuccArayan 15 / smaranmRtvA saudharma devo jAtaH / herikai rAjJaH kathitam-deva, dhanadattazreSThI corasamIpaM gatvA kiNcinmntritvaan| zreSThigRhe tasya dravyaM tiSThatIti paryAlocya rAjJA zreSThidharaNakaM gRharakSaNaM cAjJAtam / 18 / tena devenAgatya prAtihAryakaraNArthaM zreSThigRhadvAre lakuTidharapuruSarUpaM dhRtvA tadgRhe pravizanto rAjapuruSAH nivAritAH tena te pravizanto lakuTena mAyayA maaritaaH| evaM vRttAntamAkarNya rAjJA ye 'nye bahavaH 21 / preSitAste 'pi tathA maaritaa.| bahulena kopAdrAjA svayamAgataH / balaM samastaM tathaiva mAritam / rAjA naSTaH / tena bhaNito yadi zreSThinaH zaraNaM pravizasi tadA rakSAmi tvAM naanytheti| tataH zreSThin, 24 / / rakSa rakSeti bruvANo rAjA vasatikAyAM zreSThisamIpaM gataH / zreSThinA Page #87 -------------------------------------------------------------------------- ________________ 46 zrI-prabhAcandra-kRtaH ca kastvaM kimarthametatkRtamiti pRssttH| zreSThinaM praNamya tena kathitamso 'haM dRDhazUrpo bhavatprasAdAt saudharme mahaddhikadevo jAtaH / tava prAtihAryArthametatkRtam / / [26] cANDAlaH surapUjAmityAdi / [pANo vi pADiheraM patto chUDho vi suMsumArahade / ekkeNa appakAlakkadeNa 'hiMsAvadaguNeNa / / 822 / / ] asya kathA-vArANasInagaryAM rAjA pAkazAsanaH sakaladeze marakaM zrutvA kArtikazuklASTamyAH prabhUtyaSTadinAni zAntyarthaM jIvAmArighoSaNAM kAritavAn / saptavyasanAbhibhUtena rAjazreSThiputreNa dharmanAmnA udyAnavane caran rAjakIyameMr3ha ko mArayitvA pizitopayogaM kRtvA asthIni gartAyAM nikSipya mRttikayA pidhAya gataH / meMr3hakAdarzane rAjJA sarvatra carA nirUpitAH / rAtrau codyAnapAlakena 12 svabhAryAyA meMr3hakamAraNavRttAntaH kathitaH / taM zrutvA careNa rAjJaH kathitam-rAjJA ca zreSThiputrasya dharmanAmnaH zUlArohaNaM kAryatA miti yamadaNDakoTTapAlo bhaNitaH / tena ca zUlapradeze taM nItvA 15 yamapAlamAtaGgastanmAraNArthamAkAritaH / tena ca sarvoSadhImunisamIpe dharmamAkarNya caturdazyAM jIvaM na mArayiSyAmIti vrataM gRhItam / tato grAmaM gata iti kathaya tvamiti bhAryAM bhaNitvA gRhakoNe saMlipya 18 sthitaH / tayA tathA kathite bahusuvarNa yuktacauramAraNe sa pApo 'dya gata iti yamadaNDavacanAttayA hastasaMjJayA darzitaH / niHsArito 'pi vadatyadya na mArayAmi / rAjJo 'pyagre nIto devAdya na mArayAmi caturdazyAM jIvaghAte mamAvagraho 'stIti vadati / tataH kupitena rAjJoktaM dvAvapi saMsumArahadi nikssipeti| yamadaNDena dvAvapi tatra nikSiptau dharmaH saMsumAraikSitaH / yamapAlo vratamAhAtmyAjjaladevatAbhiH siMhAsane dhRtvA pUjitaH // 1) saMlipya Page #88 -------------------------------------------------------------------------- ________________ kathAkozaH [27] [27] anRtavacanena narakaM vasuzca gata ityAdi / [ pAvassAgamadAraM asaccavayaNaM bhaNati hu jiNidA / hidaeNa apAvo vihu moseNa gado vasU NirayaM // 849 // ] asya kathA - ayodhyAyAM rAjA jayo, rAjJI suraktA, tatputro vasuH, upAdhyAyaH kSIrakadambastadbhAryA svastimatI, putraH parvato, vaideziko nAradazca trayo 'pi kSIrakadambAcArya pArzve paThanti / parvatasya viziSTaparijJAnAdarzanAt svastimatI ruSTA nijaputraM na pAThayasIti nityaM bhaNati / upAdhyAyenoktam - jaDo 'yam / tathA hi kapardakAn dattvA trayo'pi chAtrA bhaNitAH / kapardakaizcaNakAn bhakSitvA kapardakAMzca gRhItvA Agacchatha / parvataH kapardakaizcaNakAn bhakSitvA rikto gRhamAgataH / vasunAradau cArgha pRcchAmiSeNa bahusthAneSu caNakAn bhakSitvA kapardakaiH sahitAvAgatau / tathA ekAnte yatra ko 'pi na pazyati 12 tatra chAgavadhapreSaNe gartAyAM chAgaM vadhitvA parvata AgataH / vasunAradau sarvatra yamAdityAdayazca pazyantIti matvA jIvantau chAgI gRhItvA Agatau / tato dRSTaM parvatajaDatvamityupAdhyAyena bhaNitA / ekadA 15 kRtAparAdho vasurupAdhyAyena yaSTyA kuTyamAnaH svastimatyA rakSitaH / tena ca varo dattastatastayoktam - yadA yAcayiSyAmi tadA dadyAstvam / ekadATavyAM catvAro'pi bRhadAraNyakazAstraM paThantaH sthitAH / tatraiva 18 pradeze svAdhyAyaM gRhItuM cAraNamunI avatIrNau / laghumuninoktambhagavan, pazya kSetrazudhdyA ete paThanti / bhagavatoktameteSu dvau narakagAminau / tadvacanamAkarNya kSIrakadambarachAtrAn gRhaM preSya muni 21 praNamya ko narakagAminAviti muni pRSTvA vasuparvatAviti viraktabuddhirasau munijataH / parvataH paJcazatachAtrANAmupAdhyAyo jAtaH / nArado dezAntaraM gataH / jayo vasave rAjyaM dattvA munirabhUt / 24 ekadATavyAmekena pApaddhikena mRgasya bANo muktaH / AkAzasphuTike 47 Page #89 -------------------------------------------------------------------------- ________________ zrI- prabhAcandra-kRtaH lagitvA vyAghuTitaH / kiM kAraNamiti vitarksa tatra gatvA taM spRSTvA taM jJAtvA vasoH kathitam / vasuzca pracchannavRttyA taM gRhamAnayat viSTaraM kRtvA sabhAyAM tasyopari gagane sthitaH / ekadA nAradaH parvatapAzveM AgataH / tatra prastAve ajairyaSTavyamiti vAkyam ajaizchAgairiti vyAkhyAtaM parvatena / nAradenoktam - ajaistrivarSairdhAnyairityupA6 dhyAyavyAkhyAtam / vivAde sati jihvAcchedapratijJAM kRtvA vasuvacanaM pramANIkRtya sthitau / tacchrutvA svastimatyA bhavatorbhaNito virUpakaM tvayA vyAkhyAtaM tava pitA sadA trivArSikadhAnyaireva yAgaM karoti / tatastayA gatvA vasurvaraM prArthitaH / parvatavacanaM tvayA pramANIkartavyamiti / prabhAte dvayorvacanamAkarNya upAdhyAyavyAkhyAnaM smaratApi parvatavacanaM pramANIkRtam / tataH siMhAsanAtpatito nAradenopAdhyAyA12 thamadyApi bhaNeti bhaNito 'pi parvatavacanaM pramANamiti bhaNati / tato bhUmau praviSTo mRtvA saptamanarakaM gataH / 3 [28] paradhanaharaNamanopaH zrIbhUtirityAdi / [ paradavvaharaNabuddhI siribhUdI NayaramajjhayArammi | hoNa hRdo pado patto so dIhasaMsAraM // / 874 // ] asya kathA - siMhapure rAjA siMhaseno, rAjJI rAmadattA, puro18 hitaH zrIbhUtiH sarvaloka vizvasanIyaH / padmaSaNDapattane vaNik sumitro, bhAryA sumitrA, putraH samudradattaH / to vANijyena siMhapura - mAyAtI paJca ratnAni zrIbhUtipArzve dhRtvA tAtapatnI nijabhAryAM ca dhRtvA ratnadvIpaM gatau / dravyamupArNya vyAghuTito samudramadhye sphuTite pravahaNe sumitrAdayo mRtAH / samudradattaH kathamapi siMhapuranagaramAgato jananIbhAryayomilitvA zrIbhUtipAkheM ratnArthI gataH / tena ca tamA24 gacchantamAlokya lobhaM gatena pArzvasthalokAnAM kathitam - puruSo 'yaM 15 48 21 Page #90 -------------------------------------------------------------------------- ________________ kathAkozaH [29] sphuTitapravahaNairgrahila: mAM praNamya ratnAni yAciSyati / tathaiva yAcanaM kurvannasau lokAnAM pratyayaM pUrayitvA grahilo bhaNitvA nissAritaH / zrIbhUtinA mama ratnAni gRhItAnIti sarvatra pUtkAraM kRtvA 3 rAjakulasamIpasthaH pazcimarAtrau pUtkAraM karotIti SaNmAseSu gateSu rAjhyA rAjA bhagitaH-tAyaM grahilo nityametAdRzavacanoccAraNAt / tato rAjJA sa ekAnte pRSTastena ca pUrvavRttAntaH kathitaH / tato 6 ratnagrahaNopAyo racitaH / siMhasenazivabhUtyo'te rAmadattayA jayapAlI tayA zivabhUtirbhojanaM pRSTastena kathitaM atastadeva sAbhijJAnaM kRtvA rAmadattayA nipuNamativilAsinI zivabhUtibhAryAyAH pArve yA grahilaratnAni yAcituM pressitaa| tayA ca na dattAni / punarnAmAtimudrikAsAbhijJAnena yaacitaani| tathApi na dattAni / punayajJopavItAbhijJAnena yAcitAni tato bhItayA samarpitAni / tayA 12 rAjJo darzitAni / tena ca nijabahuratnAnAM madhye kSiptvA grahilo bhaNito nijaratnAni gRhANeti / tena gRhItAni / tato ruSTena rAjJA gardabhArohaNAdinA zivabhUtinagaramadhye hataviprahatIkRto mRtvA 15 dIrghasaMsArI jAtaH // .pArve 9 [29] vAratriko 'pi karma vyadhAdityAdi / [NIcaM pi kuNadi kammaM kulaputtaduguMchiyaM vigdmaanno| 18 vArattigo vi kammaM akAsi jaha laMghiyA hedUM // 909 // ] asya kathA-ahicchatranagare brAhmaNaH zivabhUtirbhAryA vasuzarmA, putrau somazarmazivazau ca / vedaM paThatA jyeSThena kaniSTho varatrayA- 21 hataH / tatprabhRti zivazarmaNo vAratrika iti nAma jAtam / tena nAmnA AhUyamAno niviNNo nirgatya zrAvastyAM damadharAcAryapArve manirbhUtvA mahATavyAM mAsopavAsAdividhinA tapaH karoti / ekadA 24 Page #91 -------------------------------------------------------------------------- ________________ 50 zrI-pramAcandra-kRtaH sAgaradattasArthavAhasyAgre gaGgadattanaTaputrI madanavegAM nRtyantImAlokya caryAM gato bhagnaH / tAM pariNIya dvAdazavarSestadvijJAne 'pyatidakSo bhUtvA 3 rAjagRhanagare zreNikasyAgne vaMzopari khaGgapaJjare tayA saha nRtyaM kurvanAkAze vidyAdharayugalamAlokya jAtismaro jAtaH / vijayAdakSiNazreNyAM priyaMkaranagare rAjA priyaMkaro rAjJI prabhAvatI tatputro 'haM pUrvabhave priyaMkaranAmA sarvavidyApAragaH / tataH bhogaM bhuktvA tapo gRhItvA saudharme devo bhUtvA cyutvaiSa jAtaH / iyaM ca mama vidyAdharI devI ca bhAryAsIditi sApi tatraiva jAtismarI jaataa| tatastayovidyAdhara9 bhavavidyAH samAyAtAH / tAstyaktvA vAratriko damadharAcAryasamIpe tapo gRhItvA kevalamutpAdya nirvANaM gataH // [30] pAdAGguSThamasantaM gaNikAyAM gaurasaMdIpa ityAdi / 12 [bArasa vAsANi vi saMvasittu kAmAduro ya NAsIya / pAdaMguTThamasaMtaM gaNiyAe gorasaMdIvo // 915 / / ] asya kathA-kulAladeze zrAvastInagaryAM rAjA dIpAyanaH / tena 15 caitrotsave udyAne maJjaritAmravRkSamAlokya ekA maJjarI karNapUrI kRtaa| tamAlokya lokaiH karNapUraM kurvadbhizca AmravRkSo nirmUlaM nAzitaH / vyAghuTatA rAjJA tasya nAzamAlokya sarvamanityamiti 18 cintayitvA udIrNabalavAhanaputrAya rAjyaM dattvA uttarabhUtimunisamIpe tapo gRhItvA guruNA sahojjayinyAM gataH / udyAne kokilAlApa zrutvottaramuninoktam-yo muniradyojjayinyAM caryAyAM yAsyati tasya vratabhaGgo bhaviSyati / tata upoSitAH kecitkecidanyatra caryA, gatAH / dIpAyanamunistu girau Atapena yogaM kRtvA guruvacanamazrutvA ujjayinyAM caryAyAM praviSTaH / tatrodIrNabalavAhanabhayena khAtikAyAM Page #92 -------------------------------------------------------------------------- ________________ kathAkozaH [30] khanyamAnAyAM rAjAjJayA niHsaratpravizatsarvalokaH khAtikAM khAnyato sAvapi bhaNita: - bhaTTAraka, khAtikAyAM ghAtaM dehi / sa cAgacchan dAsyAmItyuktvA agre gataH / atha vArANasInagaryAM rAjA zrIdharmo, 3 rAjJI zrImatI, putrI zrIkAntA / sA ujjayinyAM jitazatruNA parigItA | tasyAH kAyasundarI vilAsinI zrIdharmarAjena dattA / sA jitazatroH prANapriyA jAtA | zrIkAntayA pituH kathitam - pitrA ca 6 saMketinApi tena kAyasundaryAH pAdAGguSThe nakhe viSaM saMcAritam / tena durgandho nADIvraNo jAtaH / tato jitazatruNA parihRtA suvarNamavAGguSThena gaNikAvRttyA sthitA / tAM dRSTvA sazRGgArAM tadAsaktacittaH sa 9 munirvyAghuTito lokavacanAd bhUmivihAriNIjalavAhinIvidyAbhyAmabhimantraya kurdAlana khAtikAyAM ghAtaM dattvA gataH / kUrdAlajalenopadrutAM nagarIM tAM vArtAM ca zrutvA sakalalokaiH saha gatvA rAjA tanmuneH pAde 12 lagnaH kAyasundaryA upari sasnehAM tadIyadRSTi dRSTvA rAjJA tadabhiprAyamAlakSya gRhe nItvA sA tasya samarpitA / pradhAnapadaM ca dattam / bhaNitA sA - yadyasya kiMcidaniSTaM bhavati tadA tava nigrahaM kariSyA - 15 mIti / ekadA dvIpAntarAdratnapAduke rAjJaH prabhUterAnIte rAjJA ca te gorasaMdIpasya datte tena ca tatparidhAnArthaM kAyasundarIcaraNasuvarNAGguSThena dhRtvA AkRSTaH / niHsRte tasminnADIvraNamAlokya vairAgyaM 18 gato vimalacandrAcAryasamIpe munirbhUtvApi tAmeva smarati / sA ca rAjanigrahabhayAdgale cIraM baddhvA ukalmanaM kRtvA mRtA / rAjJA ca kupitena tasyA agnidAnaM niSiddham / tataH zmazAne ghAtitA kuthitA 21 ca / gurugA jJAninA bhramaNikAyAM gatena tasyAM dizi gatvA tale bRhadvelAM gaurasaMdIpa munirvRtaH / tadgandhena pIDitaH Agatya muninoktam - iyaM sA tvadIyA vallabhA / idAnImetasyAH kimiti tava gandho'pi 24 na pratibhAsata ityuktvA sA tasya darzitA / tato niHzalyaM tapaH kRtvA paralokaM gataH // 51 Page #93 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH [31] kaDArapiGgo gato narakam / [ ihaloe vi mahallaM dosaM kAmassa vasagado ptto| ____ kAlagado vi ya pacchA kaDArapiMgo gado girayaM // 935 / / ] asya kathA-kAmpilyanagare rAjA narasiMhaH, mantrI sumatiH, bhAryA dhanazrIH, putraH kaDArapiGgaH, rAjazreSThI kuberdttH| zreSThinI 6 priyaGgasundarI atishyvdruuplaavnnyyauvnyuktaa| tAM dRSTvA sa kaDArapiGgo vihvalIbhUto gRhe gatvA sthito mAtrA pRSTaH / kimIdRzI putra tavAvasthA jaataa| tena kathitam-zreSThinyA vinA mriye 9 'ham / tatastayA sumatimantriNaH kathitam / tena ca kapaTena bhaNito raajaa| deva ratnadvIpAtkiMjalpanAmA[naM] pakSiNaM zreSThI samAnayatu / tatprabhAvena vyAdhimaraNaparacakrAdayo na bhavanti / tato rAjJA 12 tamAnetuM sa preSitaH / tena ca nijagamanaM priyaGgasundaryAH kathitam / tayA bhaNitam kaDArapiGgo me zIlanAzaM kartumicchati / tadarthaM tava gamanamiti / etadAkarNya zubhadine pravahaNaM preSya zreSThI vyAghuTya 15 pracchanno gRhe sthitH| kaDArapiGga Agato vaqagRhe niHsandhimaJcake pracchadapaTikApracchAdite upaviSTo varcIgRhAntaHpatitaH SaNmAsAM statra sthitaH / sarvapicchapakSAn kRtvA nagarakSobhenAgate prohaNe sa 18 kaDArapiGgo rAjasamIpe nItaH / pUrvavRttAntaH kathitaH / gardabhArohaNAdinA kaDArapiGga : kathito mRto narakaM gataH / / [32] sAketapurAdhipatirdevaratirityAdi / [ sAketapurAdhivadI devaradI rjjsokkhpbhttttho| paMgula hedUM chuDho NadIe rattAe devIe / / 949 / / ] asya kathA--ayodhyAyAM rAjA devaratiH, rAjJI rktaa| sa 21 24 1) nisindhu Page #94 -------------------------------------------------------------------------- ________________ kathAkozaH [32] parUM tasyAmAsaktaH zatrubhirabhibhUyamAno 'pi rAjakAryaM kiMcidapi na cintayati / tato jayasenakumAraM rAjye pratiSThApya mantribhiH sa raktayA saha nirddhATito 'TavIM gataH / tasyAH bubhukSitAyAH nijorumAMsaM saMskRtya 3 tena dattam / tRSitAyAzca nijabAhusirAraktamoSadhyA jalaM kRtvA dattam / evamAgatya yamunAnadItIre vRkSatale tAM dhRtvA tasyAH bhojanamAnetuM grAmAbhyantaraM gataH / tadvRkSasamIpe vATikAsecanArthamaraghaTTaM 6 kheTayantaM paJjaM gItaM kurvantaM dRSTvA sA tasyAsaktA / tatastayoktammAmiccha tvam / paGgunoktam-tvadIyabharturbibhemi / tayoktamvisrabdho bhava mArayAmi lagnA tam / etasminprastAve sa bhojanaM gRhItvA AgataH / tayA ca rodanaM kartumArabdham / tatastenoktamkimarthaM priye rodanaM karoSi / tayoktam - tavAyurgranthidine 'dya hatAzA kiM karomi / tenoktam - kimanena priye tvayaiva sarvaM mama pUrvate / 12 tathApyAcAramAtraM karomItyuktA taM trigranthitapuSpairyamunAtIre taM bandhayitvA nadyAM prakSipya paGganA saha nirvyAkulA sthitA | devaratizca nadIpravAheNa gatvA kathamapi nadItoyAnniHsRtya maGgalapure 15 bahirvRkSatale suptaH / tatra vyapatyo rAjA zrIvardhano mRtaH / tato vidhinA mantribhaNitapaTTahastinA pUrNakalazena snApito rAjye sthApitaH / striyaM na pazyati / paGgulAnAM kiMcinna dadAti / raktApi 18 collake paGgaM kRtvA skandhena parivahantI mama parigItaH patiriti lokAnAM kathayantI lokaiH satI bhavyamAnA maGgalapure samAyAtA / rAjasiMhadvAre ca gatA pratIhAreNa rAjJo vijJaptaH / satIpaGgulau susvarau 21 dvAri tiSThataH / kANDapaTAntardhAnena tadIyaM vacanamAkarNya zabdena parijJAya sopahAsaM tadIyaM satItvaM prazasya pravicArya tasyaiva jayasenaputrasya rAjyaM samarthya damadharAcAryasamIpe tapo gRhItvA svargaM gataH // 24 (1) kaNDapArTI 9 Page #95 -------------------------------------------------------------------------- ________________ zrI-prabhAcandra-kRtaH - [33] vicchedeAvasato gopavatImastakamityAdi / [ IsAluyAe govavadIe gAmakUDadhUdiyAsIsaM / chiNNaM pahado tadha bhallaeNa pAsammi sohabalo / / 950 ] asya kathA-palAzagrAme viSayikasiMhabalo, bhAryA gopavatI taccaurikayA padminIkheTagrAme siMhasenagrAmakUTasya putrI subhadrAM prinniitvaan| tacchrutvA gopavatI kopAttatra gatvA tadgRhaM pravizya mAtRkAgre suptAyAH subhadrAyA mastakaM gRhItvA vyaadhuttitaa| prabhAte subhadrAruNDaM dRSTvA lajjitvA palAzagrAme AgataH / gopavatyA cAbhyAgatasvAgataM kRtvA bhojanaM dattam / taccodvegAnna rocate tasya / tatastayoktamsubhadrAyA mukhaM pazya yena bhojanaM rocata ityuktvA tanmastakaM tadbhAjane kSiptam / tato rAkSasIyamiti matvA bhayatrasto nazyacchalyena 12 vidArya mAritaH / / [34 ] vIramatI sNjnyyetyaadi| [vIravadIe sUlagadacoraTThoTThigAe vaanniygo| 15 pahado datto ya tahA chiNNo oTTho tti Alavido // 951 // ] asya kathA-rAjagRhanagare atIvezvaraH zreSThidhanamitraH, zreSThinI dhAriNI, putro dttH| bhUmigRhanagare AnandamitravatyoH putrI vIravatI 18 pariNItavAn / tatraiva coraH pracaNDo 'GgAranAmA tasyAnuraktA vIra vatI dttaa| ratnadvIpe gatvA bahubhirdivasaH bahukriyANakAni gRhItvA AgataH / bhAryAyA utkaNThito nijaviDAdane [?] bhUtvA zvazura21 gRhaM gacchannaTavyAM sahasrabhaTacoreNa dRSTaH / tataH sa kautUhalAttadIyaM kautukaM draSTuM tena shaagtH| zvazureNAgatasya mahotsavaH kRtaH / tasminneva dine caurikAyAmaGgAracoraH prApto gajJA zUlena protaH / Page #96 -------------------------------------------------------------------------- ________________ kathAkozaH [ 36 ] / rAtrau suptaM dattaM tyaktvA vIravatyA caurasamIpaM gacchatyA pRSThataH sahasrabhaTasyAgacchataH pAdasaMcAraM jJAtvA muktakhaDgaghAtena tadIyAGgalirvaTaprarohazca chinnaH / caureNa sA bhaNitA - priye mama mriyamANasyAliGgaya mukhena tAmbUlaM dehi / mRtakanicayaM kRtvA tasyopari caTitvA mukhatAmbUladAnakAle sraMsito mRtakanicayastena mriyamANena khaNDito dharastanmukhe sthitaH / gRhamAgatya tayA dattasamIpe pUtkAraH kRto 'nena mamaitatkRtamiti / rAjJA datto mAryamANaH sahasrabhaTena sarvaM vRttAntaM kathayitvA rakSitaH / [ 36 ] vyAghrabhayAdityAdi / [ vagghaparo laggo mUle ya jahA sasappabilapaDido | paDidamadhubiMdubhakkhaNaradio mUlammi chijjate // [ 35 ] suratasya dayitasya mahilAyA iti / [ sAdhuM paDilAheduM gadassa surayassa aggamahisIe / sadIe aMgaM koDheNa jahA muhutteNa // 1061 // ] asyAH kathA--ayodhyAnagaryAM rAjA surataH, paJcazatAntaHpurA - 12 gramahiSI satI / tasyAmAsakto mahArAjakArye mahAmunyAgamane ca mAM vijJApayestvaM nAnyatheti pratIhAraM bhaNitvA antaHpure pravizya sthitaH / damadharadharmarucimanI mAsopavAsinI caryAyAM praviSTau / satyA maNDita - 15 mukhe gorocanAtilakaM kurvANasya rAjJaH pratIhAreNa vijJaptam - yAvatilako na zuSyati tAvaddevi municaryAM kArayitvA AgacchAmi lagno mA roSaM kuryAstvamityuktvA gataH / munI sthApayitvA caryAM kArayitvA zIghramAyAtaH / muninindAphalena satyA udumbarakuSThagRhItaM zarIramAlokya surato munirabhRt satI ca dIrgha saMsAraM gatA / 18 55 3 21 Page #97 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH taha ceva maccuvagghaparaddho bahudukkhasappabahulammi / saMsArabile paDido AsAmUlammi saMlaggo / / bahuvigghamUsagehiM AsAmUlammi tammi chijjate / lehadi vibhayavilajjo appasuhaM visayamadhubiMduM // 1063-65 / ] asya kathA-kazcitpuruSo 'TavyAM vyAghraNa khedito 'ndhakUpe 6 patitastRNastambe. lagno vyAghrAbhihitakUpataTAgatavRkSazAkhAkampA duccalitamadhumakSikAbhiH khAdyamAnasarvAGgo mukhe patitamRSTamadhubinduH stambhamUlaM ca kRSNazvetamUSikau kartayataH tale caturdizAsu catvAro ___9 mahAsarpA etatsarvamavigaNayan madhubindumeva vAJchati / / [37] jAtazca cArudatta ityAdi / [ jAdo khu cArudatto goTThIdoseNa taha viNIdo vi / 12 __ gaNiyAsatto majjAsatto kuladUsao ya tahA // 1082 // ] asya kathA-campAnagaryAM rAjA zUrasenaH, zreSThI bhAnuH, zreSThinI subhadrA putrArtha kudevatAnAM sevAM karoti / ekadA caityAlaye cAraNamuni vanditvA bhagavanme tapo [?] bhaviSyati na veti tayoktam / kathitaM bhagavatA-tavottamaH putro bhaviSyati / putri, mithyAdevAnAM sevAM kRtvA samyaktvamlAnatAM mA kuru ityuktvA munirgataH / tasyAH katipaya18 dinaizcArudattanAmA putro jaatH| sarvArthasya mAtulasya putrI mitravatI pariNItA paraM kAmasevAM na karoti / tataH subhadrayA gaNikAbhiH vyasanibhizca saha saMsargaH kArito mAMsAdau pravRtto vasantasenayA gaNikayA saha dvAdazavarSeH SoDazasuvarNakoTayaH khaaditaaH| tato mitravatIsvakIyAnyAbharaNAni preSitAni dRSTvA kaliGgasenayA kuTTinyA bhaNitam / putri, kSINadravyo 'yaM tyajyatAM sadhane 'nyatra nare manaH 24 kriyatAm / tato 'sau tyakto bhAryAbharaNAni gRhItvA mAtulena saholU Page #98 -------------------------------------------------------------------------- ________________ kathAkozaH [37] khaladeze uzirAvartapattanaM gataH / kArpAsamAdAya tAmaliptapurIM gaccha - to vyAM davAgninA kArpAso dagdhaH / udvegAnmAtulasyAkathayatsamudradattasya proNena pavanadvIpaM gato dhanamupArjyAgacchataH prohaNaH sphuTitaH / 3 evaM saptavArAn tasya prohaNaH sphuTitaH / phalakena samudramuttIrya rAjapurapattanaM gato viSNumitraparivrAjakena gauraveNa nijamaThe dhRtvA bhaNitaH / bhImATavyAM parvatanitambe dhAturasastiSThati / taM te putra dadAmi yena tava 6 dAridryanAzo bhavati / cArudattenoktam - tAtaivaM kuru / tatastena varatrAbaddhazikyena haste tumbakaM dattvA tatkUpe pravezitaH / rasaM gRhNannekapuruSeNa sa niSiddhaH / tatazcArudattena pRSTaH kastvam / ujjayinyAM vaNik 9 dhanadatto'ham / siMhaladvIpAdvyAghuTito bhinnaproNo 'nena parivrAjakena vaJcayitvA rasatumbakaM gRhItvA atra varatraM kartitvA nikSipto rase / na bhakSitaH prANA me gacchanti lagnA ityAkarNya cArudattenoktam - tarhi 12 raso 'sya na dIyate / tenoktam -- yadi na dIyate tadA pASANAdinopasargaM kariSyati / ato rasatumbakaM dattvA dvitIyavelAyAM zikye pASANe dhRte dUramAkRSya zikyavaratrAM kartitvA gataH parivrAjakaH / tatazcArudattena 15 sa bhaNitaH / tvayA mama jIvitaM dattaM tavedAnIM sugatiprAptyupAyaM dadAmItyuktvA saMnyAsaM paJcanamaskArAMzca dattvA cArudattena pRSTaH - asti me kospi niHsaraNopAyaH / tenoktaM ca - rasaM pItvA adya gatA godhA 18 prabhAte gacchantyAstasyAH pucchaM dhRtvA niHsara tvam / tatastathA nirgatya mahATavIM parityajya gacchan cArudatto mAtulena militena rudradattena dRSTo ratnadvIpe cAlitaH / chAgayorAruhyAjapathena parvatasyopari gatau / 21 rudradattena bhaNito'pi cArudatto nijacchAgaM na mArayati / vratAdupakArAnna ca hataH / so'pi rudradattenaiva mAritaH cArudattena tasya saMnyAsapaJcanamaskArAzca dattAH / chAgayozcarmabhastrAmadhye praviSTau tau ratnadvIpAyA - 24 tabheruNDapakSibhyAM gRhItvA ratnadvIpAbhimukhaM nIyamAnayorantarAle rudradattabhastrAyAM dvayorbheruNDayoryuddhe samudramadhye patito rudradatto mRtvA 57 Page #99 -------------------------------------------------------------------------- ________________ zrI-prabhAcandra-kRtaH durgatiM gataH / cArudattabhastrA tu ratnadvIpe ratnacUlaparvatasyopari muktaa| tAM pATayitvA nirgataH caarudttH| naSTo bheruNDaH / tatrAtapanasthaM 3 munimAlokya prnntvaan| pUrNayogena muninoktam-kuzalaM te caarudtt| tenoktam-bhagavan, kvAhaM tvayA dRSTaH / muniH kathayati / amitavidyA dharo 'haM campAyAM kadalIvane vasantazrIbhAryayA saha krIDituM gataH / 6 vasantazriyaM dRSTvA dhUmasiMhavidyAdharomAM chalena vRkSe vidyayA kIlitvA tAM gRhItvA gataH / tasminprastAve tvayA tatra krIDituM gatenAhaM dRSTaH / mayA coktam-asmin pharake tisra oSadhayaH santi / mitratAH piSTavA 9 me zarIre dehi yenotkIlito bhavAmi / tAsu tathA dattAsu gatvASTA padagirau dhUmasiMha jitvA bhAryAM mocayitvA vyAghuTaya tvaM bhaNito 'si mitra varaM prArthayeti / tvayA coktam-na me vareNa kiMcitprayojanamiti / tato dakSiNazreNyAM zivamandire pure kiyatkAlaM rAjyaM kRtvA siMhayazo varAhagrIvaputrayo rAjyaM samarpya cAraNamunirbhUtvAtra tapaH karomi / 12 atra prastAve putrayorvandanAbhaktyartham AgatayozcArudattavRttAntaH kathitaH / atra praghaTTake chAgacaradevenAgatya cArudattasya praNAmaH kRtaH / tatazcArudattenoktam-gurau sati mama praNAmaH kartuM deva tavAnucitaH / 15 devenoktam-tvameva me guruH rudradattena mAryamANasya me saMnyAsapaJca namaskArAzca tvayA dattAstanmAhAtmyAtsaudharma svarge devo jAta ityuktvA divyahArAdibhiH pUjAM kRtvA svarge gataH / siMhayazovarAhagrIvau cArudattaM campAyAM nItvA akSayadravyaM dattvA nijanagaraM gatau / cArudatto 'pi katipayadinaiH sundaraputrAya zreSThipadaM samarpya munirbhUtvA svargaM gataH // [38] jainIsaMsargataH zakaTa ityAdi / [sagaDo hu jaiNigAe saMsaggIe du crnnpnbhttttho| Page #100 -------------------------------------------------------------------------- ________________ kathAkozaH [39] asya kathA-kauzAmbIpuryAM navativArSika: pathazrAntazakaTamunizcaryAyAM praviSTaH / azItivarSikayA sUtrakartanajIvinyA jainIbrAhmaNyA caryA kArayitvA pRssttH| kena kAraNena mune tvayA tapo 3 gRhItam / kathitaM tena-asyAM kauzAmbyAM brAhmaNaH somazarmA, brAhmaNI kAzyapI tatputro 'haM zakaTaH, rohiNI mama bhAryA, atIva vallabhA mRtaa| tato mayA tapo gRhItam / vRddha tvamapi kathaM jIvasi / kathitaM tayA atra 6 brAhmaNaH zivazarmA, brAhmaNI somillA, ahaM tatputrI jainI zaMkarabrAhmaNena prinniitaa| mRte tasminkArpAsaM kartitvA jIvAmItyAkarNya zakaTena hasitvoktA sA tvaM smarasi yadupAdhyAyagRhe tvayA mayA ca 9 saha paThitam / tayoktam--sarvaM smarAmIti saMsargasnehAdbhagnaH / / [39] kUcavAro 'pi / gaNiyAsaMsaggIe ya kUvavAro tahA NaTTho // 1100 // ] asya kathA-pATaliputranagare rAjA azoko, rAjJI ashokaa| azokarAjasya bhrAtA kUcavAranAmA atIva zUraH / ekadA sasaMgho varadharmanAmA gaNadharadevaH samAyAtaH / tatpAveM dharmamAkarNya munirbhUtvA 15 mahATavyAM madhyamandiraparvatopari mahAtapaH kartuM lagnaH / zatrubhirAgatya pATaliputre veSTite duHkhitenAzokarAjenoktam-kUcavAreNa vinA kIdRzI me 'vasthA jaataa| tato vIramativilAsinyA bhaNitam-deva, 18 mA duHkhito bhava, taM kRcavAramahamAnayAmi / rAjavacanena bahugaNikAbhiH sahAryakArUpeNa tatra parvatena gatA kapaTenaikAM dhUrtI parvatatale dhRtvA tatsamIpaM gatvA vanditvA bhaNitam-bhagavannekAryakAvagrahavize- 21 SeNAgatA giriM caTituM na zaknoti gatvA tasyAH pAdAn darzaya / tataH sa Agato dhUrtyA darzitazarIrAvayavayA nAzitaH zatrUpadravaM zrutvA Agatya nirjitAH zatravaH / / Page #101 -------------------------------------------------------------------------- ________________ zrI-prabhAcandra-kRtaH [40] rudrpaaraashretyaadi| [ruddo parAsaro saccaI ya rAyarisI devaputto y| mahilArUvA loI NaTThA saMsattadiTThIe // 1101 / / ] rudrasya sAtyakikathA praghaTTake kathA bhaviSyati / pArAzarasya laukI kathA hastinAgapure gaGgabhaTadhIvareNa mahAmatsI jAlena dhRtvA 6 tadudare vipATayamAne rUpavatI kanyA durgandhA nirgatA satyavatIti nAmA kRtvA possitaa| ekadA gaGgabhaTenAvaze satyavatI ca dhRtvA gaGgabhaTo gRhaM gataH / madhyAhne durAdAgatena zAntena pArAzaramuninA 9 dvitIyataTasthitA AkAritA sA-putri, zIghramehi mAmuttArayeti / Agatya tayA gaGgAmadhye nIyamAnena tena tasyA rUpamAlokya kSubhi tenoktam-mAmiccha / tayoktam-durjAtirdurgandhA cAhaM tvaM ca mahA12 tapasvI zApAnugrahasamartha iti / tatastasyA durgandhatAmapanIya kuvalaya gandhatA kRtA / punarapi tayoktam / lokAH pazyanti / tato dhUmarI kRtaa| naumadhye kAmasevAM kurvANA na jIvAmItyukte tena dvIpaM kRtvA 15 pariNItA sevitA ca / tatkSaNe paJcakUrcajaTAyajJopavItAdiyukto vyAsanAmA putro jAto 'bhivAdanaM kRtavAn / / [41] sAtyakirudrayoH kathA / 18. gandhAradeze mahezvarapure rAjA satyaMdharo, rAjJI satyavatI, putraH sAtyakiH / sindhudeze vizAlAnagaryAM rAjA ceTako, rAjJI subhadrA, saptaputryaH priyakAriNI suprabhA prabhAvatI mRgAvatI jyeSThA celinI 21 candanA ceti / zreNikanimittamabhayakumAreNa noyamAnayA celinyA suraGgadvAre AbharaNavyAjena vaJcitA jyeSThA / ceTakabhaginI yazasvinI kantikAsamIpe AryakA jaataa| sA ca sAtyakerdattA AsIt / ataH Page #102 -------------------------------------------------------------------------- ________________ kathAkozaH [41] sAtyakirapi tAM vArtAM zrutvA samAdhiguptamunisamIpe munirabhUt / ekadA vardhamAnasvAmitIrthakaradevavandanAbhaktyarthaM yazasvinIkantikAprabhRtyAryakA gacchantyo 'TavIpradeze kAlavRSTayopadrutA itastato gatAH / jyeSThA kAlAguhAyAM pravizya vastranipIlanaM kurvANA andhakAre dhyAnasthitena sAtyakinA dRSTA / kSubhitena kAmitA / iGgitairjJAtvA yazasvinIkantikayA celinIsamIpe nItA vArtA ca kathitA / tayA pracchannasthAne dhRtA navamAsaiH putraM prasUtA / zreNikena celinyAH putra iti praghoSaH kRtaH / ekadA raudrabhAve paraputrakuTTanAt rudra iti celinyA nAma kRtam / ekadA ruSTrayAnyena jAto 'nyaM saMtApayatItyuktam / tato vita bhojanaM kRtvA nijapitarau pRSTau mahAkaSTena kathitau / tato gatvA sAtyakimunisamIpe munirabhUt / ekadA ekAdazAGgadazapUrvapAThe paJcazatamahAvidyAH saptazatakSullakavidyAzca siddhAH / gokarNaparvatApanastha - 12 sAtyakimunivandanArthaM gatabhavyajanAn siMhavyAghrAdirUpeNa trAsayati / tadAkarNya sAtyakinA sa bhaNitaH / strInimittaM tava tapobhaGgo bhaviSyatItyAkarNya sAmAnyajanAgamye kailAse gatvA AtApanayogena sthito 15 yAvattAvatkathAntaram / vijayArdhadakSiNazreNyAM meghanibaddhameghanicayameghaninAdeSu triSu pureSu rAjA kanakaratho, rAjJI manoramA, putrau devadAruvidyujji / ekadA rAjA devadAruputrAya rAjyaM dattvA gaNadhara - 18 munipArzve munirabhUt / katipayadinairvidyujjihvena yuddhe nirdhATito devadAso gatvA kailAse sthitaH / aSTau tatkanyA apratirUpAH kaJcukirakSitA mahAvApyAM snAtumAgatAH / vApIsamIpasthAtApanasthena tena 21. muninA tA Alokya tadupAsaktena tAsAM vastrAbharaNAni vidyayA apahRtAni / snAtvA vyAkulAbhistAbhirAgatya muniH pRSTaH - asmAkaM vastrAbharaNAni kena nItAni / tenoktam - mAmicchtha yadi tadA 24 darzayAmi / tAbhiruktam - yadi pitA dadAti tadecchAmaH / tataH samarpitAni / tAbhitvA piturvArtA kathitA / tena ca munisamIpe 6] Page #103 -------------------------------------------------------------------------- ________________ 62 zrI- prabhAcandra-kRtaH pradhAnaH preSitaH / yadi vidyujjihvaM hatvA tripurIrAjyaM dadAsi tadA dIyate kanyAH / muninoktam - sarvaM karomi / tato devadArurAjena sa 3 nijagRhe AnItaH / tena ca vijayArdhe gatvA vidyujjihvaM hatvA devadArustripureSu rAjA kRtaH / tena ca tAH kanyAstasmai dattAstathA nyAzca // [42] rAjazrIkathA mithilAnagaryAM rAjA meruko, rAjJI dhanasenA, putraH padmaratho namizca / ekadA merukaH padmarathAya rAjyaM dattvA naminA saha damaghara9 munisamIpe munirabhUt / anyadA namirjale nijazarIracchAyAM pazyan guruNA bhaNitaH - strInimittena tava vratabhaGgo bhaviSyati / etadAkarNyAsau mahATavyAmekAkI durdharaM tapaH kartuM lagnaH / ekadA sAgara12 dattasArthavAhastatrATavyAmAyAtaH / tena saha govindanaTa AgataH / sa ca naTavidyAyAmatIva kuzalaH / tadbhAryA rudrA, putrI kAJcanamAlA | munisamIpadeze govindo guNanikAyAM kAJcanamAlAM nartayati / 15 tamAlokya tadrUpAsaktena bhaNitaM namimuninA - na milati nRtyavAdyayoH / ayaM sarvamidaM jAnAtIti saMpradhArya sA kAJcanamAlA tasmai dattA / katipayadinaiH pUrvasamudrataTe muNDIrasvAmipattane gurviNIsA bhaNitAprasUtA mAsAvasAnadine nijaputramudyAne azokavRkSatale dharestvaM rAjA 18 bhaviSyatItyuktvA punarmunirabhUt / tayA ca putre jAte tathA kRtam / tatra vizvaseno rAjA 'putro mRtaH / mantriNA vidhinA paTTahastI bhaNita:nijasvAminaM gRhANa / tatastena sa gRhItvA nijamastake dhRto durmukhanAmA rAjA jAtaH / sa namimuniH kAlapriyapattane ekadA gatastatra 21 kumbhakAragaGgadevabhAryA vimalA, tatputrI vizvadevI atizayena rUpavatI akasmAdakAlavRSTau tena bahubhAjanAni praviSTumasamarthAmAlokya Page #104 -------------------------------------------------------------------------- ________________ 63 kathAkozaH [43] namimuninoktam-yadi mAmicchasi tadA pravezayAmi tava bhANDAni / tayoktam-pitRdattA icchAmi / tato vidyayA jhagiti prveshitaani| Atau pitarau smaayaatau| vArtAmAkarNya sA tasmai dttaa| ekadA 3 gurviNI bhaNitA prasUtA nijaputraM mAsAvasAne nadItaTe AmravRkSatale dharestvaM rAjA bhaviSyatItyuktvA munirabhUt / tathA ca putre jAte tathA kRtm| tatra devaratinAmA rAjA 'putro mRtH| mantrivacanAdvidhiprayukta- 6 paTTahastinA nijaskandhe dhRtH| karakaNDo nAma rAjA jAtaH / sa namimunimarudeze mUlasthAnanagare gtH| tatra rAjA siMhaseno, rAjJI siMhasenA, putrIvasantatilakA / kumArI tAM dRSTvA tasyAH sa Asakto 9 rAtrAvAdityarUpeNAgatya tatsevAM karoti / Adityena garbhaH kRta iti prasiddhau nagnakinAmA putro jAtaH / evaM namirAdityarUpeNa prabhAte muNDIrasvAmipure madhyAhna kAlapriye astamanavelAyAM mUlasthAne 12 bhogAn bhuktvA tribhiH putraiH saha munirabhUt / te catvAro'pi viharantaH kumbhakAragrAme kumbhakArapAkabahiHzayanena sthitAH / kumbhakAreNAgatya pAke agnidattaH / tam upasarga prApya nirvANaM gatAH // 15 [43] devaputro brahmA tasya laukiko kathA / yathA indrAdInuddAlayitvA sarvottamapadAnyAtmano vAJchan mahATavyAM divyAdhacaturvarSasahasrANi vAyubhakSaNaM kurvANa ekapAdenordhvabAhuH 18 sthito divyaM tapaH kroti| tapaHzaktyA mahAdevavAsudevendrAdInAmAsanAni kampitAni / tato bhItaistairbrahmaNastapazcAlanArthaM sapeTikA tilottamA tasyAgne natituM pressitaa| tadrUpAlokanAsakto brahmA 21 krameNaikaikavarSasahasratapassAmarthyana caturmukho jAtaH / upari nRtyantyAstasyAH paJcazatavarSatapasA gardabhamastakamupari jAtam / / Page #105 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH [44] grantho bhayaM narANAmiti / [gaMtho bhayaM NarANaM sahodarA eyaratthajA jaM te / . aNNoNNaM mAre, atthaNimittaM madimakAsI // 1128 / / ] - etayoH kathA-dazANadeze ekarathyanagare dhanadattaH zreSThI, bhAryA dhanadattA, putrau dhanadevadhanamitrau, putrI dhnmitraa| mRte dhanadatte dhanadevadhanamitrau daridrau kauzAmbyAM mAtulasamIpaM gatau / tena dhanadattavRttAnte zrute aSTAnaya'maNayaH smrpitaaH| AgacchadbhyAM tAbhyAM maNinimittaM parasparamAraNaM cintitam / nijanagarapraveze pazcAttApaM ' kRtvA svabhAvaM kathayitvA vetravatInadyAM maNIn kSiptvA gRhamAgatau / maNayo matsyena gilitaaH| sa dhIvareNa hatvA vikrIto dhanadattayA gRhItaH / khaNDayantyA maNayo labdhAH / putraputrINAM mAraNaM cintayitvA 12 pazcAttApaM kRtvA dhanamitrAyA dattAH / tayA bhrAtRmAtRNAM mAraNaM cintayitvA pazcAttApaM kRtvA bhrAtroH smrpitaaH| tau ca tAn maNInparijJAya tyaktvA ca tAbhyAM saha damadharAcAryasamIpe tapo 15 gRhItavantau // [45] dhanahetobhayamabhavaccaurANAmityAdi / [ atthaNimittamadibhayaM jAdaM corANamekkamekkehi / majje maMse ya visaM saMjoiya mAriyA jaM te / / 1129 / / ] atra kathA-kauzAmbInagaryAM dhanamitradhanadattAdayo dravyADhyA vaNijo vANijyena rAjagRhanagare calitAH / aTavyAM cauraigRhiitaaH| te 21 ca caurA dravyArthaM parasparamAraNanimittaM kRtaviSAhAraM rAtrau bhuktvA mRtAH / teSAM madhye sAgaradatto vaNik rAtribhojane nivRtto na mRtaH / teSAM mRtyumAlokya dravyaM tyaktvA vairAgyAnmunirabhUt / Page #106 -------------------------------------------------------------------------- ________________ kathAkozaH [46] [46] saMgo mahAbhayamityAdi / [saMgo mahAbhayaM jaM viheDido sAvageNa saMteNa / putteNa ceva atthe hidamhi Nihidillage sAhuM / / 1130 / / ] dUo baMbhaNa viggho loo hatthI ya taha ya rAyasuyaM / pahiya Naro vi ya rAyA suvaNNayArassa akkhANaM / / *1131 / / vaNNara Naulo vijjo basahI tAvasa taheva cUdavaNaM / rakkha sivaNNI dUMDuha medajjamuNissa akkhANaM // 1132 / / asya kathA-maNivatadeze maNivatanagare rAjA maNivato, rAjJI pRthvI, putro maNicandraH / ekadA pRthivIdevyA rAjJo mastake kezAnvira- 9 layantyA palitamekamAlokya rAjJo hastena dattam / tato vairAgyAtsa maNicandrAya rAjyaM dattvA munirabhUt / ekAkI viharannujjayinyA zmazAne rAtrau mRtakazayyAyAM sthitaH / kApAliketa bhaTTArakasamIpe 12 / mRtakadvayamAnIya mastakatrayacullyAM vetAlavidyAsAdhanArthaM manuSyakapAle carukaM rArdhaM prArabdham / munimastake sasAdAdyAccAlite [?] kapAle patite bhayAnnaSTa: kApAlikaH / prabhAte muniH tathA dRSTvA 15 kenacijjinadattazreSThinaH kathitam / tena ca gRhe samAnItaH vaidya auSadhaM pRSTaH / tena kathitam-somazarmabhaTTagRhe lakSapAkaM tailamasti / tailAbhyaGgAdagnidagdho nIrogo bhavati / gatvA zreSThinA tadbhAryA 18 / tuGkArI tattailaM yaacitaa| bhaNitaM tayA-zreSThin ghaTamekaM gRhANa / tailaghaTaM gRhItvA nirgacchataH sphuTito ghttH| bhItena tuGkAryAH kathitam / tatastayoktamanyaM tailaghaTaM gRhANa / tathA dvitIyastathA tRtIyo 21 'pi sphuTitaH / punastayoktam / zreSThinmA bhayaM kuru yAvatA prayojanaM tAvad gRhANa iti / cintitaM zreSThinA-aho asyA advitIyA kSamA / pRSTA ca-kiM kAraNaM kopaM na karoSi tvam / kathitaM tayA-zreSThin 24 / / kopasya phalaM mayA prAptaM tena taM na karomi / Page #107 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH tadyathA-Anandapure bhaTTaH zivazarmA, bhAryA kamalazrIH, zivabhUtyA putrAH zivabhUtyAdayo 'STa, ahaM navamI putrI bhaTTA nAma, na kvApi mAM 3 tuM bhaNati / ekadA zivazarmaNA nagaramadhye ghoSaNA dApitA-mA ko 'pi bhaTTAM cuMcuM karotu / tatazcuMkAriketi nAma jAtam / na kadAcidapi cuM karomIti vyavasthayA somazarmabrAhmaNena pariNIyojja6 yiniimaaniitaa| ekadA somazarmA rAtrau nATyamAlokya velAtikrame smaayaatH| kapATamuddhATayeti bhagite mayA kopAtte nodghATite / tato bRhadvelAyAM roSAttena cuMkAritA ruSTA dvAramudghATya nirgatAhaM 9 nagarAbahirgacchantI caurairAbharaNamAdAya pallikAyAM vijayasenabhillasya darzitA / sa me zIlakhaNDanaM kurvANo vanadevatayopasargaM kRtvA nivaaritH| bhItena tena pUjayitvA sArthavAhasya samarpitA / tenApi 12 mama zolakhaNDanaM kartuM na zaktam / paratIraM nItvA kRmirAgakambala vikrayiNo dattA / tena tatkambalanimittaM jalUkAbhirmadrudhiraM bahudinA nyAkarSitam / ujjayinIrAjena yo me bhrAtA dhanadevaH pArasakularAja15 pArve dUtaH preSitastena kRtakAryeNAhaM dRSTvA taM rAjAnaM yAcayitvA AnIya punaH somazarmaNaH samarpitA / raktakSayAnme zarIraM vAtenAbhibhUtaM vaidyena zatasahasratailaM pakvam / tena nIrogA jaataa| munisamIpe 18 dharmAdharmamAkarNya ca samyaktvaM vrataM ca gRhItvA na kasyApyupari mayA kopaH kartavya iti vrataM gRhItam / zreSThistailaM nItvA bhaTTArakaM nIrogaM kuru| zreSThinA tAM prazasya tailaghaTamAnIya bhaTTArako nIrogaH kRtaH / tena muninA tasyaiva caityAlaye varSAkAle yogo gRhItaH / zreSThinA anarghyaratnapUrNastAmrakalazaH saptavyasanAbhibhUtakuberadattanijaputra bhayAnmunisaMstarasamope nikhanya dhRtaH / muninA kuberadattena ca sa 24 dRSTaH / ekadA kuberadattena caityAlayaprAGgaNe sa kalazo nikhanya dhRtaH / munirudAsInaH sthitH| pUrNayoge zreSThinaM pRSTvA munizcalitaH / pattanAbahiH svAdhyAyaM gRhItvA upavizya sthitaH / zreSThI ca taM kalazaM Page #108 -------------------------------------------------------------------------- ________________ kathAkozaH [46] grahItuM gato na pazyati / bhaTTAraka eva jAnAti taM gRhItvA gata iti saMcintya pRSThato lagnaH / tvayA vinA bhagavanmama na ratiriti mAyayA vyaavaaniitH| zreSThinA muniH saddharmakayAM pRSTo muninoktam-svamapi 3 kathaya cirazrAvakatvAt / tato 'bhimatArtha kaTAkSayatA tena kathA kathyate / yadA padmarathanagare vasupAlarAjJA kozalAdhipatejitazatrordUtaH preSitaH sa mahATavyAM tRSito mUrcchayA vRkSatale patito vAnarega taM 6 kaNThagataprANamAlokya svacchasarovare nimajjyAgatya tasyopari nijazarIraM vidhyAgre gatvA tena tasya jalaM darzitam / sa ca jalaM pItvAgre gamananimittaM taM vAnaraM hatvA jalakhallAM kRtvA gataH / bhagavan kiM 9 tasya vAnaramAraNaM kartuM yuktam / / na yuktamityuktvA AtmanA nirdoSatvaM kathayanmuniH kathAmAha / / __ kauzAmbyAM nagaryAM brAhmaNaH zivazarmA, brAhmaNI kapilA putraa| 12 brAhmaNenATavyAM nakulapilliko dRSTa AnIya kapilAyAH putra iti smrpitH| zikSito bhaNitaM karoti / kapilAyA yaH putro jAtastaM maJcake suptaM nakulasya samarpya sA taNDulAn khaNDituM gatA / sarpaNa putro 15 bhakSito mRtaH / nakulaH sarpa mArayitvA raktaliptamukhaH kapilAyAH samIpe gtH| tayA putro 'nena mArita ityAzaGkaya musalenAhatya maaritH| gRhe Agatya mAritaM sarpa dRSTvA pazcAttApaH kRtaH / 18 zreSThin ki sapirAdhe nakulamAraNaM yuktaM tasyAH syAt / / na yuktamiti punaH zreSThI kathAM kathayati / / __ vANArasyAM rAjA jitazatrurvedyo dhanadatto, bhAryA dhanadattA, 21 putrau dhanamitradhanacandrau na ptthitau| mRte vaidye jIvanamanyavaidyasya dattam / dhanamitradhanacandrau campAyAM zivabhUtivaidyapAzrve vaidyazAstraM jJAtvA vyAdhuTitau / aTavImadhye akSirogapoDitaM vyAghramAlokya 24 laghunA jyeSThaH niSiddhenApi parIkSaNArthamauSadhaM locanayordattam / tatkSaNAnnIrogeNa tena sa eva bhakSitaH / etatki tasya yuktam / / Page #109 -------------------------------------------------------------------------- ________________ zrI- prabhAcandra-kRtaH muniH kathayati / campAyAM somazarmabrAhmaNasya dve brAhmaNyau, somilyA somazarmA ca / somilyAyAH putro jAtaH / tatraiko vRSabho 3 bhadro gRhe 'zanaghAsaM labhate kasyApi kathamapi na ghAsaM dadAti / 68 vandhyayA somazarmaMyA ekadA taM bAlaM mArayitvA tasya zRGge protazcAnena bAlo mArita iti / brAhmaNajAtibhiH sa sarvaistyaktaH / 6 kvApi pravezaM na labhate / ekadA jinadattarAjazreSThino bhAryA paradAradoSaM prApyAtmazuddhi kurvANA divyagrahaNArthaM taptaphAlasamIpe bahujana - madhye sthitA prastAva prApya bhadravRSabheNAtmavizuddhyarthaM phAlo mukhena gRhItaH / tataH sarvairnirdoSo bhaNitaH / aparyAlocya tasya doSo dAtuM kiM yukto janasya // jinadattaH kathayati / gaGgopakaNThe laghukalabho gartAyAM patito 12 vizvabhUtitApasena dRSTo nijapallikAyAM nItvA pratipAlitaH / mahAn hastI sarvalakSaNopeto jAtaH / zreNikenAkarNyAgatya yAcayitvA nIto bandhanAGkazAbhighAtaM dRSTvA stambhaM bhaGktvA tApasasamIpamAyAta15 statpRSThe samAyAtalokAnAM saMbodhya samarpyamANena mAritastApasaH / tatki hastinastApasamAraNaM yuktam || muniH kathayati / hastinAgapure pUrvasyAM dizi vizvasenena rAjJA 18 udyAnavanaM kAritam / sarpa gRhItvA saulikA AmravRkSa upaviSTA / sarpaviSaM phale patitam / tacca phalaM viSoSmaNA pakvamudyAnapAlena tadrAjJo darzitam / tena ca dharmasenAyA rAjJyA dattam / tadbhakSaNAt sA 21 mRtA / ruSTena rAjJA sarvamudyAnaM khaNDitam / paradoSeNa kiM yuktaM ca tasya kartuM khaNDanam // jinadattaH kathayati / kazcitpuruSo mahATavyAM gacchan siMhamAgaccha24 ntamAlokya bhayAtsannapallIvRkSaM mahAntamAruhya sthitaH / gate siMhe mArge gacchatA bherInimittaM mahAntaM kASThamanveSayatAM rAjapuruSANAM sannavRkSo darzitaH / taizca sa khaNDitaH / etatkiM tasya yuktam // Page #110 -------------------------------------------------------------------------- ________________ 69 kathAkozaH [47] muniH kathayati / kauzAmbyAM rAjA gAndharvAnIkastasya suvarNakAro'GgAradevo ratnasaMskArakaH / tenaikadA rAjakIyamukuTAgrapadmarAgamaNimujjvAlayatA caryAyAM praviSTo medajjamuniH sthaapitH| karma- 3 zAlAyAM muniH pravezitaH / tatsamIpe maNi dhRtvA bhAryAyA vArtA kathayituM gataH / sa maNiH krauJcapakSiNA mAMsaM matvA bhakSito gale lagnaH / Agatena tena maNimapazyatA muniH pRSTaH / muninA dayApareNa 6 taM jAnatApi maunaM kRtam / punastenoktam-mama sakuTumbasya maraNaM bhaviSyatIti kathaya tvam / tathApi maunameva muneH / tato ruSTena tena cauro 'yamiti munirbaddhaH Ahatazca kASThaiH / praharatazca ekaM kASThaM 9 krauJcagale lagnam / nirgato maNiH / gRhIto hAhAkAraM kRtvA munipAdayolagna iti / yathA tena sa krauJcabhakSito maNirna kathitaH tathAI jAnannapi na kathayAmi taM yena nItaH kalazaH / tataH kuberadattena 12 mahAmuneH kiyantamupasarga kariSyatIti bhaNitvA AnIya pituH kalazaH smrpitH| tato muni kSamApayitvA jinadattakuveradattau tatpArve munI jAtau / / [47] piNyAkagandhaH / [ atthaNimitta ghoraM paritAvaM pAvidUNa kaMpille / lallakkaM saMpatto NirayaM piNNAgagaMdho kkhu // 1140 // ] asya kathA-kAmpilyanagare rAjA ratnaprabho, rAjJI vidyutprabhA, rAjazreSThI jinadattazrAvakaH / aparazreSThI piNyAkagandho dvAtriMzatkoTidravyezvaraH / lobhAtpiNyAkaH khalaM bhakSayati / tasya bhAryA sundarI, putro 21 vissnnudttH| tatraikadA rAjakIyataDAgaM khanataikena vRddhoDDena kiTTamekSitasuvarNakuzIzatamaMjUSA lbdhaa| ekA kuzI jinadattena lohamayIti matvA lohamUlyena gRhItA suvarNa jJAtvA jinapratimA kaaritaa| 24 Page #111 -------------------------------------------------------------------------- ________________ 7 . zrI-pramAcandra-kRtaH pratiSThApitA c| dvitIyA kuzI jinadattena na gRhotaa| piNyAkagandhena gRhItA tena tAM suvarNamayI jJAtvA sa bhaNito 'nyA api dehi| tato 3 'STAnavatidinairaSTAnavatikuzyo dattAH / anyasmindine piNyAkagandhasya yA bhaginI sumitrA pippalagrAme sAgaradattazreSThinA prinniitaa| sA nijaputrI sUryamitrapariNayanasamaye piNyAkagandhaM nimntryitumaayaataa| 6 sa ca kuzIlobhAtputraM kuzIgrahaNe nirUpya tatra gtH| uDDe kuzIM gRhItvA AyAte kimanayA prayojanamiti viSNudattena na gRhiitaa| uDDasyAnyatra gacchato rAjapuruSeNa khananArthamuddAlitA saa| khanatA ca suvarNakuzIzatamityakSarANyavalokya rAjJaH kathitam / sa AnItaH / tena ca kathitam-jinadattasyaikA kuzI dattA piNyAkagandhasyASTAnavatiH / AkArito jinadatto yathArthaM kathayitvA pratimAM darzayitvA rAjapUjito gRhaM gataH / piNyAkagandhasya gRhaM gRhItaM kuTumbaM ca khoTake nikSiptam / vivAhAnantaraM piNyAkagandhena zIghramAgacchatA mArge gRhavArtA zratvA imau pAdau grAmaM gatAviti pASANena tau cUrNayitvA mahatArtena mRtvA 15 SaSThanarake lallakaprastarake nArako jAtaH / / 12 [48] labdhasya sarvadhaninaH phaTahastasyetyAdi / [ paDahatthassa Na tittI AsI ya mahAdhaNassa luddhassa / 18 saMgesu mucchidamadI jAdo so dIhasaMsArI // 1144 // ] asya kathA-campAnagaryA rAjA abhayavAhano, rAjJI puNDarIkA, vaNik lubdhazreSThI, zreSThinI nAgavasuH, putro garuDadattanAgadattau / lubdha21 zreSThinA lakSmIyakSagajaturaGgAdImAM suvarNamayayugalAni karNAkSipuccha khurAdiSu ratnakhacitAni gRhe kaaritaani| balIvarda eka eva / dvitIyabalIvardanimittamekadA saptAhorAtravRSTau jAtAyAM gaGgApravAha24 madhyAkASThAnyAnayantaM prAsAdopari rAjasamIpe upaviSTayA puNDarIkayA Page #112 -------------------------------------------------------------------------- ________________ kathAkozaH [9] 71 taM lubdhazreSThinamAlokya bhaNitam-deva tavApi rAjye ko'pi mahAdaridraH pazyetthaM kASThAnyAkarSati dhanaM dIyatAmasya / etadAkAkArya punaH sa bhaNito rAjJA-vartanArthaM yAvatA prayojanaM tAvadravyaM gRhaann| 3 tenoktam-mamaiko balIvardastiSThati dvitIyabalIvardaina prayojanam / rAjJoktam-asmadIyabalIvardeSu madhye gRhANa / rAjakIyabalIvanavalokya tenoktam-nAsti devAsmabalIvardasamAno'tra bliivrdH| kIdRzo bhavadbalIvardo me darzayetyukte rAjJo gRhe balIvardo darzitaH / vismayena 'rAjJA tavedRzo balIvarda ityuktam / nAgavasuzreSThinyA mahAparatnasuvarNapUrNasthAlaM zreSThino dattaM bhaNitaM ca-rAjJaH samarpaya / tatsamarpayatastasya 9 kRpaNasya hastAGgalayaH phaTAsadRzAstathA jAtAH / tato rAjJA sthAlaM tyaktvA sa phaTahasto bhaNitaH / ekadA tena phaTahastena dvitIyabalIvArthaM prohaNena dvAdazavarSeH siMhaladvIpAdiSu gacchatA catasraH suvarNakoTyo 12 'jitAH / sindhuviSaye sindhusAgare prohaNe bruDite mRtvA nijagRhe nidhipAlakaso jAtaH / kasyApi grahItuM na dadAti / ruSTena garuDadattena mAritazcaturthanarake nArako jAtaH // [49] cakre yathA viziSTa ityAdi / [ kuddho vi appasatthaM maraNe patthedi paravadhAdIyaM / jaha uggaseNaghAde kadaM NidANaM vasiTTeNa // 1218 // ] 18 asya kathA-mathurAnagaryAM rAjA ugraseno, rAjJI revatI, zreSThI jinadattaH, taddAsI priynggltaa| yamunAtIre tApaso viziSTo jalamadhye buDDikAM dattvA paJcAgnisAdhanaM karoti / tato nagarajano ati- 21 bhakto jAtaH / pAnIyahArikAzca nityaM taM pradakSiNIkRtya praNamanti / priyaGgulatA ca tAbhibhaNyamAnApi na praNamati / hastapAde dhRtvA 1) rAjJoktam 24 Page #113 -------------------------------------------------------------------------- ________________ zrI- prabhAcandra-kRtaH tAbhistasya pAdayoH pAtyamAnayA tayA bhaNitam - yadyasya praNamAmi tadA bRhaddhIvarasya kiM na praNamAmi / etadAkarNya sarvAsAM tApaso 3 ruSTastAzca naSTAH / tApasenograsenasya kathitam - jinadattazrAvakeNAhaM dhIvaro bhaNitaH / AnIto jinadattaH / devAyaM tApasaH pramANaM yadi mayA bhaNitaH / tApasenoktam - asya ceTikayA bhaNitaH / muneH satya6 vacanaM hasitvA rAjJA sApyAkAritA / tAM dRSTvA kupitena tApasenoktam -- brAhmaNakulotpannaM vAyubhakSaM kathaM dhIvarasamAnaM mAM bhaNasi raNDe / tayoktam - dhIvaro 'pi matsyAn mArayati, tvamapi iti kastato 9 vizeSastaveti / jaTAbhAraM jhATaya / jhATite tasmin patitA nAnAprakArA matsyAH / tato rAjJA jinadharmaprazaMsAM kRtvA tApaso niHsAritaH / gaGgAgandhavatyoH saMgame gatvA paJcAgnisAdhanaM kartuM lagnaH / 12 paJcazatayatibhiH saha tatra vIrabhadrAcAryaH samAyAtaH / tatraikena muninoktam-tApasasyotraM tapaH / AcAryeNoktam- dayAhInamajJAninAM tapaH kiM prazasyate / ruSTena tenoktam - kathamahamajJAnI / AcAryeNoktam-yadi 15 tvaM jJAnI tadA tava gururmRtvA kva saMjAtaH / tenoktam - svarge / AcAryeNoktam - asya tvayA dahyamAnakASThasyAbhyantare sa sarpo dahyamAnastiSThati / ruSTena tena kASThe sphATite sarpo dRSTaH / tato garva 18 muktvA dharmamAkarNya munirjAtaH / mathurAyAM govardhanagirau mAsopavA sAdyugratapaH kurvANasya vidyAdevatAH siddhAH, bhaNanti tAH - bhagavan kiM kurmaH / tenoktam - yadA me prayojanaM tadA Agacchata yUyam / 21 mAsopavAse pUrNe Adaravatograsenena ghoSaNA dApitA - mA ko 'pi vasiSThamuniM sthApayatu | ahaM sthApayiSyAmi / tatra prathamapAraNake madAdudbhrAntaH pATavardhanahastI stambhamunmUlya nirgataH / atastad24 vyAkulo rAjA jAtaH / nagare rAjyakule ca bhramitvA muniralAbhena gataH / dvitIyamAsopavAsapAraNake nagaryAmagnidAhe rAjA vyAkulaH tRtIyamAsopavAsapAraNake jarAsandhapreSitarAjAdezo rAjA vyAkula: / 72 Page #114 -------------------------------------------------------------------------- ________________ kathAkozaH [49] alAbhena nagaryA nirgacchantaM' mUrchAvihvalaM taM muniM dRSTvA ekaDokarikayA bhaNitam-sthApayanto lokA nivAritAH svayaM ca na sthApayati mArito 'nenAyaM mahAtapAH / etadAkarNya ruSTena govardhanaM 3 gatvA bhaNitAstA vidyA:-pApamugrasenaM mArayata / bhaNitaM tAbhiHbhagavanna yuktamidaM tavAnena rUpeNa / janmAntare tahi madIyA AjJA kartavyA / amumugrasenamanyabhAve mArayiSyAmIti nidAnaM kRtvA mRtvA 6 revatIgarbhe 'vatIrNaH kSIyamANazarIrAM revatI mahAdevIM dRSTvA pRSTAkena kAraNena tava zarIraM kssiiyte| kathitam-pApiSTha dohalakavazAt / kIdRzo dohalakaH / deva kathayituM nAyAti / atyAgraheNa 9 pRSTayA kathitam-yathA tava hRdayaM vidArya hastadvayena raktaM pibAmIti / lepyamayadohalake tathAbhUte putro jAtaH / ugrasenasya tanmukhamavalokayataH krUrAM dRSTi kRtvA muSTirbaddhA / tata ugrasenanAmAGkitamudrikAratna- 12 kambalAbhyAM saha kaMsaM maJjUSAyAM dhRtvA yamunAyAM pravAhitaH / kauzAmbyAM gaGgabhaTTakalpapAlasya raJjodaryA bhAryayA jalArtha gatayA AnItA sA maJjaSA / kaMsanAmA putraH poSitaH / aSTavArSikaH paraputra- 15 piTTanopAlambhAnnirdhATitaH / zauripure vasudevasya ziSyaH sarvazAstradakSo 'bhUt varaM ca labdhavAn / atha yathArthanAmA siMharatho rAjA jarAsandhasya na sidhyati / tataH sarvasAmantAnAM jarAsandhena ghoSaNA 18 daapitaa| yaH siMharathaM bandhayitvA Anayati tasmai jIvadyazAputrI vAJchitadezaM ca dadAmi / jyeSThabhrAtRsamudravijayAdezena sarvabalasameto vasudevo gataH / podanapurasamIpe kaTakaM dhRtvA sArthavAharUpeNa podanapure 21 gatvA siMhAnAM gUthamUtrANyAnIya nijabalasya tadgUthasahanaM kArayitvA saMgrAme siMharathaM virathaM kRtvA vasudevena kaMsasArathirbhaNita:-siMharathaM bandhaya / tena ca bddhH| tamAdAya gato vasudevo jarAsandhena 24 1) nagaryAdini' Page #115 -------------------------------------------------------------------------- ________________ zrI-prabhAcandra-kRtaH bhaNitaH-matputrImabhimatadezaM ca gRhANa / tenoktam-kaMsenAyaM baddho 'smai dehi| kulaM pRSTena kalpapAlI nijajananI kthitaa| tamA3 lokayan tasyAH putro 'yamiti na nirNayaH / saapyaaniitaa| bhItA yAntI maJjUSAmAdAya gatayA bhaNitam-devAsyA maJjUSAyAH putro 'yam / tatra ratnakambalam ugrasenanAmAGkitamudrikAM ca dRSTvA sa 6 jJAto mama bhAgineya iti / rAjaputrI pariNIya ruSTena tenograsenadezaM gRhItvA saMgrAme sa dhRto nagarIgopurasamIpe paJjaramadhye dhRto 'lavaNa kaJjikena kodravakUraM bhojito 'timuktakakumAro 'niSTAnmunirabhUt / 9 kaMsena vasudevo gururaatmsmiipmaaniitH| mRttikAvatIpuryAM kuruvaMzyo rAjA, devakI bhAryA, dhanadevI putrI, devakI sA pratipannabhaginI kaMsena vasudevAya dattA / ekadA devakyAH prathamapuSpacIraM zirasi 12 gRhItvA tUryeNa purImadhye nRtyantyA jIvadyazasA caryAgato 'timuktaka munidivyajJAnI dRSTo bhnnitH| devatvamapi' mahotsave nRtyaM kuru / muninoktam-na me kalpate nRtyam / tato mArga ruddhA sthitA sA / 15 atikathitena muninoktam-mUDhe kiM nRtyasi devakyAH putreNa tava bhartA hantavya ityAkarNya taccIraM tayA pAdena marditam / punarmuninoktam-tava pitA tenaiva hantavya ityAkarNya taccIraM sphATitam / punaruktaM muninA-tava kulamapi nirmUlayitavyaM tenaiva / ityAkarNya duHkhitA gRhe Agatya patitvA sthitaa| kaMsena pRSTayA tanmunivacanaM kathitam / nAnyathA munibhASitamiti saMcintya matvA praNamya kasena 21 vasudevaH pUrvavaraM yAcito labdhazca / devakIjAtaputro mayA hantavyaH / devakI ca mama gRhe prasUti kuryAditi / tadAkarNya devakyA vasudevo bhaNitaH-ahaM tapo gRhNAmi putramaraNaduHkha draSTuM na zaknomi / tato 24 devakyA saha gatvA vasudevenodyAne phalitAmratale sthito 'timuktaka 18 1) devaratnamapi Page #116 -------------------------------------------------------------------------- ________________ kathAkozaH [ 49 ] muniH pRSTaH - bhagavan kena matputreNa kaMsa jarAsandho hantavyo / tatprastAve hastadhRtAmrazAkhA devakyA muktA / tasyAstrINi phalayugalAnyUrdhvaM gatAni / ekaM ca phalaM bhUmau patitam / punarekamUrdhvaM 3 gatam / tannimittamAlokyoktaM muninA - devakyAstrINi putrayugalAni nirvANagAmIni / saptamaputreNa hantavyau / aSTamo'pi nirvANagAmI putro bhaviSyati / evamekadA devakI kaMsagRhe putrayugalaM prasUtA / tacca 6 devatayA bhadrilapure zrutadRSTizreSThino 'lakAzreSThinyAstatsamaye prasUtAyAH samarpitaM tatprasUtaM mRtaputrayugalaM ca devakyagre dhRtaM tacca kaMsena zilAyAmAhatam / evaM tasyAstrINi putrayugalAni tatra nItAni / 9 rohiNyASTamyAM rAtrau jale patati saptamamAse 'pi saptamaputraM prasUtA / vasudevena sa gRhItaH / balabhadreNa chatraM dhRtam / vRSabharUpeNa zRGgadIpikA sA devatAgre calitA / vAsudevapAdAGgaSThasparzAtpratolIka- 12 pATayugalamudghATitam / jalabhRtAM yamunAM dattamArgAmuttIrya mAtRkAgRhe pravizya tasyAH pRSThe bAlakaM dhRtvA pracchannau sthitau / vivAhakAle devakyAH kSIragRhaM dattam / tatra yo mahattaro nandanAmA putrayA 15 tadbhAryayA yazodayA gandhapuSpAdibhirmAtRkA putrArthamArAdhitA / tasyAM rAtrau tasyAH putrI jAtA / ruSTA yazodA mAtRkAgre tAM dhRtvA niHsarantI vasudevena bAlikAM mAtRkApRSThe dhRtvA bAlakaM cAgre dhRtvA 18 bhaNitA - he yazode, putraM gRhANa / taM gRhItvA tuSTA gatA / prabhAte devakyagre tAM putrikAmAlokya kaMsena nAsikA tasyA bhagnA na mAritA / atha goSThe vAsudeve vardhamAne kaMsena nijagRhe nakSatrapAtA- 21 dyutpAtAnAlokya zaku [na] zarmanAmA naimittikaH pRSTaH - kimutpAtA jAtAH / tenoktam - yena tvaM hantavyaH sa goSThe vardhamAnastiSThatIti / tataH pUrvabhavasiddhA vidyAdevatAH smaraNamAtrAdevAgatAH / bhaNitAzca 24 kaMsena - goSThe mama zatruM mArayatha / bAlakAle pUtanA vidyA viSadugdhastanI samAyAtA pItvA nirdhATitA / kAkadevI caJcapakSatroTanena 75 Page #117 -------------------------------------------------------------------------- ________________ zrI prabhAcandra-kRtaH nirdhATitA / yamalArjunA devI caikapAdabaddholUkhalena bhagnA / zakaTAdevI pAdaprahAreNa / taruNakAle vRSabhadevI galabhaJjanena / azvadevI 3 galamoTanena / meghadevI saptadine govardhanoddharaNena / kAlI nAgadevI damane padmAnayanam / cANUramalladevI mardanaiH / kaMso mAritaH / ugraseno rAjye dhRtaH // 76 [50 ] lakSmImatirmAnAt / [ kuNadi ya mANo NIyAgodaM purisaM bhavesu bahugesu / pattA hu NIyajoNI bahuso mANeNa lacchimadI || 1236 || ] asyAH kathA - magadhadeze lakSmIgrAme somadevabrAhmaNasya brAhmaNI lakSmImatiH rUpayauvanasaubhAgyaizvaryagarvitA sadA maNDapriyA / ekadA pakSopavAsinaM samAdhiguptamuniM caryAyAM dhRtvA priye muni bhojayetyu12 ktvA prayojanAntareNa bahirgataH / sA cAsanasthA mukhamAdarze pazyantI garvitA munerdurvacanAni dattvA vicikitsAM kRtvA dvAraM pidhAya sthitA / tatpApAtsaptadinairudumbarakuSThinI jAtA / sarvaistyaktA agni 15 pravizya mRtA / tatraiva rajakasya gardabhI jAtA / dugdhapAnarahitA mRtA / tatraiva gartAyAM sUkarI / tatraiva kurkuTI / punastatraiva kurkuro vane davAgninA dagdhA mRtA / bhRgukacche narmadAtIre dhIvaraputrI durgandhA 18 kANAnAmA jAtA | nAvA lokamuttArayati / ekadA taM samAdhiguptamuni nadItIre dRSTvA tayA praNamyoktam- bhagavanmayA kvApi dRSTo'si / muninA kathitaH pUrvavRttAntaH / tato jAtismarIbhUya 21 dharmamAdAya kSullikA jAtA / mRtvA svargaM gatA / tata Agatya narmadAtaTe kuNDinapure rAjA bhISmo, rAjJI yazasvatI, tayoH putrI rUpiNI jAtA, vAsudevena pariNIteti // 24 1) mune durvacanAnItA Page #118 -------------------------------------------------------------------------- ________________ kathAkozaH [ 53 ] [51] mAyAzalyAdrabhUva pUtimukhI ityAdi / [ pabbhaTThabodhilAbhA mAyAsalleNa Asa pUdimuhI / dAsI sAgaradattassa pupphadaMtA hu viradA vi // 1286 // ] asyAH kathA - ajitAvartanagare rAjA puSpacUlo, rAjJI puSpadattA | amaragurumunisamIpe dharmamAkarNya rAjA. munirabhUt / brahmalAyikAsamIpe rAjJI AryikA jAtA / sA rAjJI kulaizvaryamadenAyikAnAM vandanAM na karoti / sugandhadravyeNa zarIrasaMskAraM kurvANA niSiddhApi mAyayA uttaraM dadAti / kantike svabhAvena sugandhi zarIraM me / evaM mAyAdoSeNa mRtvA campAyAM rAjazreSThi sAgaradattasya pUtimukhI dAsI babhUva / [52] marIcibhramita cirakAlam | [micchattasalladosA piyadhammo sAdhuvacchalo saMto / bahuduvakhe saMsAre suciraM paDihiDio marIcI || 1287 / / ] asya kathA - ekadA samavasaraNe bharatena vRSabhadevaH pRSTaH / yo 'yodhyAyAM bharatacakravartinaH putrI marIciH vRSabhadevena saha muni - 15 rabhUt / agre trayoviMzatitIrthaMkarA bhaviSyanti / teSAM madhye ko'pi jIvastava samavasaraNe kimasti na vA / kathitaM devena - tava putro 'yaM marIcimuni rantimatIrthakaro bhaviSyati / tadAkarNya samyaktvaM vrataM ca 18 parityajya parivrAjakAdirUpeNa sAMkhyAdimataM pravartya saMsAre bahutarakAlaM bhrAntaH // [ 53 ] ayodhyAnagare sa gandhamitro 'pItyAdi / [ sarajUe gaMdhamitto ghANidiyavasagado viNIdAe / visagaMdha pupphamagghAya mado NirayaM ca saMpattI // / 1355 / / ] 12 21 Page #119 -------------------------------------------------------------------------- ________________ 7 . zrI-prabhAcandra-kRtaH asya kathA-ayodhyAyAM rAjA vijayaseno, rAjJI vijayamatiH, putrau jysengndhmitrau| vairAgyAjjayasenAya rAjyaM dattvA gandha3 mitrAya yuvarAjapadaM ca dattvA sAgarasenamunisamIpe munirabhUt / gandhamitreNa rAjyamuddAlya nirdhATito jayasenaH / sa ca tasya mAraNo pAyaM cintayati / gandhamitrazca ghrANendriyAsakta: strIbhiH saha sarayU6 nadyAM nityaM jalakrIDAM karoti / tena jJAtvA jayasenena viSavAsita nAnAsugandhakusumAni uparyupAyena muktAni / tAnyAghrAya mRto gandhamitro narakaM gataH // 9 [14] pazcAlagItazabdena mUJchitA gandharvasenA iti / [ pADaliputte paMcAlagIdasaddeNa mucchidA sNtii| pAsAdAdo paDidA gaTThA gaMdhavvadattA vi // 1356 / / ] 12 asyAH kathA-pATaliputra rAjA gandharvadatto, rAjJI gAndharva dattA, putrI gAndharvasenA gaandhrvmdvitaa| yo mAM gAndharvaNa jeSyati sa me bhartA bhaviSyatIti gRhiitprtijnyaa| tato bahavaH kSatriyAdayastayA jitaaH| tAM vArtA zrutvA podanapurAtpAJcAlopAdhyAyaH paJcazatacchAtraiH saha vAdArthI pATaliputramAyAtaH / bahirudyAne sthitvA yadi ko 'pi paricitaH samAyAti tadA mAmutthApayiSyatheti chAtrAn 18 bhaNitvA zrAnto 'zokatale suptH| chAtrAH puraM draSTuM gatAH / sA gAndharvasenA vilAsinI taM draSTumAyAtA / ekacchAtraM pRSTvA vINA samUhamadhye taM ca suptaM parijJAya lAlApravAhArditavikRtAnanamadantura21 mAlokya viraktA gandhavastrAdibhirazoka pUjayitvA gtaa| pAJcAle nAzokaM pUjitamAlokya vRttAntamAkarNya virUpakaM jAtamityuktvA rAjAnaM dRSTvA gAndharvasenAsamIpe prAsAdo yaacitH| tatra sthitvA 24 paramezvarArAtau vINAyAH susvaraM gItamArabdham / gAndharvasenA ca Page #120 -------------------------------------------------------------------------- ________________ kathAkozaH [56] tadAkarNya saktA tatsanmukhamAgacchantI prAsAdAtpatitA mRtA saMsAra dIrgha gatA // [5] mAnuSamAMsAsakta ityAdi / [ mANusamaMsapasatto kaMpillavadI tadeva bhImo vi|| rajjaM bhaTTho NaTTho mado ya pacchA gado girayaM // 1357] asya kathA-kAmpilyanagare rAjA bhImo, rAjJI somazrIH, putro / bhImadAsaH / kulakrameNa nandIzvarASTadineSu jIvaghAtaniSiddhaghoSaNAyAM dApitAyAM tena bhImena jihvendriyAsaktena sUpakAro mAMsaM yaacitH| tena ca zmazAnAnmRtaM bAlakamAnIya saMskRtya dattam / tena ca tuSTena / pRSTaH-kiM kAraNamidaM mRSTam / labdhvA 'bhayena satyaM kathitam / tenedameva me dehItyuktam / tataH sUpakAro laDukena prapaJcena nityanityamekaikaM bAlaM mArayitvA dadAti / janena jJAtvA mantri[Na:] kumAreNa kthitm| tato bhImadAso rAjye pratiSThApitaH / bhImaH sUpakAreNa saha niHsAritaH / vindhyamadhye sUpakAro'pi tena bhakSitaH / mekhalapure gato vAsudevena mArito narakaM gataH / / [16] coro balI suvega ityAdi / [coro vi taha suvego mahilArUvammi rttdidiio| viddho sareNa acchIsu mado NirayaM ca saMpatto / / 1358 / / ] 18 asya kathA-bhadrilapure ibho dhanapatiH, bhAryA dhanazrIH, putro bhartRmitrastasya bhAryA devadattA / ekadA bhartRmitrAdayo dvAtriMzadIzvaravaNikpUtrAH sabhAryAH krIDitumudyAnaM gtaaH| tatra vasantasenasya 21 zreSThiputrasyotsaGge mastakaM dhRtvA vasantamAlAbhAryA suptaa| tathA bhartRmitrasya devadattA vasantamAlayA vasantaseno bhaNita:-cUtamaJjarI Page #121 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH mimAM dehi karNapUraM karomi / tenoktam--kimevaM sthito ddaami| udbho bhUtvA vA evaM sthito dehItyukte tena bANaH puGkhaparamparA3 vidhinAnIya dttaa| tamAlokya devadattayA bhartamitro 'pi maJjarI tathA yAcitaH / sa ca dhanurvedamajAnan lajjito 'lIkottaraM dattvA nijottarIyaM vastraM tasyAH gaNDUkaM kRtvA nigato droNAcAryasamIpe 6 bahuratnAni dattvA viziSTo dhanurvedaH shikssitH| meghapurapattane rAjA meghaseno, rAjJI meghavatI, putrI meghamAlA surUpA sklklaakushlaa| naimittikAdezAttasyAzcandravedho racitaH / na ko'pi tadvedhuM samarthaH / 9 bhartR mitreNAgatya candravedhaM kRtvA meghamAlAM pariNIya dvAdazavarSANi tatra sthitaH / dhanapatidhanazrIbhyAM vArtA jJAtvA bhartRmitrasyAnayanAya lekhAH preSitAH / meghamAlayA gRhItvA te tasya na darzitAH / dhUrtaMkalekha12 vAhakena bahinirgatasya darzito lekhastamavadhArya vidhinaikarathena megha mAlayA sahAgacchanmahATavyAM suvegabhillAdhipaticaureNa grhiitumaarbdhH| yuddhe sarvAyudhakSaye haste bANamekamAlokya bhartRmitreNa meghamAlA 15 bhaNitA / priye, rathAdavatara tvam / tasyA avatarantyAH suvego rUpaM pazyannAsakto bhartRmitreNAkSNorbANena viddho mRto narakaM gataH / / [17] gRhapatigRhiNItyAdi / 18 [phAsidieNa gove sattA gihavadipiyA vi NAsakke / mAredUNa saputtaM dhUsAe mAridA pacchA // 1359 // ] asya kathA-AbhIradeze nAsikyanagare gRhapatiH sAgaradatto, 21 bhAryA nAgadattA, putraH zrIkumAraH, putrI shriissennaa| nijena nandagopAla kena saha nAgadattA kukarmaratA jaataa| ekadA nAgadattAsaMketito nandaH zarIrakAraNamiSaM kRtvA gRhe sthitaH / sAgaradattaH pazcimarAtrau 24 1) rudro bhUtvA Page #122 -------------------------------------------------------------------------- ________________ kathAkoza: [ 58 ] 81 godhanaM gRhItvA aTavyAM gatastatra suptazca nandena gatvA mAritaH / tato nAgadattAnandau kAmAsaktau sthitau / zrIkumAro nAgadattAyA upari nityaM jUrayati / tato ruSTyA nAgadattayA bhaNito nandaH - zrIkumAramapi mAraya / zrISeNayApi tacca jJAtam | ekadA nando gRhe zarIrakAraNavyAjena sthitaH / zrIkumAraH pazcimarAtrau godhanaM gRhItvA gacchan bhaginyA bhaNitaH yathA tava pitA nandena mAritaH tathA nAgadattAvacanenAdya tvamapi mAyase lagno yatnaM kuryAH / tato 'TavyAM kASThamekaM nijavastreNa pracchAdya zrIkumArastirohitaH sthitaH / nandenAgatya khaGgenAhato kASThe / pRSTe sellenAhatya nando mAritaH / prabhAte dohanArthaM godhanaM gRhItvA zrIkumAro gRhamAgato jananyA pRSTaH - mayA nandastvAM gaveSayituM preSitaH / sa kva tiSThati / tenoktam - me sello 'yaM jAnAti / sellaM raktaliptamAlokya ruSTyA tayA sa upaviSTo musale - 12 nAhatya mAritaH / zrISeNayA ca sA musalenAhatya mAritA / sarve narakaM gatAH // - [ 58 ] dagdhA dvIpAyanetyAdi / [ bAravadI ya asesA daDDhA dIvAyaNeNa roseNa / baddhaM ca teNa pAvaM duggadibhayabaMdhaNaM ghoraM // 1374 / / ] 18 asya kathA -- dvArAvatInagaryAM rAjAnau navamabalabhadravAsudevau / eka dorjayantaparvate 'riSTanemiM samavasaraNasthaM vanditvA dharmamAkarNya balabhadreNa pRSTam - bhagavan, kiyatkAlamIdRzI vibhUtirvAsudevasya bhaviSyati / bhagavatoktam - dvAdaza varSANi / tato madyAd yAdavAnAM vinAzo bhaviSyati / tava mAtuladvIpAyanakumArakopAgninA dvArAvatyA dAhaH / anayA tava kSurikayA jaratkumArahastena vAsudevasya maraNam / etadAkarNya gatvA madyamUrjayantaguhAyAM nikSiptam / dvIpAyano I 6 15 21 24 Page #123 -------------------------------------------------------------------------- ________________ 82 12 ra zrI-prabhAcandra-kRtaH munirbhUtvA pUrvadezaM gataH / balabhadreNa kSurikA atIva ghRSTvA sUkSmA samudre nikSiptA matsyena gRhiitaa| tasmAtpAramparyeNa vindhyapraviSTa3 jaratkumAreNa prApya bANAne dattA / tato dvAdazavarSeSu gateSu dvIpAyanamuniradhikamAsAnnajAnannAgatya girinagarasamIpe uSTragrIvaparvate AtApa nena sthitH| tasminneva dine zambukumArAdibhiH krIDArthamUrjayante 6 gataistRSitairmadyajalaM pItvA mattairAgacchadbhirbaladevavAsudevAbhyAM dvIpAyanamune rakSArthaM kRtapASANavRttimAlokya taiH sa muniH pASANaiH pUritaH / tasyAtIva ruSTasya nirgatakopAgninA dvAravatI prjvaalitaa| 9 vArtAmAkarNya balabhadravAsudevAbhyAmAgatya praNamya kSamAM kAritaH / bRhadvelAyAM dve aGgalI shite| tatastau dvau muktAvanyatsarvaM dagdham / jaratkumAreNATavyAM tenaiva bANena supto hato vAsudevaH / balabhadrastanmRtakaM vahamAnaH pUrvabhavamitreNa devena saMbodhitastuGgyAM tapaH kRtvA brahmasvarge devo jAtaH / / [19] sagarasya rAjasiMhasyetyAdi / 15 [saTuiM sAhassIo puttA sagarassa rAyasIhassa / adibalavegA saMtA NaTThA mANassa doseNa / / 1381 / / ] asya kathA--jambUdvIpe aparavidehe ratnasaMcayapure rAjA jaya15 seno, rAjJI jayasenA, putrau rtissenndhRtissennau| ekadA ratiSeNamaraNe jayaseno 'tizokaM kRtvAzAtanakaM karma baddhvA dhRtiSaNAya rAjyaM dattvA mahArutanAmnA sAmantena saha tapo gRhItvA saMnyAsena mRtvA 21 'cyute mahAbalanAmA devo jaatH| mahArutasAmanto 'pi tatraiva maNiketunAmA devo jaatH| tatra parasparaM tAbhyAM bhaNitam yaH prathamaM mAnuSyabhavaM prApnoti sa itareNa sNbodhniiyH| athA24 1) shaajnk| Page #124 -------------------------------------------------------------------------- ________________ kathAkozaH [60] yodhyAyAM rAjA samudravijayo, rAjJI vijayA, mahAbaladevazcyutvA tatputraH sagaracakravartI jAtaH / ekadA sagarakAritavasatikAyAM janakSobhakAryAtizayena sundaraM navayauvanabharaM munirUpamAdAya maNiketu- 3 devena saMbodhitaH sagaro, na vairAgyaM gtH| punarapi ayodhyAsamIpe caturmukhamunikevalajJAnotpattau samavasaraNe tena saMbodhito, na vairAgyaM gataH / ekadA SaSTisahasraputraratulabalavIryairatigavitaiH kIrtyathibhiH sagaro bhaNita:-deva, AdezaM dehi asAdhyaM ca sAdhayAmaH / bhaNitaM tena-na kimapyasAdhyaM mamAsti, sarvaM siddham / punarapi tairuktamtathApi kimapyAdezaM dehi| tatastenoktam-kailAsagirI bharatacakra- 1 vartikAritaratnasuvarNamayapratimAnAM rakSArtha khAtikAM kurut| ityAjJAM prApya gtaaste| daNDaratnena gaGgAkhAtikAyAM kRtAyAM tena maNiketudevena bhaNitAste-madIyaM bhavanaM bhavadbhirAtmanAzArthaM vinAzitam / / ityuktvA tanmiSaM kRtvA bhImabhagIrathau muktvA mAyayA sarve ca bhsmiikRtaaH| bhImabhagIrathau siMhAsanasthau dRSTvA anyeSAM mantrivacanAnmaraNaM jJAtvA sagaro vairAgyaM gataH / maNiketudevena brahmacAri- 15 rUpamAdAya saMbodhitaH / bhagIrathAya rAjyaM dattvA bhImasenena saha tapaH kRtvA mokSaM gataH / maNiketudevenotthApitAste sagaraputrAstAM vArtAmAkarNya tapo gRhItvA mokSaM gtaaH| bhagIratho 'pyekadA varadatta- 1 putrAya rAjyaM dattvA tapo gRhItvA gaGgAtaTe kAyotsargeNa sthitaH / kSIrasamudrajalena devaistasya pAdau dhautau| tajjalaM devairvandyamAnaM gaGgAyAM patitam / tataH vandyA pavitrA bhAgIrathI jaataa| bhagIrathazca / tatraiva nirvANaM gataH / / - [60] bharatagrAmasya kumbhakAreNetyAdi / [ sasso ya bharadhagAmassa satta saMvaccharANi nnisseso| daDDho DaMbhaNadoseNa kuMbhakAreNa ru?Na // 1388 / / ] 24 Page #125 -------------------------------------------------------------------------- ________________ zrI prabhAcandra-kRtaH asya kathA -aGgadeze vaTagrAme kumbhakAraH siMhanAmA bhAjanAni vikretuM balIvardAnbhUtvA bharatagrAmaM gataH / tatratyanArobhiH mAyayA 3 parakIyagRhANi tasya darzayitvA prabhAte mUlyaM dAsyAma iti bhaNitvA sarvabhAjanAni nItAni / prabhAte katipayadhUrterAgatya gItavAdAdibhistaM mohayitvA balIvardA api nItAH / bhAjanamUlyaM tasya yAcayato na 6 mayA gRhItamiti sarvastrIbhirbhaNitam / tataH sapta varSANi khalIkRtaM dhAnyaM grAmamahitamatyantakupitena dagdham // 18 84 12 15 asya kathA - ayodhyAyAM rAjA sImaMdharo, rAjJI ajitasenA, putro mRgadhvajaH / rAjakIyo bhadramahiSo bhaNito gacchatyAgacchati pAdayoraca patati / taM rAjakIyodyAne puSkariNyAM krIDantaM dRSTvA tena mRgadhvaja kumAreNa mantri zreSThaputrAbhyAM saha krIDituM tatrAgatena mAMsAsaktenoktam -- pazcimacaTukamasya mahiSasya me dehIti / bhRtyena ca caTu chinne bhadramahiSastribhiH pAdairgatvA rAjAgre patitaH saMnyAsaM paJcanamaskArAMzca nRpataH prApya saudharme devo jAtaH / taM vRttAntaM jJAtvA ruSTena rAjJA siddhArthamantrI bhaNitastrInapi tAn mAraya / tribhirapi tAM vArtAmAkarNya munidattAcAryasamIpe tapo gRhItvA paramavairAgyAt ghAtikSayaM kRtvA mRgadhvajena kevalamutpAditam // [62] rAmasya jAmadagnyasyetyAdi / [ rAmassa jAmadaggassa vajaM ghittaNa kattivirio vi / NidhaNaM patto sakulo sasAhaNo lobhadoseNa // 1393 // ] 21 [61] sAketapure sImaMdharasya putro mRgadhvajo nAmetyAdi / [ savve vi gaMthadosA lobhakasAyassa huMti NAdavvA / lobheNa ceva mehuNahiMsAliyacojjamAcaradi // 1392 // ] Page #126 -------------------------------------------------------------------------- ________________ kathAkozaH [ 63 ] 6 asya kathA--ayodhyAyAM rAjA kArtavIryo rAjJI padmAvatI / aTavyAM tApasapallikAyAM tApaso jamadagnirbhAryA reNukA putrau zvetarAmamahendrarAmau / ekadA reNukAyA bhrAtA varadattamuniH pallikAsamIpe vRkSamUlaM gRhItavAn / tatpArzve dharmamAkarNya reNukayA samyaktvaM gRhItam / bhaginyAM snehAd varadattamuniH parazuvidyAM kAmadhenuvidyAM ca dattvA gataH / ekadA kArtavIryo rAjA hastidharaNArthaM vanamAgato jamadagninA kAmadhenumAhAtmyena mahAvibhUtyA bhojanaM kAritaH / sa ca lobhAtsaMgrAme jamadagni vyApAdya kAmadhenuM kArtavIryo gRhItvA gataH / samidhAdikaM gRhItvA zvetarAmamahendrarAmau samAyAtI / zvetarAmeNAlokya reNukA pRSTA - kimiti duHkhitA tiSThasi / reNukayA kathite vRttAnte putrau yoddhuM calitau / reNukayA dattAM parazuvidyAM gRhItvA 'yodhyAyAM gatvA zvetarAmeNa sabalavAhanaH kArtavIryo 12 mArito narakaM gataH / tataH zvetarAmaH parazurAmanAmA sArvabhaumo rAjA jAtaH // [ 63 ] nityaM ca khAdyamAno bhallUketyAdi / [ bhalluMkIe tirattaM khajjato ghoravedaTTo vi / ArAdhaNaM pavaNNo jhANeNAvatisukumAlo // 1539 // ] " SaDaGgAni caturvedA mImAMsAnyAyavistaraH / dharmazAstraM purANaM ca vidyA etAzcaturdaza // " 85 asya kathA - kauzAmbInagaryAM rAjA atibalaH, purohitaH 18 somazarmanAmA, bhAryA kAzyapI, putrAvagnibhUtivAyubhUtI / somazarmaMNi mRgotribhigRhItaM tatpadaM mUrkhatvAttayo rAjJA na dattaM padam / tato 'bhimAnAdrAjagRhanagare nijapitRvyasUryamitrasamIpaM gatau / vArtA ca 21 kathitA / tena ca bhikSAbhojanena // 3 15 24 Page #127 -------------------------------------------------------------------------- ________________ zrI-prabhAcandra-kRtaH katipayadinaiH paatthitau| kauzAmbImAgatya pituH pade sthitau / atha rAjagRhasUryamitrapurohitasyaikadA sandhyAyAmAdityAyaM dadatastaDAge 3 padmopari jalena saha rAjakIyamudrikA ptitaa| rAtrau bhItena sudharmamuniH pRSTaH / abadhijJAnena jJAtvA tena kthitaa| prabhAte tena gRhiitaa| kevalIlobhena sudharmamunisamIpe sUryamitro munirabhUt / kevalI punaH punaH pRcchan kriyAmAgamaM ca pAThito dharmapariNato bhUtvA ekAkI viharan kauzAmbyAM caryArthamuccanIcagRhAn bhramannagnibhUtigRhe gtH| agnibhUtinA ca sUryamitramuneH paramabhaktyA dAnaM dattam / vAyubhUtinA bhaNitenApi vandanA na kRtA pratyuta nindA kRtaa| sUryamitramunimanuvrajatAgnibhUtinA dharmamAkarNya tapo gRhItam / agnibhUtibhAryayA somadattayA tAM vArtAmAkarNya duHkhitayA vAyubhUtibhaNitaH-re nikRSTa, sUryamitramuneH praNAmo na kRtaH, nindA ca kRtA, tena kAraNenAgnibhUtinA tapo gRhItam / ityevaM vadantI sA vAyu bhUtinA pAdena mukhe hatvA bhaNitA tvamapi tasyaivAzucernagnasya 15 pArve gaccha / tayA roSAnnidAnaM kRtam / janmAntare tava pAdaM saputrAhaM bhakSayAmIti / sa vAyubhUtirmuninindAprabhavapApAtsaptadinarudumbarakuSTena mRtvA kauzAmbyAM naTasya gardabhI jaataa| mRtvA tatraiva grtaasuukrii| mRtvA campAnagaryAM cANDAlagRhe kukurii| punastatraiva cANDAlaputrI atIva virUpakA durgandhAndhA ca jaataa| jambUvRkSatale mahatA kaSTena jambUphalAni prAptAni bhakSayantI agnibhUtimuninA 21 dRssttaa| bhaNitaM ca tena-kenApi karmaNA varAkikA kIdRzI jAtA mahatA kaSTena jIvati / tacchrutvA sUryamitramuninoktam-tavAyaM bhrAtA vAyubhUtirgardabhI zUkarI kukurI bhUtvA cANDAlI bhuutaa| tatastena 24 saMbodhya paJcANuvratAni graahitaa| mRtvA campAyAM purohitanAgazarma 1) bajato Page #128 -------------------------------------------------------------------------- ________________ kathAkozaH [ 63 ] 3 putrI nAgazrIrjAtA | nAgodyAne zreSThamantryAdikanyAbhiH saha nAgapUjAM kRtvA nAgazrIH sUryamitramuneviharamANasya tatrAgatasya samIpe gatA / tAmAlokyAgnibhUtimuneH sneho jAtaH / pRSTena sUryamitrAcAyeNa snehakAraNaM kathitam / tato 'gnibhUtinA saMbodhya samyaktvamaNuvratAni ca grAhitA bhaNitA - he pUtri, yadi tava pitA vratAni tyAjayati tadAgatya vratAni mama samarpayestvamiti / kanyAbhirnAgazarmaNo vArtAyAM kathitAyAM tenoktam - putri brAhmaNAnAM sarvottamavarNAnAM na yuktaM kSapaNakadharmAnuSThAnaM kartumatastyaja tvam / tayoktam -- taha tasyaiva muneH samarpayAmi / tatastAM haste dhRtvA munisamIpaM calitaH / mArge lokaveSTito baddhaH paTahena vAdyamAnena zUlikAsamIpaM nIyamAnaH puruSo dRSTa: / nAgazriyA pitA pRSTaH - tAta, kimarthamayaM baddhaH / kathitaM tena - vasantaseno vaNikkulaM bhADadravyaM yAcamAno 'nena 12 mAritaH / tato nigRhyate lagnaH / nAgazriyoktam - jIvavadhe evaMvidho nigraho bhavati / tatraiva mayA nivRttirgRhItA / tatastenoktamtiSThatvidaM vrataM vedeSUttamAste 'nyAni tyaja // agre gacchantyA tayAparaH 15 puruSo baddho dRSTaH / pitA pRSTazca / tena kathitam - yathA vaNik nAradanAmA vyalIkavacanaiH paraM pratAyaiva sATiM karoti / ekadA sATikena saha rAjJo 'gre jhakaTake jAte rAjJA mRSAvAditvaM asya 18 jJAtvA jihvAhastapAdAdicchedanamasya bhaNitam / zeSaM pUrvavat // evaM caurya paradArAtilobhadoSAnnigRhyamANapuruSAn dRSTvA nAgazarmaNA bhaNitam - putri, tiSThantu vratAnyetAni kiMtu taM kSapaNakaM garhitvA 21 AgacchAmi yena sa bAlAnAM vrataM na dadAti / tatra gatvA dUrasthena tenoktam - he mune, kiM matputrikA vratAdidAnena pratAritA tvayA / sUryamitramuninoktam - bho bhaTTa, madIyA putrI nAgazrIriyaM na tvadIyA / ehi putrIti bhaNite nAgazrIbhaTTArakasamIpe gatvopaviSTA / tato bhaTTanAnyAyamiti kurvatA candravAhanarAjasya kathitam / tataH so 'pi 24 87 6 9 Page #129 -------------------------------------------------------------------------- ________________ zrI-prabhAcandra-kRtaH sarvanagarajanena saha munisamIpamAgataH / tato munibhaTTayormadIyA madIyeti vivAde muninoktam-caturdazavidyAsthAnAni mayA pAThitA 3 madIyeyam / rAjJoktam-tahi pAThaya / muninoktam -vAyubhUte ptth| tato nAgazriyA yathAsthAnaM caturdazavidyAsthAnAni paThitAni / vismitena rAjJoktam-bhagavan, saMbandhaM kathaya / tataH pUrvakathAsaMbandhaH 6 kathitaH / taM zrutvA rAjA bahurAjaputraiH saha prAvAjIt / nAgazarmA 'pi munirbhUtvA acyute devo jAtaH / nAgazrIrapi tapaH kRtvA acyute devo jAtaH / agnimandaragirau sUryamitrAgnibhUtI tu nirvANaM tagau // 9 tathAvantideze ujjayinyAM nagaryAM indradattebhyasya guNavatyAM nAga zarmacaro devo 'cyutAdAgatya surendradattanAmA putro jaatH| tatraiva subhadrebhyasya putroM yazobhadrAM pariNItavAn / tayA caikadAvadhijJAnI 12 muniH pRSTa:-mama putro bhaviSyati na veti| muninoktam-tava putro bhaviSyati / tanmukhaM dRSTvA zreSThI tapo grhiissyti| so 'pi muniM dRSTvA tapo ahiSyatIti nAgazrIcaro devastatputraH sukumAlanAmA jAtaH / 15 surendradattastasya zreSThipadaM bandhayitvA munirabhUt / sukumAlazreSThI ca yauvanastho dvAtriMzatprAsAdeSu apratirUpadvAtriMzatkulaputrikAbhiH saha bhogAnanubhavan sthitH| nimittinA ca pUrva tasya AdezaH kRtaH / 18 munidarzanenAyaM munirbhvissytiiti| tato gRhe munInAM pravezo niSiddhaH / ekadA pradyotarAjJo bhrmaatukenaanyo ratnakambalo darzito rAjJA grahItuM na zaktaH / sukumAlajananyA taM gRhItvA dvAtriMzadvadhUnAM prANa21 hitAH kaaritaaH| tatrakA prANahitA mAMsakhaNDaM matvA saulikayA nItvA caJcyA hatvA ghaatitaa| rAjJo gaNikayA rAjJo darzitA sukumAlabhAryAprANahiteyamiti zrutvA jAtAzcaryo rAjA sukumAla24 svAminaM draSTuM gRhe gataH / tajjananyA abhyutthAnaM kRtam / ekasminpaTTe rAjJA sahopaviSTasya muhurmuhuH kaNThahArArAtrikoyotAdakSigalanaM saha bhujAnasyaikaikasikthabhakSaNaM dRSTvA rAjJA tajjananI pRSTA tayA Page #130 -------------------------------------------------------------------------- ________________ kathAkozaH [4] kAraNaM kathitam / tato vismitena rAjJA bhaNitam / avantisukumAla iti nAma kRtam / bhuktottaraM kroDanavApyAM jalakroDAM kurvato rAjJo mudrikA vApyAM ptitaa| gaveSayatA rAjJA tatrAnekamaNikuNDalA- 3 bharaNAni dRSTAni / tato vismito lajjayitvA svagRhe gataH / sukumAlasvAmimAtulena gaNadharAcAryeNa sukumAlasvAminaH svalpamAyurjJAtvA tadIyodyAne Agatya yogo gRhiitH| yazobhadrayA gRhe 6 pravezaH svAdhyAyaghoSazca yogaparisamApti yAvanniSiddhaH / yoganiSThApanakriyAM kRtvA UrdhvalokaprajJaptiM paThatAcyutasvarge devAnAmAyurutsedhasaukhyAdivyAvarNanaM kartumArabdham / tacchrutvA sukumAlasvAmI jAti- 9 smaro bhUtvA munisamIpe AgataH / muninoktam-trINi dinAni tavAyuryajjAnAsi ttkuru| tatastayorgRhItvA saMnyAsaM ca pAdopayAnamaraNe sthitaH / yA agnibhUterbhAryA kRtanidAnA sA saMsAre paribhramya 12 tatraiva zRgAlI jaataa| tatastayA catuHputrayA pUrvabhavavairasaMbandhena pAdAbhyAmArabhya khAdantyA tRtIyadine paramasamAdhinA kAlaM kRtvAcyute devo jaatH| devairmahAkAla iti ghoSaNAnmahAkAla yatra 15 gandhodakavarSastatra gandhavatI ndii| yatra bhAryAbhirAgatya kalakala: kRtastatra kalakalezvaro jAta iti / [64] maugilgiraavityaadi| 18 [ moggillagirimmi ya sukusalo vi siddhtthdiybhyvNto| vagghIe vi khajjaMto paDivaNNo uttamaM aTuM // 1540 // ] : asya kathA-ayodhyAyAM rAjA prajApAlaH, zreSThI siddhaarth-ibhyH| 21 tasya dvAtriMzadbhAryA aputrAstAsAM madhye atIva vallabhA jyaavtii| sA putrArthaM yakSANAM pUjAM kurvANA divyajJAnimuninA bhaNitA-putri, Page #131 -------------------------------------------------------------------------- ________________ zrI- prabhAcandra-kRtaH kudevabhaktiM parityajya nizcalA jinadharme bhava / yena tava saptadinamadhye garbhasaMbhUtirbhavatIti / tatastuSTA dRDhA jinadharme sA sthitA | katipaya3 dineH sukozalanAmA putro jAtaH / tanmukhaM dRSTvA zreSThI nayaMdharamunisamIpe munirabhUt / mAM bAlaputrikAM muktvA gata iti matvA siddhArtha munerupari jayAvatI atyarthaM kupitA / muninA ca kimasya tapo 6 dAtuM yuktamiti kopAdgRhe pravezo niSiddhaH / sukozalena krameNa vRddhi gatena dvAtriMzadbhAryAH pariNItAH / ekadA prAsAdopari bhUmisthitena jananIdhAtrIbhAryAsamanvitena nagarazobhAM pazyatA digdezAntaraM viha9 tyAgataracaryAyAM praviSTaH siddhArthamunimajAnatA tena pRSTaH / ko 'yam / jayAvatyA kupitayoktam -- raMkaH ko'pyayaM yAti / sukozalenoktamnAyaM raGkaH sarvottamalakSaNayuktatvAt / tataH sunandAdhAtryA zreSThinI 12 bhaNitA / tava kulaprabhoH paramamunezca nindAvacanaM vaktuM na yuktam / tataH zreSThinyA sA bhaNitA - maunena tiSTha / akSisaMjJayA ca sA vAritA / pratArito 'hamanayeti cintayansukozalaH sUpakAreNa bhaNitaH -- bhojana15 velA saMjAteti / tato jananIdhAtrIbhAryAbhirbhaNito bhojanaM kriyatAmiti / tenoktam - mayAsyottamapuruSasya svarUpaM jJAtvA bhoktavyamiti / tataH sunandayA yathArthe pUrvavRttAnte kathite sukozalo munisamIpe 18 gato nijabhAryAyAH saprabhAyA garbhasthitaputrasya zreSThapaTTe bandhayitvA siddhArthasamIpe munirjAtaH / Artena mRtvA jayAvatI magadhadeze maudagillagirI vyAghrI triputrA jAtA / tau dvau munI viharamANau 21 maudagillagirI caturmAsopavAsena yogaM gRhItvA yogAvasAne caryAyAM praviSTau tAM vyAghrImAlokya saMnyAsena sthitI tayA krameNa bhakSitau sarvArthasiddhAdutpannau sukozalahaste lAJchana mAlokya vyAghrI 24 jAtismarI jAtA / hA tyaktajinadharmAH prANinaH saMsAre paribhramantaH putrAdInapi bhakSayantIti saMsAranindAM kRtvA saMnyAsena mRtvA saudharmaM gatA // Page #132 -------------------------------------------------------------------------- ________________ kathAkozaH [66] [65] A jinamidetyAdi / [ bhUmIe samaM kIlAkoTTidadeho vi allacammaM va / bhayavaM pi gayakumAro paDivaNNo uttamaM aTuM // 1541 // ] 3 asya kathA-dvAravatInagaryAM rAjA vAsudevo, rAjJI gAndharvasenA, putro gajakumAraH / podanapure rAjA aparAjito vAsudevasya na sidhyati / tato vAsudevena ghoSaNAdAyi, yo 'parAjitaM bandhayitvA 6 Anayati tasmai varamIpsitaM dadAmIti / gajakumAreNa podanapuraM gatvA yuddhe jitvA 'parAjitaM bandhayitvA AnIya vAsudevasya samarpitaH / tataH kAmacAraM varaM varayitvA dvArAvatIstrIjanaM sevamAnaH pAMsulazreSThino 9 yA surapatinAmA bhAryA tasyAmAsaktaH / pAMsula: kopena prjvlttisstthti| ekadAriSTanemijinAgamena gajakumAro dharmamAkarNya tapo gRhItvA vihRtyorjayantodyAne pAdopayAnamaraNamurarIkRtya saMnyAsena sthitH| 12 pAMsulo lohakIlastaM sarvataH kIlayitvA naSTaH / tAM vedanAmagaNayitvA paramasamAdhinA kAlaM kRtvA svarga gataH // [66] aruciddharetyAdi [?] 15 [ kacchujarakhAsasoso bhattacchaddhacchikucchidukkhANi / adhiyAsiyANi sammaM saNakkumAreNa vAsasayaM / / 1542 // ] asya kathA-hastinAgapure rAjA vizvaseno, rAjJI sahadevI, 18 putraH sanatkumArazcaturthacakravartI / ekadA saudharmendrasya sabhAyAmIzAnasvargAtsaMgamanAmo devaH smaayaatH| tattejasA sabhAsthitadevAnAM tejo luptamAditye samutthite nArakANAmiva / tairdevairindraH pRSTaH-ki devA- 21 nAmevaivaM tejo rUpaM ca kiMvA manuSyANAmapi saMbhavatIti / kathitamindreNa / sanatkumAracakravartinastejorUpe devebhyo 'pyadhike / tataH kau Page #133 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH tukAbAhmaNaveSeNAgatya vijayavaijayantadevAbhyAM pratIhArapravezitAbhyAM sagandhatailAbhyaGgaM kRtvA pAdavikSepaM kurvatastasya tejorUpe dRSTvA bhaNitam-bho cakravartin, yathAbhUte saudharmendreNa vyAvaNite tvadIye tejorUpe tathAbhUte stye| tacchrutvA cakravartinoktam-kiM dRSTaM bhavadbhyAm / pratIkSethAm darzayAmi / tataH snAtvA maNDanaM bhUSaNaM ca 6 gRhItvA siMhAsane sthitvA devau samAhUya darzitamAtmarUpam / taM dRSTvA devAbhyAM bhaNitam-prathamAvalokane saMpUrNa dRSTaM rUpAdikaM tavedAnI kiMcidUnaM jAtaM jalapUrNaghaTe gatabindumAtramiva na lakSyate / 9 ityuktvA devau gtau| devakumAraputrAya rAjyaM dattvA sanatkumAro munirabhUt / SaSThASTamAdyupavAsAn kRtvA kaJjikAhArAdinA pAraNakaM kurvANasya kaNDvAdayo rogAH saMjAtAH / ugratapo 'nutiSThato jalloSadhyAdaya Rddhayo jaataaH| punaH saudharmeNa muniguNavyAvarNanaM kurvatA sanatkumArasya zarIraniHspRhatvaM vyAvaNitam / punastau devau vaidya rUpeNATavyAM tatsamIpamAyAtau vyAdhIn spheTayAma iti punaH puna15 bhaNantau muninoktau-me saMsAravyAdhi spheTayathaH / amI rogAH mama karasparzAdeva nshynti| kimebhirnaSTaiH / tathA pratItizca kRtaa| tayoH saMsAravyAdhi tvameva bhagavan spheTayituM samartha iti bhaNitvA 18 prakaTIbhUya prazasya ca praNamya ca gatau / katipayadinaiH sa sanatkumAra muniH karmanirjarAM kRtvA mokSaM gataH / / [67] madhye gnggmityaadi| [NAvAe NibuDAe gaMgAmajjhe amujjhmaannmdii| ArAdhaNaM pavaNNo kAlagao eNiyAputto // 1543 // ] asya kathA-paNIzvaranagare rAjA prajApAla:, zreSThI sAgaradattaH, 24 zreSThinI paNikA, tatputraH paNiko naamaa| sa vardhamAnasvAminaM pRSTavA Page #134 -------------------------------------------------------------------------- ________________ kathAkozaH [18] nijAyuH stokaM jJAtvA tapogRhItvaikavihArI jaatH| gaGgAmuttaratastasya naurbuDDA / sa ca kevalajJAnamutpAdya nirvANaM gataH / / [68] avamodareNa tapasetyAdi / [omodarie ghorAe bhaddabAhU asNkilittumdii| ghorAe tigichAe paDivaNNo uttamaM ThANaM / / 1544 // ] asya kathA-puNDravardhanadeze koTInagare rAjA parathaH, purohitaH 6 somazarmA, bhAryA zrIdevI, putro bhdrbaahuH| mauJjIbandhe kRte bahubrahmacAribhiH saha bahiH krIDatA tenaikadivasopari krameNa trayodaza vaTTA vRtaaH| vardhamAnasvAmini mokSaM gate paJcAnAM caturdazapUrvadhAriNAM madhye 9 yazcaturthazcaturdazapUrvadharo govardhananAmA munistenorjayante vandanArtha gacchatA taTTavijJAnamAlokyoktam / pazcimapaJcacaturdazapUrvadharo 'yaM bhadrabAhuH zrutakevalI bhaviSyatItyuktvA pitRhastAnItvA sarvazAstrANi 12 pAThayitvA gRhaM preSitaH / punarAgatya kumAro 'pi govardhanamunisamIpe manirbhUtvA caturdazapUrvANi paThitvA saMghadharo bhUtvA govardhanagurau devalokaM gate saMghena saha viharannujjayinyAmAgataH caryAyAM praviSTo 15 khollikAyAM sthitenAvyaktabAlena bhaNitaH-bhagavan maThaM gaccha / tacchatvA dvAdazavarSAnavRSTirdubhikSaM bhaviSyatIti jJAtvAlAbhena gataH / aparAhne sakalamunInAM kathitam-atra deze dvAdazavarSANi durbhikSaM bhavi- 18 Syati / svalpAyurahamatra tiSThAmi / yUyaM dakSiNApathaM gacchata / ityuktvA svaziSyo dazapUrvadharo vizAkhAcAryaH sa sarvasaMghena saha dakSiNApathe preSitaH / tatratyazcandragupto rAjA guruviyogamasahamAno bhadrabAhu- 21 samIpe munirabhUt / tIvrabubhukSAtRSNAzcAnubhUyojjayinyAM bhadrabAhubhaMgavAna bhadravarasamIpe saMnyAsAtsvargaM gataH // Page #135 -------------------------------------------------------------------------- ________________ zrI-prabhAcandra-kRtaH [69] kauzAmbyAM lalitaghaTetyAdi / [ kosaMbIlaliyaghaDA bUDhA NaipUraeNa jlmnyjhe| ArAdhaNaM pavaNNA pAovagadA amUDhamadI / / 1545 / / ] asyAH kathA-kauzAmbInagaryAmindradattAdayo dvAtriMzadibhyAsteSAM samudradattAdayo dvAtriMzatputrAH parasparaM mitratvamAgatAH / samyaga6 dRSTayaH kevalIsamIpe 'tisvalpaM nijajIvitaM jJAtvA tapo gRhItvA te samudradattAdayo yamunAtIre pAdopayAnamaraNena sthitAH / ativRSTI jAtAyAM jalapravAhega yamunAdrahe paatitaaH| paramasamAdhinA kAlaM 9 kRtvA svarga gatAH / / 12 [70] kRtamAsakSapaNavidhirityAdi / [ caMpAe mAsakhamaNaM karittu gaMgAtaDammi taNhAe / ghorAe dhammaghoso paDivaNNo uttamaM ThANaM // 1546 / / ] asya kathA-campAyAM mAsopavAsaM kRtvA dharmaghoSo munirudbhagamunargoSThe pAraNakaM kRtvA clitH| mArge naSTe haritakAyopari gamana15 makurvan tRSApIDito gaGgAtaTe vaTavRkSatale vishraantH| taM dRSTvA gaGgAdevyA prAsukajalabhRtaM kalazaM gRhItvA Agatya praNamyoktam bhagavan pAnIyaM pibeti / tenoktam-na kalpate / tato gaGgAdevatayA 18 pUrvavidehaM gatvA kevalajJAnI pUrvavRttAntaM kathayitvA pRSTaH / kena kAra Nena pAnIyaM na pItam / tena muninA kathitaM kevalinAM / devahaste nAhAro na kalpate munInAm / tataH zIghramAgatya sugandhazItala21 gandhodakavRSTI kRtAyAM kevalajJAnamutpAdya dharmaghoSamunirmokSaM gataH // Page #136 -------------------------------------------------------------------------- ________________ kathAkozaH [72] [71] ciravairasuravinirmitetyAdi / . [sIdeNa puvvavairiyadeveNa vikuvvieNa ghoreNa / saMtatto siddhidiNNo paDivaNNo uttamaM atthaM // 1547 // ] asya kathA-ilAvardhananagare rAjA jitazatrurbhAryA ilA, putraH zrIdattaH / ayodhyAyAmaMzumato rAjJaH putrImaMzumatI svayaMvare pariNItavAn / aMzumatyAH sahaikaH zukaH samAyAtaH / sa zrIdattAMzumatyor3heMte 6 ramamANayoH zrIdattajaye' ekAM rekhAM dadAti / aMzumatIjaye dve rekhe dadAti / tataH zrIdattena kopAd grovAyAM campito mRto vyantaradevo jAtaH / zrIdatto 'pyekadA prAsAdastho meghavinAzamAlokya vairAgyA- . nmunirbhUtvA viharannekAkI nijanagaramAyAtaH / zItakAle bahiH kAyotsargeNa sthitaH / tena vyantaradevena ghorazItavAtau kRtvA zItalajalena siktaH paramasamAdhinA nirvANaM gataH / / 12 [72] uSNamityAdi / [uNhaM vAdaM uNhaM silAdalaM AdavaM ca adiuNhaM / sahidaNa usahaseNo paDivaNNo uttamaM aTuM / / 1547 // ] asya kathA-ujjayinyAM rAjA pradyota ekadA gajadharaNArthamaTavyAM gato mattagajArUDhaH / tena ca vanagajena dUramaTavIM pravezitaH / vRkSazAkhAmavalambyAvatIrNo vyAghuTayaikAkI kheTagrAme kUpataTe samupaviSTaH / grAmakUTajinapAla: tasya putrI jinadattA pAnIyaM bhartu- . maayaataa| tena jalaM pAtuM yAcitA mahApuruSaM jJAtvA jalaM pAyayitvA tayA pituH kathitam / tena gatvAnIya snAnabhojanAdau kArite .. 1) jaye 'si ekAM Page #137 -------------------------------------------------------------------------- ________________ 96 zrI-pramAcandra-kRtaH bhRtyalokAH militaaH| jinadattA rAjJA pariNItA vallabhA paTTarAjJI jaataa| katipayadinairyasyAM rAtrau tasyAH putrotpattirjAtA tasyAM 3 rAtrau rAjJA svapne vRSabho dRSTaH / tatastasya vRSabhasena iti nAma kRtam / evamaSTavarSeSu gateSu rAjJA tapo gRhItukAmena putra, rAjyaM pratipAlaya ahaM paralokaM sAdhayAmItyuktam / tenoktam-rAjyaM kurvatA kiM paralokasiddhirna bhvti| putra, na bhavati tapaHsAdhyatvAtparalokasya / yadyevaM tAta, mamApi rAjyakaraNe nivRttirsti| tato bhrAtRvyasya rAjyaM dattvA dvAvapi munI jaatau| vRSabhasena ekAkI 9 viharan kauzAmbIpurIsamIpe hatavAtaparvatazilAyAM jyeSThamAse nitya mAtApanaM dadAti / sarve lokA jinadharme 'tIva ratA jaataaH| tata IrSyAvazAd buddhadAsopAsakenAgnivarNA zilA kRtaa| caryAM kRtvA 12 Agatya muninA zilAmAlokya saMnyAsaM gRhItvA tatrAtApanasthite kevalajJAnamutpAditam / / [73] krauzcenetyAdi / 15 [roheDayammi sattIe hao koMceNa aggidaido vi| taM vedaNamadhiyAsiya paDivaNNo uttamaM aTuM // 1549 / / ] asya kathA-kArtikapure rAjAgnirbhAryA vIramatiH, putrI 18 kRttikA / ekadA nandIzvarASTamyAmupavAsaM kRtvA jinapUjAM vidhAya piturdevazeSAM dattvA gacchantyAstasyA rUpaM dRSTvA 'gnirAjenAsaktena sarvaliGgino dvijA vyavahAriNazca pRSTAH / mama gRhe ratnamutpannaM kasya 21 tadbhavati / sarvairbhaNitam tavaiva bhavati / munibhiruktam-kanyAratnaM varjayitvAnyattava bhavati / tato 'niSTAMstAndezAnirghATya kRttikA prinniitaa| katipayadinaiH kArtikeyaH putro vIramatI putrI ca tasyA Page #138 -------------------------------------------------------------------------- ________________ kathAkozaH [74 ] jAtA / roheDanagare krauJcena rAjJA sA pariNItA / kArtikeyasya namiprabhRtikumAraiH saha krIDAM kurvatazcaturdazavarSANi gatAni / sarvakumArANAM mAtAmahapreSitavastrAbharaNAnyAlokya tena mAtA pRSTA - ko me mAtAmahaH, kiM na kimapi preSayati / kathitaM tayAzrupAtaM kurvatyA / mama tavApyeka eva pitA / punaH pRSTaM tena ayaM ki kenApi na niSiddho rAjJA / kathitaM tayA - munibhirniSiddhaH / te ca dezAnnirddhATitAH / punaH pRSTam - kIdRzAste, kva tiSThanti / nirgranthAH picchakamaNDaladhAriNaH paradezeSu tiSThanti / ityAkarNya nirgato munInAlokya munirbhUtaH / mAtA tadArtena mRtvA vyantaradevI jAtA / kArtikeya - muniviharan roheDanagare jyeSThAmAvAsyAyAM caryAyAM praviSTo vIramatibhaginI prAsAdoparimabhUmisthA mama bhrAteti parijJAyotsaMgasthaM bhartuH zIrSaM parityajya zIghraM gatvA tatpAdayorlaMgnA / krauJcena tAM tathA 12 dRSTvA saMjAtakopena muniH zaktyA hato mUcchito jananIcaravyantaradevyA mayUrarUpeNa zItalasvAmigRhe dhRtaH / samAdhinA kAlaM kRtvA svargaM gataH / devaiH pUjA kRtA / tataH svAmikArtikeya iti tIrthaM 15 jAtam / vIramatIsaMbandhena bhAuAikA [ ? ] parva saMjAtA // [74] yatirabhayaghoSanAmetyAdi / kAdi abhayaghoso vi caMDavegeNa chiNNasavvaMgo / taM veyaNamadhiyAsiya paDivaNNo uttamaM aTTha || 1550 / / ] asya kathA - kAkandInAmanagaryAM rAjA abhayaghoSo rAjJI abhayamatiH / ekadA bahirgatena rAjJA catuHpAdeSu baddhvA jIvantaM kacchapaM 21 skandhe yaSTrayAvalambyAgacchan dhIvaro dRSTaH / rAjJA cakreNa kacchapasya catvAraH pAdAH chinnAH / kacchapo 'tiduHkhena mRtvA tasyaiva rAjJaH putraracaNDa veganAmA jAtaH / ekadA candragrahaNamAlokyAbhayaghoSazcaNDa - 24 7 3 18 Page #139 -------------------------------------------------------------------------- ________________ zrI- prabhAcandra-kRtaH vegAya rAjyaM dattvA munirbhUtvaikAkI vihRtya kAkandyAmudyAne vIrasenena sthitaH / pUrvavairAccaNDavegena cakreNa hasto pAdI ca chinnau / 3 parasamAdhinA kevalajJAnamutpAdya munirmokSaM gataH // 98 [ 75 ] daMzarapItyAdi / [ daMsehiM ya masaehi ya khajjaMto vedaNaM paraM ghoraM / vijjuccaro dhiyAsiya paDivaNNo uttamaM aTThe // 1551 / / ] asya kathA -- mithilAnagaryAM rAjA vAmarathaH, talAro yamadaNDaH, coro vidyuccaranAmA nAnAvijJAnopetaH / divase zUnyadevakule zUna9 hastapAdakuSThI raGko bhUtvA tiSThati / rAtrau corikAyAM bhogAnubhavanaM ca divi divyarUpeNa karoti / ekadA vAmaratharAjasya hArastena hRtaH / prAte [tA ] rAjJA yamadaNDo bhaNitaH / rAtrau divyarUpeNa coreNa 12 mAM mohayitvA hAro nItaH / taM hAraM saptarAtreNAnayAnyathA tava nigrahaM kariSyAmIti / saptamadine nAthazAlAyAH sa kuSThI dhRtvA talAreNa rAjAgre nItaH / cauro 'yamiti bhaNitam / tenoktam - nAhaM cauraH / ta15 lAreNoktam / devAyameva cauraH / tato lokairuktam / deva talArazcIramaprApnuvan raGkaM paryaTakaM mArayati / talAreNa nijagRhaM nItvA mAghamAse rAtrau secanabAdhanatADanadAhanAdidvAtriMzatkadarthanAbhiH kada18 thitaH / tathApi nAhaM caura iti vadati / prabhAte rAjAgre nItvA talAreNoktam - deva cauro 'yamiti / caureNoktam - nAhaM caura iti / abhayapradAnaM dattvA rAjJA sa bhaNitaH / kiM tvaM cauro na vA / tataste21 noktam - cauro'ham / punaH pRSTaM rAjJA - kathaM tvayA dvAtriMzatkadarthaM nAH duHsahAH soDhAH / kathitaM tena - mayA munipArzve narakaduHkhaM zrutam / tasmAtkoTibhAgamidaM na bhavatIti saMcintya soDhaM duHkham / tuSTena 24 rAjJA varaM prArthayetyuktaH / bhaNitaM tenAsya talArasya mama mitrasyAbhaya Page #140 -------------------------------------------------------------------------- ________________ kathAkozaH [ 76 ] pradAnaM dIyatAm / rAjJA pRSTam - kathaM tava mitrameSaH / sa kathayati / dakSiNApathe 'bhIradeze venAnadItIre venAtaTanagare rAjA jinazatrurbhAryA jayAvatI tatputro 'haM vidyuccauraH / tatra talAro yamapAzo, bhAryA 3 yamunA, tatputro 'yaM yamadaNDaH / ekopAdhyAyapArzve mayA caurazAstraM zikSitamanena ca talArazAstram / dvAbhyAM pratijJA kRtA / mayoktam - yatra tvaM talArastatrAvazyaM mayA corikA kartavyA / anena coktam - yatra tvaM caurastatrAvazyaM mayA rakSitavyam / ekadA rAjA mama nijapadaM samarpya munirjAtaH / talAro 'pyasya nijapadaM samarpya munirjAtaH / madIyabhayAdAgatya tavAyaM talAro jAtaH / amuM gaveSayitumatrAgatyAhaM pratijJAvazAccauro jAtaH / pattanadravyaM hAraparyantaM sarvaM kathayitvA paJcazatamunibhiH saha viharan tAmaliptapattanaM gataH / pattanapravezesa cAmuNDayA Agatya vAritaH - bhagavanmama pUjA yAvatsa - 12 mApyate tAvatpattanaM mA pravizatvam / ziSyaiH preritastatra pravizya pazcimadizi prAkArasamIpe rAtrau pratimAyogena sthitaH / cAmuNDayA kapotapramANadaMzamazakaistasyopasagaM kRtaH / vidyuccaramunistamupasarga- 15 manubhUya mokSaM gataH // [76] hastinAgapuragurudatta ityAdi / [ hatthaNapuragurudatta saMbaliyAlI va doNimaMtammi / ujjhato adhiyAsiya paDivaNNo uttamaM aTThe // 1552 // asya kathA - hastinAgapure rAjA vijayadatto, rAjJI vijayA, putro gurudattaH / tasmai rAjyaM dattvA vijayadatto munirabhUt / lATadeze droNIparvatasamIpe candrapurInagaryAM rAjA candrakItirbhAryA candralekhA, putrI abhayamatiH gurudattena pariNetuM yAcitA na dattA / kopAd gurudattena gatvA candrapurI veSTitA / abhayamatyA vArtAmAkarNya jAtA 99 18 21 24 Page #141 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH nurAgayA candrakItirbhaNitaH-tAta mAM gurudattAya dehi| tato dattA gurudattasya / lokaiH kathitam-droNImatiparvate vyAghrastiSThati / tena 3 samasto deza udvaasitH| tacchrutvA sarvajanena saha gatvA veSTito vyaaghrH| sa ca guhAyAM praviSTaH / guhAyAmabhyantare kASThAni prakSipyAgniH prjvaalitH| candrapurInagaryAM brAhmaNo bharato, bhAryA 6 vizvadevI, vyAghro mRtvA tatputraH kapilanAmA jAtaH / gurudattA bhayamatyoH suvarNabhadranAmA putro jaatH| tasmai rAjyaM dattvA gurudatto munirabhUt / viharatkapilakSetrasamIpe kAyotsargeNa sthitaH / kapilo 'pi nijabhAryAM kapilAM bhojanaM gRhItvA zIghraM tvamAgacchetyuktvA tatkSetre gtH| tatkSetraM karSaNAyogyaM matvA bhaTTArako bhaNitastena / madIya brAhmaNyAH kathayestvaM tava bhartAnyakSetraM gata iti bhaNitvA gataH / 12 brAhmaNyA Agatya pRSTo munimanina sthito brAhmaNI gRhaM gtaa| bRhadvelAyAM kapilenAgatya brAhmaNI nirbhatsitA / bhaTTArakaM pRSTvA kiM nAyAtAsi / tayoktam-pRSTo 'pi sa na kthyti| tato ruSTena tena gatvA zAlmalitUlena veSTayitvAgniH prjvaalitH| muninA paramadhyAnena kevalajJAnamutpAditam / devAgamane jAte AtmAnaM nindayitvA tasyaiva samIpe dharmamAkarNya munirjAtaH / / 15 18 [77] gADhaprahAraviddha ityAdi / [gADhappahAraviddho mUiMgaliyA hi cAlaNI va kdo| tadha vi ya cilAdaputto paDivaNNo uttamaM aTuM // 1553 / / asya kathA-rAjagRhanagare rAjA prazreNika ekadA vAhyAlyAgato duSTAzvena mahATavIM niitH| tatrATavikayamadaNDarAjena tilakA vatyAH putrasya tvayA rAjyaM dAtavyamiti bhaNitvA nijaputroM tilakA24 vatIM pariNayya rAjagRhaM preSitaH / tilakAvatyAzcilAtaputranAmA Page #142 -------------------------------------------------------------------------- ________________ 1.1 kathAkozaH [77] putro jAtaH / ekadA rAjJA mama bahuputrANAM madhye ko rAjA bhaviSyatIti saMcintya naimittikaH pRSTaH / kathitaM tena--siMhAsanastho bherI tADayan kukkurANAM kSaireyoM dadAno yo bhuGkte agnidAhe ca yo hasti- 3 siMhAsanacchatrAdikaM niHsArayati sa rAjA bhvissyti| zubhadine parIkSArthamekadA siMhAsanabherIsamIpe sarveSAM rAjakumArANAM bhoktu. mupaviSTAnAM kSareyoM pariveSayitvA paJcazatAni kurkurANAM muktaani| 6 tata: sarve te nssttaaH| zreNikena sarvANi kSareyIbhRtabhAjanAnyAtmasamIpe dhRtvA ekaikaM bhAjanaM kurkurANAM muJcatA bherImAtADayatA siMhAsane upavizya kSareyIM bhuGktavA agnidAhe ca jAte hastisiMhAsanacchatrA- 9 dikaM niHsAritaM jJAtvA rAjA zatrubhayAtkurkuraviTTAlaNAdidoSaM dattvA dezAnirdhATito drAviDadeze kAJcIpure gatvA sthitaH / ekadA cilAtaputrAya rAjyaM dattvA prazreNiko munirabhUt / cilAtaputro 'nyaayprH| 12 tataH zreNikenAgatya nirdhATito mahATavyAM durgaM kRtvA dezakaraM gRhItvA kAlaM gamayati / asya sakhA bhartRmitraH / tasya mAtulo rudradatto bhartRmitrasya nijaputroM subhadrAM na dadAti / tato bhartRmitravacanAtpaJcazatasubhaTaiH saha rAjagRhamAgatya cilAtaputro vivAhasnAnakAle tAM chalena hatvA gtH| tacchatvA sarvabalena saha zreNikaH pRSThe lagnaH / palAyitumasamarthena tena mAritA subhadrA vyantaradevI jaataa| cilAta- 18 putreNa nazyatA vaibhAraparvatasyopari paJcazatamunisamanvitaM dattamuni dRSTvA tenoktam --- bhagavanme tapo dehi| svakArya sAdhayAmi / muninoktam-putra gRhItvA tapaH svakArya zIghraM sAdhaya aSTadinAnyeva 21 tvaayursti| tatastapo gRhItvA pAdopayAnamaraNe sthitaH / zreNikastaM tathA sthitaM dRSTvA vanditvA prazasya ca vyAghuTya gataH / subhadrayA ca vyantaradevyA pUrvavairAtsaulikArUpeNa tanmastake sthitvA locane 24 tasyotpATite sthUlaziro madhumakSikArUpaM vikRtyASTadinAnyanavarataM bhakSyamANo 'pi samAdhinA mRtvA sarvArthasiddhAvutpannaH / / Page #143 -------------------------------------------------------------------------- ________________ 102 mr zrI-prabhAcandra-kRtaH [78] dhanyo yamunAcakreNetyAdi / [dhaNNo jauNAvaMkeNa tikkhakaMDehiM pUridaMgo vi / taM veyaNamadhiyAsiya paDivaNNo uttamaM aTuM // 1554 / / asya kathA-jambUdvIpapUrvavidehe vItazokapure rAjA azoko dhAnyagAha[la]nakAle balovardAnAM mukhabandhanaM kArayati / mahAnase ca 6 pAkaM kurvantInAM stanabandhaM kArayitvA bAlAnAM stanaM pAtuM na ddaati| ekadA zirasi mukhe ca tasya rogo 'bhUt / tatastasya spheTanArthaM varauSadhaM pAcayitvA bhAjane bhoja nAya gahItam / tatprastAve 9 caryAgatamunaye tadauSadhaM divyapathyaM ca dattaM yo me rogaH so 'syApIti jJAtvA / tato dvAdazavArSiko rogo munenaSTaH / bharatakSetre AmalakaNThanagare rAjAniSTaseno rAjJI ndiimtiH| azokarAjo mRtvA taddAnaphalAtputro dhanyanAmA jAtaH / ariSTanemitIrthakarapAdamUle dharmamAkayeM svalpAyurjJAtvA munirjAtaH / pUrvakarmodayAdbhikSAmalabhamAno 'pyugrograM tapaH kurvANaH saMvarIpure yamunAyAH pUrvataTe AtApanasthaH pApaddhigatena vyAdhuTitena yamunAcakreNa rAjJA apazakunAd bANaiH pUrito 'pi samAdhinA siddhi gataH // [79] ardhasahasrapramitA ityAdi / [ abhiNaMdaNAdigA paMca sayA Nayaramma kuMbhakArakaDe / ArAdhaNaM pavaNNA pIlijjaMtA vi jaMteNa // 1555 / / ] eteSAM kathA-dakSiNApathe bharatadeze kumbhakArakaTanagare rAjA 21 daNDako, rAjJI suvratA, mantrI bAlakaH / tatrAbhinandanAdayaH paJcazata munayaH smaayaataaH| khaNDakamuninA bAlakamantrI vAde jitaH / tato ruSTena tena bhaNDo munirUpaM kArayitvA suvratayA samaM ramamANo rAjJo 24 darzitaH / bhaNitaM ca tena-deva, digambareSu bhaktyAtimukhyo 'si yenaM Page #144 -------------------------------------------------------------------------- ________________ kathAkozaH [40] 103 bhAryAmapi tebhyo dAtumicchasi / tato ruSTena rAjJA munayo yantre niHpIlitAH / te tamupasargaM prApya paramasamAdhinA siddhiM gatAH // [ 80 ] goSThe prAyopagata ityAdi / [ goTTe pAovagado subaMdhuNA govvare palividammi | jjhato cANakko paDivaNNo uttamaM aTTha || 1556|| ] asya kathA - pATaliputranagare rAjA nandaH, kAvisubandhuzakaTAlAstrayo mantriNaH, purohitaH kapilo, bhAryA devilA, putrazcANakyo vedapAragaH / ekadA kAvimantriNA nandasya kathitam - deva, tavopari pratyantavAsino rAjAnazcalitAH / nandenoktam - dravyaM dattvA tAnnivAraya / tataH kAvinA yathAyogyaM dravyaM dattvA te nivAritAH / ekadA nandena bhANDAgAriko bhANDAgAre dravyaM pRSTaH / tenoktamkAvinA sarva dravyaM pratyantavAsinAM dApitaM vartate / ruSTena nandena 12 sakuTumbaH kAvirandhakUpe nikSiptaH / saMkaTadvAre tatraikaikaM bhaktazarAvaM stokajalaM ca varatrAbandhaM tasya dIyate / kAvinA bhaNitam - sakuTumbaM nandaM yo vinAzayati sa bhuJjyAditi / sarverbhaNitam -- tvamevAtra 15 samarthaH / tataH kUpataTe bilaM kRtvA tatra bhojanaM kurvANastrINi varSANi sthitaH / mRtaM kuTumbam / pratyantavAsinAM kSobhe jAte nandena smRtvA kAviH kUpAnniHsArya mantripade dhRtaH / ekadA nandavaMzavinAzArthaM 18 puruSamanveSayatA kAvinATavImadhye sacchAtraM darbhasUcIM khanantaM cANAkyaM dRSTvA pRSTaH / kimarthamimAM khanasi / kathitaM tena / viddho 'hamanayeti / kAvinoktam - pUryate bahu kSamAM kuru / cANAkyenoktam - na ca 21 khanedyasya na mUlamuddharenna tadvadhyedyasya ziro na kRntayediti / etadA 1) bhuMktAditi / 3 Page #145 -------------------------------------------------------------------------- ________________ 104 zrI-pramAcandra-kRtaH karNya cintitaM kAvinA nandavaMzavinAzane 'yaM yogya iti / yazasvatyA cANAkyabhAryayA cANAkyo bhaNita:-deva nanda: kapilAM dadAti tAM 3 tvaM gRhANa / tenoktam-gRhAmi / taM jJAtvA kAvinA nando bhaNitaH kapilAsahasraM dehi / tenoktaM dadAmi / braahmnnaanaany| tannimittaM kAvinA nando bhaNitaH / cANAkyo 'grAsane dhRtastena ca kuDobhiH [? 6 vahanyAsanAni svIkRtAni / tamAlokya kAvinA sa bhaNito bhaTTaH / nando bhaNati vahavo brAhmaNAH samAyAtA ekamAsanaM muJca tvam / tena ca muktamekameva / sarvAsanAni mocayitvA tenoktam-bhaTTa kimahaM 9 karomi nando nivivekI bhaNatyagrAsanaM tyajAnyasyAgrAsanaM dattaM gaccha tvamityuktvA gale dhRtvA nirdhaattitH| tatazcANAkyo nandavaMzaM nirmUlayAmIti cintayan yo nandarAjyamicchati sa me pRSThe lagaviti 12 bhaNitvA nirgtH| ekapuruSaH pRSThato lagnastaM gRhItvA pratyantavAsinAM rAjJAM militH| te ca bhaNitA dravyAdikaM dattvA nandasya mantriNAM sAmantAnAM ca bhedaM kurut| tathA sarve 'pi bheditAH / tainando dravyaM 15 yAcayitvA dhATakena nandaM mArayitvA bahukAlaM rAjyaM kRtvA mahIdhara manisamIpe dharmamAkarNya cANAkyo manirbhatvA paJcazataziSyaiH saha bahuta rakAlaM dakSiNApathe vanavAsadeze krauJcapure pazcimadizi goSThe 18 pAdopayAnamaraNe sthitaH / nande mArite yo nandasya mantrI subandhunAmA sa cANakyasyopari krodhaM vahan krauJcapurIyasumitrarAjasya pArve Agatya sthitH| sumitrarAjo munInAM vandanAM pUjAM ca kRtvA 21 gRhamAgataH / subandhurapi karISaM munInAM samIpe kRtvAgniM dattvA samAyAtaH / tasminnupasarge samAdhinA munayaH siddhiM gatAH / / [81] vasatau pradIpitAyAmityAdi / [vasadIe palividAe riTAmacceNa usahaseNo viArAdhaNaM pavaNNo saha parisAe kuNAlammi // 1557 / / / 24 Page #146 -------------------------------------------------------------------------- ________________ kathAkozaH [13] 105 asya kathA-dakSiNApathe kuNAlapure rAjA vaizravaNo, mantrI riSThAmatyo mithyaadRssttiH| ekadA saMghena saha vRSabhasenagaNadharaH samAyAtaH / rAjJA sarvalokairgatvA vanditaH / riSTAmAtyena vAdaH kRtaH / sa 3 vAdena jitaH / tato'bhimAnAttena rAtrau pracchannena vasatikA prajvAlitA tamupasargamanubhUya munayaH paramasamAdhinA svargApavarga gatAH / / [82] AhArArthaM matsyA ityAdi / [avadhiTThANaM NirayaM macchA AhArahedu gacchaMti / tatthevAhArabhilAseNa gado sAlisittho vi // 1649 / / ] asya kathA-svayaMbhUramaNasamudre mahAmatsyaH sahasrayojanadIrghaH 9 paJcayojanazatavistAraH pnycaashddhikdviyojnshtocchaayH| tasya kaNe zAlisikthapramANaH zAlisikthanAmA laghumatsyastasya karNamalaM bhakSayati / bahujIvabhakSaNaM kRtvA mahAmatsyasya mukhaM vikAsya SaNmAsAnnidrAM kurvANasya yojanAdipramANAH matsyakacchapAdayo mukhadaMSTrAntare pravizya gacchanti / tAMstathA dRSTvA sa laghumatsyaH pratidinaM cintayati-mahAmUryo 'yamiti / mama yadIdRzI sAmagro bhavati 15 tadaiko 'pi na gacchati / evaM bahunA kAlena mRtvA dvAvapi saptamanarakamavadhiSThAnasaMjJakaM gatau / / [83] cakradharo'pi subhauma ityAdi / 18 [cakkadharo vi subhUbho phalarasagiddhoe vaMcio sNto| NaTTho samuddamajjhe saparijaNo to gao NirayaM / / 1650 / / ] asya kathA-IrSyAvatInagaryAM rAjA kArtavIryo, rAjI revatI, 21 putraH subhaumo aSTamacakravartI, mAhAnasiko vijayasenaH / tenaikadoSNapAyasaM bhaumasya bhoktuM dattam / tena dagdho ruSTena cakriNA mastake Page #147 -------------------------------------------------------------------------- ________________ 106 zrI-prabhAcandra-kRtaH pAyasaM ghAtayitvA maaritH| vijayaseno lavaNasamudre vyantaradevo jAtaH / roSAttApasarUpeNa mRSTaphalAnyAnIya subhaumaH samudramadhye nItvA 3 paJcanamaskArAnpAdena bhaJjayitvA pracArya mAritaH saptamanarakaM gataH / / [84] jananI vasantatilaketyAdi / [ jaNaNI vasaMtatilayA bhagiNI kamalA ya Asi bhjjaao| dhaNadevassa ya ekkammi bhave saMsAravAsammi / / 1800 / / ] asya kathA-ujjayinyAM rAjA vizvasenaH, zreSThI sudattaH SoDazakoTidravyasvAmo, gaNikA vasantatilakA, sA sudattena gRhavAse dhRtaa| katipayadinaistasyAH garbhasaMbhUtau kaNDUkAsazvAsAdayo rogA jAtAH / tataH sudattena tyaktA nijagRheSu putraputrIyugalaM prsuutaa| udvignayA tayA ratnakambalena veSTayitvA putrI nagarodakSigapratolyAM muktaa| 12 prayogAdAgatya tatra sthitena suketusArthavAhenAnIya sA nijabhAryAyAH suprabhAyAH smrpitaa| kamalAnAmA vRddhi gtaa| uttarapratolyAM putro muktaH / so 'pi sAketapurAdAgatya tatra sthitena subhadrasArthavAhenAnIya nijabhAryAyAH suvratAyAH smrpitH| sa ca dhanadevanAmA vRddhi gataH bahudivasaiH punarAgatyojjayinyAM sArthavAhAbhyAM tayoH kamalAdhanadevayovivAhaH kAritaH / tataH sAketapuraM gatvA katipayadinAni bhogAnbhuktvA kamalAM tatraiva dhRtvA dhanadevaH punarujjayinyAmAgato vasantatilakAyAM nijajananyAM bhogamanubhavanputramutpAditavAn / ayodhyAyAM ca kamalayA munipArve dharmamAkarNya samyaktvaM vrataM gRhItvA dhanadevasya kuzalavArtA pRssttaa| kathitaM muninA-jananyA vasantatilakayA sahojjayinyAM bhogAnbhuJjAnaH kuzalena tiSThati / punaH kamalayA pRSTam -kasmin bhave sA tasya jnnii| kathitaM muninA 24 pUrvabhave pitA atrabhave jananI / / 18 21 Page #148 -------------------------------------------------------------------------- ________________ kathAkozaH [85] atra kathA-ujjayinyAM brAhmaNaH somazarmA, bhAryA kAzyapI, putraavgnibhuutisombhuutii| dvAvapi bahiH paThitvA AgacchadbhayAM jinadattaputramunerjananIM jinamatikA pAdamardanaM kurvatImAlokya jinabhadrazvazura- 3 munezca vadhUTikAM subhadrAyikAM pAdamardanaM kurvatImAlokyopahAsaH kRtH| taruNasya vRddhA vRddhasya taruNI vidhinA bhAryA kRteti / tayopArjitakarmavazAt kAlena somazarmA mRtvojjayinyAM vasantasenAyAH putrI 6 vasantatilakA jaataa| agnibhUtisomabhUtI mRtvA vasantatilakAyAH zizuyugalaM kamalAdhanadevau jaatau| kAzyapI mRtvA vasantatilakAdhanadevayoridAnoM putro varuNanAmA jAta iti munivacanamAkarNya 9 jAtismarI bhUtvojjayinyAmAgatya vasantatilakAgRhaM pravizya pAlaNakasthaM varuNadattabAlakamanena subhASitenAndolayati / / bAlaya NisuNasi vayaNaM tujjha sarissAi aTThadaha nnttaa| puttu bhatijjau bhAyau devaru pittiyau pottajju' // 1|| tuhu piyaro maha piyaro piyAmaho taha ya havai bhttaaro| bhAyau taha viya putto susuro havaI sa bAlayA majjha // 2 // tuva jaNaNI mahu bhajjA piyAmahI taha ya mAyarI savaI / havai vahU taha sAsU ekkahiyA aTThadaha NattA // 3 // etadAkarNya vasantatilakAdibhiH pRSTayA sarvo vRttAntaH kthitH| 18 kamalAvasantatilakAdhanadevA jAtismarIbhUtAH jinadharme paramaruci kRtvA tapo gRhItvA svarga gatAH / / [85] kularUpabhogatejo 'dhiko 'pi raajetyaadi| 21 [kularUvateyabhogAdhigo vi rAyA videhdesvdii| vaccadharamma subhogo jAo kIDo sakammehiM / / 1802 / / ] 1) puttu Page #149 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH asya kathA -- mithilAnagaryAM rAjA zubho, rAjJI manoramA, putro devaratiH / ekadA saMvena saha devagururgaNadharastatra samAyAtaH / rAjJA 3 vanditvA dharmamAkarNya kva me janma bhaviSyatIti pRSTaH / kathitaM muninA - nijavagRhe mahAkRmirbhaviSyasi tvam / sAbhijJAnaM ca nagarIpraveze mukhe gUthapravezaH chatrabhaGgaH saptame dine azanipAtAnma6 raNam / pravizato'zvarathacaraNAhato gUtho mukhe praviSTaH / mahAvAtyAbhitaM chatraM bhagnam / tatastena putro bhaNitaH - ahaM varcogRhe paJcavarNo mahAkRmirbhaviSyAmi taM mArayestvam / azanibhayAd gaGgAmahAdrahe 9 lohamaJjUSAM kArayitvA praviSTaH / mahAmatsyenocchAlitA maJjUSA / tasminneva kSaNe azanipAtAnmRto varcogRhe kRmirjAtaH / putreNa mAryamANaH praNazya gathe praviSTo devarativacanAttaM vRttAntamAkarNya 12 bahavo jinadharme ratAH / devaratiH saMsAranindAM kRtvA munirabhUt / 15 108 21 [86] vimalA cakreNa mArita ityAdi / [ vimalAheduM vaMkeNa mArido niyayabhAriyAgabbhe / jAdo jAdo jAdibharo sudiTThI sammehi || 1806 / ] 18 asya kathA -- ujjayinyAM rAjA prajApAlo, rAjJI suprabhA, ratnavijJAnika sudRSTirbhAryA vimalA / sudRSTeH chAtro vakraH / tena saha vimalA kukarma karoti / ekadA vimalA saMketitena vakreNa surate: sevAM kurvANo mAritaH sudRSTinijazukreNa vimalAgarbhe putro jAtaH / sudRSTeH padaM vakrasya vijJAninaH samarpitam / anyadA caitramAse ramaNIyodyAne rAjJA saha krIDantyAH suprabhAyAH krIDAvilAsanAmottamahAraH truTitaH / kenApi suvarNakAreNa tathA na racituM zakyaH / vimalAputreNa hAraM dRSTvA jAtismareNa jAtena pUrvahetunA racitaH / rAjJA sa pRSTaH / 24 kathaM sudRSTerhAro racitastvayA / kathitaM tenAhameva sa sudRSTiriti / Page #150 -------------------------------------------------------------------------- ________________ kathAkoza: [ 80 ] pUrvavRttAnte kathite rAjA munirabhUt / vimalAputro'pi munirbhUtvA vihRtya saMvarapurottaradizi yamunAnadItaTe nirvANaM gataH // [7] kosalakadharmasiMha ityAdi / [ kosalayadhammasIho aTTha sAdhedi giddhapuTTe / Nayarammiya kollagire caMdasiriM vippajahidU || 2073 || ] , asya kathA - dakSiNApathe kosalagiripattane rAjA vIraseno, rAjJI vIramatiH putrazcandrabhUtiH putrI candrazrIH / kozaladeze kozalapure dharmasiMharAjena pariNItA / ekadA dharmasiMho damagharamunisamIpe dharmamAkarNya priyasenaputrAya rAjyaM dattvA munirabhUt / candrazrIbhaginImatiduHkhitAmAlokya candrabhUtinA dharmasiMho gaveSayitvA AnIya candrazriyaH samarpitaH / punarapi gatvA munirjAtaH / punazcandrabhUtimAgacchantamAlokya punavratabhaGgaM kariSyatIti saMcintya mRtahasti- 12 kalevare pravizya saMnyAsena mRtvA svargaM gataH // [8] mAtulakRtopasarga ityAdi / [ pADaliputte bhUdAheduM mAmayakadammi uvasagge / sAdhediusabhaseNo aTTha vikkhANasaM kiccA // 2074|| ] 109 asya kathA --- pATaliputranagare zreSThIM vRSabhadatta ibhyo, bhAryA vRSabhazrIH, putro vRSabhasenastasya mAtulako dhanapatiribhyo bhAryA zrIkAntA, putro dhanazrIH / vRSabhaseno dhanazriyaM pariNIya bhogamanubhUya damagharamunisamIpe dharmamAkarNya munirabhUt / dhanazrIH duHkhitA roditi / tato dhanapatimAmena gaveSayitvA AnIya vratabhaGga kAritaH / katipayadinAni sthitvA punarmunirjAtaH / punarmAmena 15 18 21 Page #151 -------------------------------------------------------------------------- ________________ 110 zrI-prabhAcandra-kRtaH vaJcayitvA AnIya gRhAbhyantare zRGkhalAyAM ghAtayitvA dhRtaH / punarme vratabhaGgaM kArayiSyatoti paryAlocya saMnyAsaM gRhItvA zvAsaM 3 nirudhya mRtvA svarga gataH / / [89] ahimArakeNa nRpatau nipAtite ityAdi / [ ahimAraeNa Nivadimmi mAride gahisamaliMgeNa / uDDAhapasamaNatthaM satthaggahaNaM akAsi gaNI // 2075 / / ] asya kathA-zrAvastInagaryAM rAjA jayaseno, rAjJI vIrasenA, putro vIrasenaH, zivaguptavandako jayasenasya guruH / ekadA saMghena saha 9 yativRSabhanAmA bhaTTArakastatra samAyAtaH / tatpAveM dharmamAkarNya bauddhadharme matiM tyaktvA jayasenaH zrAvako jaatH| tena jinabhavanairnagarImaNDalaM ca bhUSitam / zivaguptavandakaH kupito jayasenasya mAraNopAyaM cintayati / pRthivIpure rAjA sumatibauddhadharmarataH / zivaguptena gatvA tasya sarvaM kathitam / tatastena jayasenasya lekhaH preSitaH-yathA tvayA virUpakaM kRtamadyApi bauddhadharma gRhANa yadi mAmabhilaSasi / jayasenenoktam-jinadharma eva me| ruSTena sumatinA kimacalasahasrabhaTau jayasenaMhantuM preSitau / tau ca zrAvastI pravizya sthitau / avakAzamalabhamAnau vyAghuTya gtau| tataH sumatinA zivaguptena coktam-nAsti sa ko'pi 18 puruSo yo jayasenaM mArayati / tato 'himAranAmnA rAjaputreNopAsake noktam-deva, ki visUrayasi ahaM taM mArayAmItyuktvA tatra gatvA yativRSabhamunisamIpe mAyayA kAyaklezakarI [ro] munirabhUt / ekadA jayaseno devamunivandanAM kRtvA sarvalokaM caityAlayAd bahidhutvA kiMcitpRSTam / caityAlayAbhyantare yativRSabhamunisamIpe praviSTaH / tatra rAjAhimArAcAstriyo 'pyekAnte sthitaaH| uttiSThatA bhUmilagnaM 24 mastakaM kRtvA vandanA kRtaa| tatprastAve'himAraHkSurikayA grIvAM chitvA Page #152 -------------------------------------------------------------------------- ________________ kathAkozaH [90] 111 nssttH| tamAlokya yativRSabhAcAryoM rAjJo raktenAkSarANi bhittau likhitvAhimAreNAyaM mArita iti darzanoddoha[?]prazamanArthaM kSurikayA jaTharaM vidArya saMnyAsaM kRtvA samAdhinA mRtvA svarga gataH / vIrasena- 3 kumAreNa dvau mRtau dRSTvA likhitAnyakSarANi cAvalokyAcAryaprazaMsA kRtvA jinadharme rAjye ca sthiraH sthitaH / / [90] shkttaalenaapiityaadi| [ sagaDAlaeNa vi tadhA satthaggahaNeNa sAdhido attho| vararuipaogaheduM ruTe NaMde mahApaume // 2076 / / ] asya kathA-pATaliputranagare rAjA nando, mantrI zakaTAlo, 9 vicArako vararucistau parasparavirudvau srvdaanyonyaapkaarprvRttau| ekadA saMghena saha mahApadmAcAryaH pATaliputramAyAtaH / tatpArve dharmamAkarNya zakaTAlo munirbhUtvA granthArthaM parijJAya AcAryo bhUtvA punaH 12 paattliputrmaayaatH| nandAntaHpure caryAM kRtvA nijasthAne gtH| pUrvavairAdvararucinA nandasya kopapravardhanaprayogaH kRtaH / deva bhikSAmiSeNa zakaTAlastavAntaHpuraM sarvaM vidhvaMsya gata iti / tato nandena zakaTAle 15 mahApadmAcArye ca ruSTena dhATakaH preSitaH / zakaTAlamuni TakamAlokya vararucerduSTaM ceSTitaM jJAtvA cchurikayA nijodaraM vipATya samAdhinA mRtvA svarga gataH / nando 'pi parIkSAM kRtvA muniM nirdoSaM 18 jJAtvA mahApadmAcAryasamIpe jinadharmamAkarNya nindA gahIM ca kRtvA jinadharme rataH // yairArAdhya caturvidhAmanupamAmArAdhanAM nirmalAM 21 prAptaM sarvasukhAspadaM nirupamaM svargApavargapradAm / teSAM dharmakathA prapaJcaracanA svArAdhanAsaMsthitA stheyA karmavizuddhiheturamalA candrArkatArAvadhiH // 1 // Page #153 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH sukomalaiH sarvasukhAvabodhaiH padaiH prabhAcandrakRtaH prabandhaH / kalyANakAle 'tha jinezvarasya surendradantIva virAjate 'sau // 2 // zrIjayasihadevarAjye zrImaddhArAnivAsinA parAparapaJcaparameSThi6 praNAmopArjitAmalapuNyanirAkRtanikhilamalakalaGkena zrImatprabhAcandrapaNDitenArAdhanAsatkathAprabandhaH kRta iti // [90 *1] sahahayApatti yayArocayaphAsaMtayA / [ sahayayA pattiyayA rocayaphAsaMtayA pavayaNassa / sayalassa jeNa ede sammattArAyA hoMti / *48*1 / / ] atra kathA -- kurujAGgaladeze hastinAgapure rAjA vinayaMdharo, 12 rAjJI vinayavatI, zreSThI vRSabhaseno, gRhiNI vRSasenA, putro jinadAsaH / kAmAsaktasya rAjJo vyAdhirjAtaH / vaidyAstaM cikitsituM kathamapi na zaknuvanti / zrAvaka siddhArthamantriNA pAdoSadhamuneH 15 pAdaprakSAlanajalaM rAjJe dattaM / zraddhAdiguNopeto rAjA pItvA nIrogo jAtaH / evaM dharmapAnIyaM sAdhunApi pAtavyam // 18 112 [90*2] apavAdiliGgakaTo 'pi / [ avavAdiyaliMgakado visayAsatti agUhamANo ya / diNa- garahaNa- jutto sujjhadi uvadhi pariharato // 87 // ] [ 1 ] atrAtmanindA kathA - kAzIdeze vANArasInagaryAM rAjA 21 vizAkhadatto, rAjJI kanakaprabhA, citrakaro vicitro, gRhiNI vicitrapatAkA, putrI buddhimatI / vicitrakarasya rAjagRhaM citrayato buddhimatyA bhojanaM gRhItvAgatayA tayA maNikuTTimalikhitaM mayUrapicchaM gRhNan 24 rAjAtimUrkho bhaNitaH / tathA anyadine rAjJazcitraM darzayan sa tayA Page #154 -------------------------------------------------------------------------- ________________ 113 kathAkozaH [90*3] AhUtaH-tAta, zIghramAgaccha / ratnasya yauvanaM yAti lagnam / tadvacanAdrAjA pazyannatimUryo bhaNitaH / tathAnyadine vicitritakuDyapracchAdane'panIte dvitIye kuDye vicitrAvalokane rAjA mahAmUryo 3 / bhaNitaH / tayA rAjJaH pUrvakAraNe kathite tena pariNItA sA sarvAntaHpurapradhAnA kRtA / sevAgatamantaHpuraM tasyAH zirasi TollakAn pradAya gacchati / sA durbalA jaataa| jinAlaye pravizya AtmanindAM kroti| 6 jaghanyakulajAtAham / pRSTA rAjJApi na kathayati daurbalyakAraNam / jinabhavane pUrva pravina rAjJA daurbalyakAraNaM garhaNaM zrutvA antaHpuraM bhaNitvA sA sutarAM pradhAnatvaM praapitaa| evaM kSullakAdinAtyAtma- 9 nindA kartavyA / hInakulAdikAraNena manotkRSTaliGgalabdhiH / / [9.3] garihaNa akkhANaM / [II ] ayodhyAyAM rAjA duryodhano, rAjJI zrIdevI, brAhmaNaH 12 sarvopAdhyAyo 'tivRddho, brAhmaNI priyA, vIrA taruNI agnibhUticchAtreNa sahAsaktA upAdhyAyaM mArayitvA chatrikAyAmAropya kRSNa rAtrau zmazAne nikSepta gtaa| zmazAne devatayA mastake chatrikAM 15 kIlayitvA bhaNitA sA-'prabhAte nagarI pravizya nijaduHkarma gRhe. gRhe 'nArINAM kathaya tvaM yena patati chtrikaa| tathA kRte patitA chatrikA mastakAt / sA lokamadhye zuddhA jAtA / / AlocanaiH garhaNanindanaizca vratopavAsaiH stutisaMkathAbhiH / ebhistu yogaiH kSapaNaM karomi viSapratIghAtamivApramattaH / / Page #155 -------------------------------------------------------------------------- ________________ 15 atra kathA - pUrvavideze varendraviSaye devIkoTTapure brAhmaNaH somazarmA cAturvedaH, brAhmaNI somilyA, putrAvagnibhUtivAyubhUtI / 6 tatraiva viSNudatto 'parabrAhmaNo vyavahArakaH, patnI viSNuzrIH / RNaM viSNudattasya gRhItvA ekadA somazarmA munisamIpe dharmamAkaNyaM munirbhUtvA vihRtya koTTapuramAyAto viSNudattena dRSTo dhRtvA dravyaM yAcitaH / tava putrau daridrau tvaM dravyaM dharmaM vA dehi / tato vIrabhadrAcAryopadezena zmazAne rAtrau dharmaM vikrINataH somaza muneH pratyAkhyAdevatayA pRSTaM kITa [dRza ]ste dharmaH / kathitastena mUlottaraguNakSamAdi12 yuktaH / bhaNitaM devatayA 18 zrI- prabhAcandraH [90*4] [ ANakkhidA ya loceNa appago hodi dhammasaDDhA ya / uggo tavo ya loco taheva dukkhassa sahaNaM ca // 92 // ] 114 21 dhammo jayavasiyaraNaM dhammo citAmaNI ya agghe u / dhammo suhavasudhArA dhammo kAma ||1| // 1 // kiM jaMpieNa bahuNA jaM jaM dIsai ya summaI loe' / iMdiyamaNohirAmaM taM taM dhammaphalaM savvaM // 2 // sarve vedA na tatkuryuH sarve yajJAzca nArada / sarvatIrthAbhiSekazca yaH kuryAtprANinAM dayA ||3|| iti sarvottamadharmasya nAsti mUlyam / kiMtu sarvopasarganivAraNArthamekavArotpATita - ekacimuTI kezAnAM mUlyaM dadAmItyuktvA ratnarAziH kRtaH / tathA prabhAte tattapo 'tizayamAlokya tasyaiva samIpe viSNudatto munirbhUtvA svargApavargaM sAdhitavAn / anye lokA jinadharme lagnAH / koTitIrthanAmA caityAlayaH // 24 1) summutiyAloe / Page #156 -------------------------------------------------------------------------- ________________ kathAkozaH [ 90 * 9 ] [90*5] kAle viNaye uvahANetyAdi / 5 6 7 [ kAle' viNae uvahANe' bahumANe taha aNiNhavaNe | vaMjaNa' attha tadubhayaviNao NANammi aTThaviho // 113 // ] kAlasyAkhyAnam - eko vIrabhadro 'sthaniraTavyAmakAle 'horAtra paThan zrutadevatayA dRSTaH / pratibodhanArthitayA gokulikArUpeNa Agatya rAtrau sugandhamadhuramityAditakaM gRhItheti tasya pArzve bahuvAraM bhaNitam / muninA soktA grahilAsi tvamatra / ko rAtrau takraM gRhNAti / tvaM grahilo'si jinAgamamakAle paThasi / nakSatramAlokya prabuddho gurusamIpaM gatvAlocya dravyAdizuddhayA paThanatayA punardevatayaikadA dRSTaH pUjitazca paralokaM gataH // 115 3 [90*6] (1) akAlasyAkhyAnam / zivanandImunirekadA zravaNanakSatrodaye svAdhyAyakAlo bhavatI - 12 tyupadezaM prApyAkAle paThan mithyAtvAsamAdhimaraNena gaGgAyAM matsyo jAtaH / ekadA puline sAdhupAThamAkarNya jAtismaro bhUtvAtmanindAM kRtvA samyaktvANuvratAt svarge devaH // 6 [ 907 ] ( 2 ) vinayasyAkhyAnam / vatsadeze kauzAmbIpuryAM rAjA dhanaseno bhagavadbhaktaH rAjJI dhanazrIH zrAvikA / supratiSThanAmA na gato rAjAgrAsane bhuGkte 18 yamunAnadyAM jalastambhinIvidyAsAmarthyena jApaM karoti / loke vismayo jAtaH / atha vijayArdhadakSiNazreNyAM rathanUpuracakravAlapure 15 Page #157 -------------------------------------------------------------------------- ________________ 116 zrI- pramAcandra kRtaH vidyAdharo rAjA, vidyutprabhaH zrAvakaH, rAjJI vidyudvegA bhagavadbhaktA / ekadA vandanArthaM to kauzAmbImAgatau / mAghamAse yamunAnadyAM tasya 3 snAnaM jalopari jApaM cAlokya vidyudvegayAtiprazaMsA kRtA / tato rAjJA saha tasyA vAdaH / bhaNitaM vidyutprabheNa - AgacchAsya dRDhatvamajJAnitvaM ca darzayAmi / tatazcANDAlarUpeNa yamunopari gatvA dvAbhyAM 6 kRtaca mAMsaprakSAlanena sarvaM jalaM dUSitam / tato ruSTena duSTaM bhagatvA nadyupari gatvA tena snAnAdikaM prArabdham / punarapi gatvA cANDAlAbhyAM tathA jalaM dUSitam / punaH so 'pi tathopari gataH / 9 evaM bahuvArAn cANDAlAbhyAM duSite jale snAnajapagarva suzucitvAni tyaktvAsau mohaM gataH / cANDAlAbhyAM tata udyAnaprAsAdadolAbhojanagItavAdyAdigaganagamanaM darzitam / tasmAdeva vidyAdharANAma12 pIdRzI vidyA nAsti yAdRzI cANDAlAnAm / anayAhaM sarvaM jagadvaJcayAmIti dhyAtvA tatsamIpaM gatvA pRSTaM tena - yUyaM kasmAdAgatAH kathamIdRzamAzcaryaM kurutaH / kathitaM mAtaGgena - tvamapi na 15 jAnAsi / mAtaGgo 'haM namaskartumAgatasya mama guruNA tuSTena me vidyA dattA / tayA sarvamidaM karomi / tenoktam- prasAdaM kRtvA mahyaM vidyAmimAM dehi / cANDAlenoktam-tvamuttamakulo kRtrima - vedapAThakaH / vidyA vinayena sidhyati / yatra mAM pazyasi tatra yadi me sASTAGgapraNAmaM karoSi bhavatAM prasAdena jIvAmIti jalpasi ca tadA tava sidhyati vidyA / yadyevaM na karoSi tadA nazyatyeva 21 siddhApi / tenoktam - yathAjJApayathaH tathA karomi / ityukte vidhinA vidyAM dattvA nijavasatiM tau cANDAlau gatau / so 'pi tayA vidyayA vikurvANAM kRtvA siddhA vidyeti jJAtvA bRhadvelAyAM bhojanArthaM rAjasamIpaM gataH / pRSTo rAjJA -- bhagavan, kimadya velAtikramaH / kathitaM tena bahukAle tapomAhAtmyAdadya hariharabrahmAdidevA mAM pUjayitumAgatAH / tena bRhatI veleti gagane gamanAgamanAdikamapi me jAtA / 18 24 Page #158 -------------------------------------------------------------------------- ________________ kathAkozaH [90*9] 117 rAjJA bhaNitam-bhagavan prabhAte tatsarvaM me darzaya / maThikAyAM prabhAte darzayiSyAmItyuktvA bhojanaM kRtvA gataH / sa prabhAte maThikAyAM rAjAdInAM brahmAdikaM darzayatastasya cANDAlau smaayaatau| nikRSTa- 3 cANDAlAvityAdikena bhaNitena naSTA sA vidyA / pRSTaM rAjJAbhagavan, kimatra kAraNam / tena ca yathArthameva kathite rAjJA praNamya cANDAlo vidyA yaacitH| cANDAlena pUrvavidhAne kathite triH parItya praNamya divyAM gRhItvA parIkSya rAjA nagarI praviSTaH / anyadAsthAnasthite rAjJi sa cANDAla: samAyAto rAjJA kathitavidhinA prnntH| tathA vidyAdharatvaM prakaTIkRtya vidyutprabheNAnyA 9 vidyA dttaa| dhanasenasya pazcAtsa dhanaseno vidyudvegA anye na zrAvakA jAtAH / evaM sAdhunApi vinayaM kartavyaH // [908] (3) upadhAnAkhyAnam / ahicchatranagare rAjA vasupAlo, rAjJI vasumatI, vasupAlakAritasahasrakUTacaityAlaye tadvacane zrIpArzvanAthapratimAyAM madyAdisevino lepakArA divase mRttikAM dadati / rAtrau sA patati / lepakArA 15 kadarthyante nirdhATyante / anyena lepakAreNa devatAdhiSThitAM pratimAM jJAtvA munipArve madyAdInAM samAptidinaM yAvadavagrahaM gRhItvA samAri[pi]tA sA pratimA / sa ca rAjJA pUjitaH / evaM muninApyava- 18 graho gRhItavyaH // [909] (4) bahumAnAkhyAnam / kAzIdeze vArANasIpuryAM rAjA vRSabhadhvajo, rAjJI vasumatI, 21 gaGgAnadItaTe palAzakUTagrAme azokanAmA gokuliko ghRtakumbhasahasraM Page #159 -------------------------------------------------------------------------- ________________ zrI- prabhAcandra-kRtaH prativarSaM dadAti / tasya bhAryA nandyA [ndA] vandhyA / putrArthaM dvitIyA sunandA pariNItA / tayorjhakaTake saMjAte ardhArdhaM sarvaM tayordattam / 3 nandA gopAlagobhAjanAnAM dugdhAdikhalAdiprakSAlanAdi pUjAM krameNa karoti / sunandA saubhAgyagarvitA na karoti / tasya gopAlAH svayaM dugdhaM pivantItyAdayo doSAH / pUrNa nandAghRtam / sunandAyA na 6 kimapi / nandayA anyaghRtaM dattam / nirddhATitA sunandA punaH sarvagRhavyApinI jAtA / evaM muninA pUjA kartavyA // 118 [ 9010 ] ( 5 ) anivAkhyAnam / avantIdeze ujjayinyAM rAjA dhRtiSeNo, rAjJI malayAvatI, putraracaNDapradyotanaH / dakSiNApathe venAtaTanagare brAhmaNaH somazarmA, brAhmaNI somA, putraH kAlasaMdIva: sarvavidyApAragaH / aSTAdazalipa12 yastenojjayinyAM caNDapradyotaM pAThayatA mastake pAdenAhatya ekA yavanalipi: pAThitA / tenoktam - yadAhaM rAjA tadA tava pAdaM khaNDayiSyAmi / dakSiNApathaM gatvA kAlasaMdIvo munirjAtaH / caNDa15 pradyotanAya rAjyaM dattvA dhRtiSeNo munirabhUt / caNDapradyotanasya ekadA yavanadezarAjena lekhaH preSitaH / taM ko 'pi na vAcayati / caNDapradyotanena svayaM vAcayitvopAdhyAyaM smRtvA samAnIya ca pUjitaH / 18 sa zvetasaMdIvasya tapo dattvA viharan vipulagirI vardhamAnasamavasaraNaM praviSTaH / kAlasaMdIvaH samavasaraNabAhire zvetasaMdIva AtApanastho nirgacchatA zreNikena guruH pRSTaH / vardhamAnasvAmI me gururiti bhaNite 21 pANDuraM zarIraM tatra kSaNe kRSNaM jAtam / tasya vyAghuTya zreNikena gautamastaccharIrakRSNatvakAraNaM pRSTaH / kathitaM tena gurunihnavAt / zreNikena saMbodhito nindAlocanAyukto mohakSayAtkevalajJAnI 24 jAtaH / evamanyenApi na nihnavaH kartavyaH // 9 Page #160 -------------------------------------------------------------------------- ________________ 119 kathAkozaH [90*12] [90*11] (6) vyaJjanahInAkhyAnam / magadhadeze rAjagRhanagare rAjA vIraseno, rAjJI vIrasenA, putraH siMha eka eva / tasyopAdhyAyaH somshrmaa| uttarApathe suramyadeze 3 podanapure rAjA siMharatho, rAjJI siMharathA c| vIrasenena siMharathasyoparigatena podanapurAd vIrasenAyA rAjJAdezaH preSitaH / yathA siMho 'dhyApayitavyaH / atra rAjAbhiprAyaH / iG adhyayane dhAtustenAsau 6 pAThayitavya iti / vAcakena vaacyitH| siMho 'dhyApayitavyaH ko 'rthaH / dhyai smRticintAyAM dhAtustena cintanikAmeva kArayitavyo na paatthyitvyH| akAralopavyAkhyAtam / Agatena rAjJA pRSTaH- 9 siMhaH ptthitH| kathitam-na ptthitH| lekhArthavAcako rAjJA nirdhATitaH / evaM sAdhunApi na / [9012] (7) arthahInAkhyAnam / vinItadeze ayodhyAyAM rAjA vasupAlo, rAjJI vasumatI, putro vasumitraH, tasyopAdhyAyo grgH| avantIdeze ujjayinyAM rAjA vIradatto, rAjJI viirdttaa| ayaM vIradatto vasupAlasya mAnabhaGga 15 karoti / vasupAlastasyopari ruSTaH ujjayinImAyAto bahudivasaivasumatyAdInAM rAjJAdezaH pressitH| yathA vasumitro adhyApayitavyaH upAdhyAyasya zAlibhaktaM masizca ghRtaM dAtavyam / vAcakena vaacitH| 18 vasumitro 'dhyApayitavyaH / upAdhyAyasya zAlibhaktaM masizca dAtavyam / taM tatazcUrNIkRtya kokilA upAdhyAyo bhojanaM kAryate / Agatena rAjJA upAdhyAyaH pRssttH| kuzalamiti / tenoktam -- 21 sarvaM zobhanam / paraM kiMtu bhavatAM kulAcAreNa makhoM khAdituM na shknomi| rAjJI pRSTA-kiM kAraNam / tayA lekho drshitH| vAcakasya muNDanagardabhArohaNagUthabhakSaNanirddhATanAni / evaM sAdhunApi na // 24 Page #161 -------------------------------------------------------------------------- ________________ .120 zrI-pramAcandra-kRtaH [90*13] (8) vyaJjanArthayohInAkhyAnam / kurujAGgaladeze rAjA mahApadmaH podanapuraM gataH / sa ca siddha3 purAbhyantare stambhasahasraniSpannasahasrakUTacaityAlayamAlokya mahApadmana nijanagarajanasya rAjAdezo dttH| yathA caityAlayanimittaM bahUnAM stambhasahasrANAM saMgrahaH krtvyH| vAcitaM vAcakena stabhasahasrANAmiti stabhazabdena chAgAH sNgRhiitvyaa| Agatena rAjJA bhaNitamyanmayAdiSTaM tanme darzayatha, chAgA drshitaaH| ruSTena rAjJA nagarajano mAraNe aajnyaatH| vijJApya lekhavAcako drshitH| tato vAcako 9 mAritaH / evaM sAdhunApi na / / 15 [90*14] (9) honAdhikavyaJjanAkhyAnam / 12 surASTradeze girinagarapurasamIporjayantagiricandraguhAyAM mahAkarma prakRtiprAbhRtajJadharasenAcAryeNa stokaM nijAyurjJAtvA zAstrasyAvicchittinimittamandhradeze venataTapurayAtrAmilitAcAryANAM pArve lekhaM dattvA brahmacArI preSitaH / yathA kRtakRtyau prAjJau zIghra munI mama pAveM preSayathAH[dhvam] / taizca tathAbhUtau pressitau| tayozca pravezadine pazcimarAtrau svapne zubhrataruNavRSabhau nijapAdayoH patitau dRSTvA dharasenAcAryo jayatu zrutadevatA bhaNannutthitaH / prabhAte munI samAyAtau dRSTvA dinatrayaM yathocitaM kRtvA parIkSArthaM hInAdhikAkSare dve vidye sAdhayituM tayoH prdtte| Urjayante ariSTanemitIrthakarasiddha21 zilAyAM sAdhayatostayo_nAkSaravidyAsAdhakasya kAgAdevI samA yaataa| adhikAkSaravidyAsAdhakasya danturA smaayaataa| devAnAM na bhavatIdRzI sthitiriti saMcintya mantravyAkaraNaprastAreNa dattvA 24 apanIya cAkSaraM sAdhayatoH zrutadevyau samAyAte AgatyAcAryasya Page #162 -------------------------------------------------------------------------- ________________ kathAkozaH [90*15] 121 nivedyaM zAstrasya pAragau jAtau / devapUjitau puSpadantabhUtabalinAmAnau siddhAnte kartArau jAtau / evamanyenApi / / [90.15] jiNakappiUNa mUDho / [ bhayaNIe vidhammijjaMtIe eyattabhAvaNAe jhaa| jiNakappio Na mUDho khavao vi Na mujjhai tathaiva // 201 / / ] asya kathA-magadhadeze rAjagRhanagare rAjA prajApAlo, rAjJI 6 priyadattA, putrau priyadharmapriyamitrau / tau priyadamadharamunisamIpe dharmamAkarNya tapo gRhItvA svarge devau jAtau / ekadA priyadharmacaradevenoktam-Avayormadhye prathamacyutasya dvitIyena svargasthitena saMbodhanaM kartavyam / evamavantideze ujjayinInagaryAM rAjA nAgadharmo, rAjJI nAgadattA, tayoH priyamitracaro devaH svargAdetya nAgadattanAmA putro jaatH| vismRtadharmo garuDAdizAstrarato 'bhUt / ekadA priyadharmacaradeve- 12 nAvadhijJAnena jJAtvA svargAdAgatya DombagArutikarUpeNa tena saha vAde jAte abhayapradAnaM sAkSiNo labdhvA so muktaH / dvitIyasarpaNa mAyayA mArito nAgadattaH / anye vaidyAdayaH kAladaSTo 'yaM na jIvatIti 15 vadanti / ardharAjyaM bhaNitvA rAjJA tasyaiva Dombasya samarpitaH / utthApayeti / tenoktaM gurUpadezo 'sti me| jIvannayaM yadyutthitaH tapo gRhNAti / jIvan dRzyate iti paryAlocya rAjJA pratipannam / sa 18 tenotthApito damadharamunipAveM dharmamAkarNya munirabhUt / tato devena pUrvasaMbandhaH kathitaH / rAjAdInAM vismayo dharmalAbhazca saMjAtaH / sa nAgadattajinakalpitAcaraNayukto jinakalpitanAmA tIrthayAtrAyAH 21 kRtvA vyAghuTito 'TavyAM sUradattaH corairbaddhamArge dhrtumaarbdhH| ayaM gatvAsmAn kathayatIti / na kimapi vdntymii| sUradattena rAjJA muktH| atha jinakalpitasya yA laghubhaginI nAgazrIH sA vatsadeze 24 Page #163 -------------------------------------------------------------------------- ________________ zrI- prabhAcandra-kRtaH kauzAmbIpuryAM jinadattAjinadattayoH putrAya jina pAlakumArAya dattA, gRhItvA nijakaTakena kauzAmbIM gacchatyA nAgadattayA aTavIsamIpe 3 jinakalpito dRSTo'pi maunena gataH / aTavyAM nAgadattAM nAgazriyaM ca sarvaM kaTakaM ca gRhItvA nijapallikAM gato rAtrau munerguNakathAM kurvan nAgadattayA kSurikAM yAcitaH / tena pRSTA - kiM kariSyasi / kathitaM 6 tayA - yaM pApiSThaM tvaM varNayasi sa cANDAlo mamodare navamAsAn sthitaH / ata idaM kSurikayA pATayAmi / etadAkarNya tAM jananIM pratipadya sarvasvayuktAM kauzAmbI prApya jinakalpitasamIpe sUradatto munirbhUtvA mukti gataH // 122 [90 16] taM vatthaM mottanvaM jaM paDi / [ taM vatyuM mottavvaM jaM paDi uppajjade kasAyaggI / taM vatthu bhalliejjo jatthovasamo kasAyANaM || 262|| ] atra kathA -- pUrvamAlavake talikArASTradeze parakacchapattane rAjA zUraseno, rAjJI zUrasenA, zreSThI sUradattaH, patnI sUradattA, putrau sUra15 mitrasUracandrau, putrI mitravatI / mRte sUradatte daridrau sUramitrasUracandrau siMhaladvIpe pRthivImUlyaratnaM prApya vyAghuTitau / aTavyAM sUramitrastadratnaM haste gRhItvA rakSan bhikSAM gatasya sUracandrasya viSadAnena 18 mAraNaM saMcintya pazcAttApaM karoti / anyadine sUracandraH sUramitrasya tathA karoti / evaM bahudinairnijapattane vetravatI nadItaTe jyeSThena laghave' samarpitam / tat laghunA tasya pUrvapariNAmaH kathitaH / jyeSThena 21 ca tato nadIdrahe ratnaM nikSipya gRhaM praviSTau tau / ratnaM drahe rohitamatsyena gilitam / sa ca dhIvareNa hatvA vikrItaH / putranimittaM 1. laghu / 12 Page #164 -------------------------------------------------------------------------- ________________ kathAkozaH [90*17] 123 sUradattayA gRhItaH / khaNDayantyA putraputrINAM ratnaM prApya viSeNa mAraNacintAdikaM kRtvA putrAvupArjitadravyeNa jIviSyataH iti saMcintya mitravatyAstadralaM dattam / mAtRbhrAtaNAM viSamaraNaM saMcintya duHpari- 3 NAmaM ca kathayitvA tayA mAtuH samarpitam / tato vairAgyAttattyaktvA dharmAnparIkSya damadharamunisamIpe tapo gRhItaM taiH / / [90.17] guNapariNAmAdIhiM ya / [ guNaparimAdIhiM ya vijjAvaccujjado samajjedi / titthayaraNAmakammaM tiloyasaMkhobhayaM puNNaM // 328 // ] atra kathA-surASTradeze dvArAvatInagaryAM harivaMze ardhacakravartI 9 kRSNanAmA vAsudevo, rAjJI rukmiNI, jIvakanAmA vaidyH| ariSTanemisamavasaraNaM gacchatA vAsudevena suvratanAmA munirvyAdhikSINAGgo dRSTaH / vaidyopadiSTauSadhapiNDAH dvAravatyAM sarvagRheSu vAsudevena dhaaritaaH| 12 tadA vAsudevena tIrthakaranAmAgotramupAjitam / tadoSadhabhakSaNAdArogyaH, sa munirvAsudevena dRSTvA pRSTaH-bhagavan, kIdRzaM zarIram / muninoktam-zarIraM kadAcitkIdRzaM bhavati / bhaTTArakeNa guNe na datta 15 ityArtena mRtvA vaidyo vidhernarmadAtIre mahAnmarkaTo jAtaH / tatra vRkSatale paryavasthaM svayaM patitaH zAkhAbhinnoraskaM zarIraM niHspRhaM munimAlokya sa markaTo jAtismaro 'bhUt / krodhaM parityajya bahumarkaTasahAyena tena sA zAkhA nAmitavRkSasthazAkhAyA bahuvallIbhibandhayitvA apniitaa| pUrvasaMskArAdauSadhaM vraNe dattam / tenAvadhijJAnimuninA pUrvabhavakathanena saMbodhitaH / samyaktvANuvatAni gRhItvA 21 saptadinaiH saMnyAsena mRtaH saudharme devo jAtaH / Agatya tena gurupUjA nijazarIre pUjA ca kRtA / / Page #165 -------------------------------------------------------------------------- ________________ zrI-pramAcandra-kRtaH [90.18] pANAgAre duddhaM pibaMtao baMbhaNo ceva / [ dujjaNasaMsaggIe saMkijjadi saMjado vi doseNa / pANAgAre duddhaM piyaMtao baMbhaNo ceva // 346 // ] asya kathA-vatsadeze kauzAmbIpuryAM rAjA dhanapAlo, rAjJI vasupAlI, kalyapAlaH pUrNabhadraH, patnI maNibhadrA, putrI vasumitrA / tasyA vivAhena nagarajanaM bhojayitvA pUrNabhadreNa paramamitraM caturvedaSaDaGgavicchivabhUtinAmA brAhmaNo nimantritaH / tenoktam---akalpate asmAkaM bhavadgRhe bhoktuM yataH zUdrAnnaM zUdrazuzrUSA shuudrpressnnkaaritaa| __ zUdradattA ca yA vRttiH paryAptaM narakAya tat / / pUrNabhadreNoktam -brAhmaNagRhaniSpannadugdhAnena bhojanaM kuru / evaM 12 kRtvodyAne pUrNabhadrasya dUrapradeze gaulyadugdhaM pibantaM zivabhUtimAlokya lokaiH surApAnamiti rAjJaH kathitam / sa satyaM bruvannapi rAjJA vamanaM kArito durgandhavamanAnnirdhATitaH // [90 19] AsayavaseNa evaM / [ AsayavaseNa evaM purisA dosaM guNaM va pAvaMti / tamhA pasatthaguNameva AsayaM alliejjAha // 356 // ] 18 atra kathA--aGgadeze kAmpilyanagare rAjA siMhadhvajo rAjJI vaprA zrAvikA nandIzvarayAtrAM prativarSa kArayati / sA vaprA rAjJI putro hariSeNo dvitIyarAjJI lakSmImatI vllbhaa| tayA saubhAgyatayA bhaNito rAjA-madIyo brahmaratho adya dine bhramatu / tena vArito vaprAyA jinrthH| rathe bhrAmite pAraNAdikaM kariSyAmIti / iti 21 Page #166 -------------------------------------------------------------------------- ________________ kathAkozaH [90*20] 125 gRhItapratijJA bhojanArthe hariSeNenAgatya kAraNaM pRssttaa| tato yathArthamAkarNya nirgato hariSeNo vidyuccorapallikAyAM prvissttH| tamAlokyaikazukenoktam-amuM rAjaputraM dharatha / tato nirgatya zatamanyutA- 3 pasapallikAyAM praviSTaH / tatrApyAlokyaikazukena yatrAkRtistatra guNA vasantItyAkalayyoktamasyottamarAjaputrasya gauravaM kurutha / tato hariSeNena pUrvazukasya duSTatvaM nivedya bhaNitaM c| kiM gauravaM me 6 kArayasIti / kathitaM zukena-- mAtApyekA pitApyeko mama tasya ca pkssinnH| ahaM munibhirAnItaH sa ca nIto gavAzanaiH // 1 // gavAzanAnAM sa giraH zRNoti ahaM ca rAjan munipuGgavAnAm / pratyakSametadbhavatA hi dRSTaM saMsargajA doSaguNA bhavanti / / 2 / / ityAzrayavazAt / pUrvaM zatamanyatApasazcampAyAM rAjA, rAjJI nAgavatI, putro janamejayaH, putrI madanAvalI / janamejayAya rAjyaM dattvA so 'yaM 15 ca zatamanyutApaso 'bhUt / madanAvalyA nimittinA AdezaH kRtH| sakalacakravartinaH strIratnaM bhvissytyessaa| UDraviSaye rAjA kalakalastenAdezamAkarNya yAcitA mdnaavlii| yato na labdhA tataste- 18 nAgatya campA vessttitaa| nityaM yuddhe sati suraGgayA madanAvalI gRhItvA nAgavatI zatamanyupallikAyAM vArtA kathayitvA sthitA / pUrva hariSeNamadanAvalyoranurAgo 'bhUt / tatastApasainirdhATitena tena 21 bhaNitam-yadImAM pariNayiSyasi tadA nijabhUmau yojane-yojane caityAlayAn kArayiSyAmi / sindhudeze sindhutaTapure rAjA sindhunado, rAjJI sindhumatI, sindhUdevyAdiputrIzataM sakalacakravartinaH AdiSTam- 24 sindhunadyAM kanyAnAM snAnaM hariSeNena saha anurAgAzca / tatrAdeza Page #167 -------------------------------------------------------------------------- ________________ zrI- prabhAcandra-kRtaH paTTahastinaM damayitvA tena pariNItAstAH kanyAH / citrazAlAyAM suto rAtrau vegavatIvidyAdharyA nItaH / utthitena tena gagane tArakA 3 Alokya tAM hantuM muSTidvA / tayA kRtAJjalyA kathA kathitA / vijayArdhe sUryodarapure vidyAdharo rAjA indradhanuH, buddhimatI rAjJI, putrI jayacandrA puruSaveSiNI / tasyA AdezaH kanyAzatapariNetuH 6 priyA bhaviSyati / tava citrapaTo mayA tasyAH darzitaH / tadvacanena tatsamIpaM tvAM nayAmi / evaM tasyA vivAhe kRte gaGgAdharamahIdharau tasyA maithuniko yuddhaM kartumAyAto / tatsaMgrAme ratnanidhAnayuktaH 9 sakalacakravartI babhUva / tato madanAvalI pariNIya gRhe jananIrathayAtrA kRtA / jinAyatanAni ca // 126 [9020] appo vi parassa guNo sappurisaM papya / [ appo vi parassa guNo sappurisaM pappa bahudaro hodi / uda va tela hi so jaMpihidi paradosaM // 373 // ] atra kathA - saudharmendreNa guNAnuraJjanoM kathAM kurvatA bhaNitamuttamaH 15 parasya doSaM na gRhNAti svalpamapi parasya guNaM vistArayati / tata ekena devena pRSTaH devendraH / kiM ko 'pi tathAbhUto'sti / kathita - mindreNa - surASTradeze dvAravatyAM kRSNanAmA vAsudevo'sti / ariSTa18 nemitIrthaMkaravandanArthaM gacchato vAsudevasya sa devastaM parIkSitumAyAto 12 mArge gajAkAramRtakuthitadurgandhakukkuro bhUtvA sthitaH / durgandhabhayAtsarvA senA naSTA / tena devena dvitIyabrAhmaNarUpeNAgatya vAsudeva21 syAgre kukkuradUSaNaM kRtam / vAsudevenoktam - asya kukkurarAjasya mukhe sphaTikAkArA dantapaktiriti / AditaH prakaTIbhUya sarvakathAM pratipAdya taM prapUjya devo gataH // Page #168 -------------------------------------------------------------------------- ________________ kathAkozaH [90*21] 127 [9021] collayapAsayadhaNaM jUaMradaNANi sumiNa cakvaM vaa| kummaM jugaparimANU dasa diTuMtA maNuyalaMbhe // [ 43022 ] collakadRSTAntaH / / vinItadeze ayodhyAnagaryAM ariSTanemitIrthe brahmadattacakravartinA bahugrAmasahasrANAM sahasrabhaTanAmA sAmantaH kRtH| tasya rAjJI sumitrA, 6 putro vAsudevo 'shikssitH| mRte sahasrabhaTe tatpadamanyasya dattam / ayodhyAyAM jIrNakuTIrakasthitayA jananyA vasudevo dUrazIghradhIvareNeva jholikAyAM ca tAmbUlalaDDukAdivahanena sahasramantraM kArayitvA kulasvAmI cakriNo 'GgajIvanasevAyAM dhRtH| ekadA duSTAzvenATavIM cakravartI niitH| saha niyUMDhena ca vasudevenopacAraH kRtH| pRSTena kathitam-sahasrabhaTasya putro 'ham / vyAdhuTitA cakriNA tasya 12. nijakaGkaNaM dattvA nagarImAgatya talAro bhaNitaH-bho madIyaM kaGkaNaM naSTaM gaveSayatha / atha TiNTe kaGkaNaM kathayan vasudevastalAreNa cakriNo drshitH| uktaH sa cakriNA-yAcaya vAJchitaM dadAmi / tenoktam- 15 madIyamAtA jAnAti / tathA Agatya collUkabhojanaM yAcitam / pRSTaM cakriNA-kIdRzaM tat / deva, prathamaM bhavadgRhe gauraveNa snAnabhojanAbharaNadravyAdikaM prApya pazcAttavAntaHpuramukuTe baddhAdiparivAra- 18 gRhe 'pi krameNa prApya punarapi krameNaivaM tadapi punaH saMbhAvya tena naSTaM manuSyatvam // pAzakadRSTAntaH / 2 / magadhadeze zatadvAranagare rAjA zatadvAraH / tena nagare kAritaM [?] dvAre dvAre ca stambhAnAMmekAdazaikAdaza sahasrANi ( 11000 ) / ekaikaM Page #169 -------------------------------------------------------------------------- ________________ 128 zrI-prabhAcandra-kRtaH stambhasyAzrayaH SaNNavatiH ( 96 ) / ekaikasyAmazrau dyUtakArapeTikaikA pAzAbhyAM ramate / tatraikadA zivazarmabrAhmaNena dyUtakArAH prArthitAH / 3 yadA sarvatraikAdAya ekavAreNa patati tadA jitaM dravyaM mahyaM dAtavya miti / tairevamastviti bhaNite tasminneva dine sarvatraikadAyaH patitastadravyaM sarvaM labdhavAn / anyadA punarapi sa tathA praapnoti| na 6 naSTaM manuSyatvaM prApyate / / dhAnyadRSTAntaH / 3 / jambUdvIpapramANapalyA yojanaikasahasramadhaHkhAtaM dhAnyasarSapainibiDaM 9 bhRtm| dine dine puruSeNaikaikamapanIyamAne ttkssiiyte| na naSTaM manuSyatvaM prApyate / / ____ athavA vinItadeze ayodhyAnagaryAM rAjA prjaapaalH| yo magadhadeze rAjagRhanagare rAjA jitazatruH sa prajApAlasyopari clitH| sarvaprajAyAH sarvadhAnyaM prajApAlena koSThAgAre mizritaM saMkhyayA dhRtam / ayodhyAyAM gRhItumasamarthe vyAdhuTite jitazatrau prajayA nijadhAnye yAcite bhaNitaM rAjJA-parijJAya nijaM nijaM gRhaann| tadapi sa bhvti| na naSTaM manuSyatvaM prApyate / / dyUtadRSTAntaH / / / zatadvAranagare dvArANAM paJcazatAni / ekaikadvAre zAlAnAM paJcazatAni ( 500 ) / zAlAyAM paJca paJca dyUtakArazatAni / ekazcayI nAmasahikaH sarvakapadakAn jitvA sarvadizAsu sarve dyUtakArAste 21 gtaaH| punarapi cayI sarveSAM melApakaM kathaMcitkaroti / na naSTaM manuSyatvaM prApyate / / Page #170 -------------------------------------------------------------------------- ________________ kathAkozaH [9.021] athvaa| tathAbhUte tasminneva nagare nirlakSaNanAmA dyUtakAraH svapnAntare 'pi na jyti| ekadA ca sarvakapadakAMstena jitvA kArpaTikAnAM dttaaH| te ca gRhItvA dazasu dizAsu gatAH kadAcitkA- 3 paTikAdInAM pUrvavattatra melApako ghaTate / na naSTaM manuSyatvaM prApyate / / ratnadRSTAntaH / / ye bharatasagaramaghavatsanatkumArazAntikunthuarasubhaumamahApadmahari- 6 SeNajayasenabrahmadattAzcakravartinasteSAM cUlAmaNayo devairgRhItAH / punarapi kathaMcidbharatakSetre ta eva cakriNasta eva maNayaste pRthvIkAyikA jIvAste devAH syuH / na naSTaM manuSyatvaM prApyate / athavA saagrdtthstsmudrptitrtndRssttaantH|| __svapnadRSTAntaH / 6 / avantIdezojjayinyAM hallanAmA kAvaTika aTavyAH sadA 12 kASThAnyAnayan ekadA bhAraM bhRtvA bAharikAyAmudyAne suptH| sakalacakravartI svapne jaatH| Agatya bhaaryyotthaapitH| sa kadAcittatra suptastathA cakravartI punarbhavati / na naSTaM manuSyatvaM prApyate // 15 cakradRSTAntaH / 7 / / uparyupari dvaaviNshtistmbhaaH| stambhe stambhe caikaikaM cakram / cakre cakre ArANAmekaikasahasram / Are Are caikaikacchidram / cakrANAM 18 viparItabhramaNAt chidramelApake tadupari rAdhA vidhynte| kAkandInagaryAM rAjA drupadastatputrI draupadI svayaMvare arjunena rAdhAvedhaM kRtvA pariNItA / punastadapi ghaTate na naSTaM manuSyatvaM prApyate // ___ athavA ayodhyAyAM subhaumacakriNaH sudarzanacakrasya yakSasahasraM rakSaNamabhUt / punaH kadAcitsa tatra cakrAnte pRthvIkAyikAstathA vinyastAste yakSA vyatighaTante / na naSTaM manuSyatvaM prApyate // Page #171 -------------------------------------------------------------------------- ________________ zrI- prabhAcandra-kRta: kUrmadRSTAntaH | 8 | ardhatiryaglokapramANe svayaMbhUramaNasamudre tatpramANe pracchAdite 3 kAlena nandanAmA kUrmaH / varSasahasraM bhramatA sUkSmacarmarandhreNa tenAdityo dRSTaH / kadAcitpunarAhUya nijakUrmasya taddarzayan sa [na] pazyati / na naSTaM manuSyatvaM prApyate / pUrvadeze mahAtaDAge 'pyayaM kathayitavyaH // . yugadRSTAntaH | 9| pramANayojanalakSadvayavistIrNe pUrvalavaNasamudre yugacchidrAtkathaMcitsamilA patitA / tathA aparasamudre yugaM ca tatra bhramati / tasmi9 nneva chidre kathaMcitsamilA pravizati / na naSTaM manuSyatvaM prApyate // 130 paramANudRSTAntaH | 10 | sakalacakravartinAM caturhastapramANaM daNDaratnaM bhavati / kAlena 12 vicalitAstasya paramANavaH yathAvinyAsaM punarapi milanti na naSTaM manuSyatvaM prApyata iti jJAtvA vivekinA bhavakoTiSu manuSyatvaM durlabhaM parijJAya zrIdharme mahAnAdaro vidheyaH // 15 [9022] acchINi saMghasiriNo / [ acchINi saMghasiriNo micchattaNikAcaNeNa paDidANi / kAlagado viya saMto jAdo so dIhasaMsAre // 732 // ] asya kathA -- dakSiNApathe andhradeze zrIparvatasamIpe pazcimadizi tuGgabhadrA nadIdvaya dakSiNataTe pallaranagare rAjA yazodharo, rAjJI vasuMdharA, putrA anantavIryazrIdharapriyaMvadAH / prAsAdasthito 21 rAjA paJcavarNabahukUTayuktamuccaiH meghamAlokya IdRzaM jinabhavanaM kArayAmIti buddhyA yAvadbhUmAvAlikhati tAvatsa megho vilInaH / sa sarvamanityaM matvA anantavIryazrIdharAbhyAM krameNa tyaktaM rAjyaM 18 Page #172 -------------------------------------------------------------------------- ________________ kathAkoza: [ 90 * 22] priyaMvadAya dattvA anantavIryazrIdharAbhyAM saha varadatta kevalIsamIpe munirabhUt / ekadA priyaMvado rAjA caitramAse manoharodyAne atimuktakamaNDapatale nATakaM pazyan sarpeNa daSTo mRtaH / vaMzacchede jAte sarvahitamantriNA gaveSakAH preSitAH / tairAgatya kathitam - yathA yazodharo nirvANaM gataH / tathAnantavIryo 'nuttaraM gataH / zrIparvate zrIdharamuni rAtApanasthastiSThati / etadAkarNya mantriNA tatpArzve gatvA vaMzocchedaM mAtRbhaginyAdiduHkhaM kathayitvA AnIya zrIdharo rAjye dhRtaH / ariSTanemitIrthakaranirvANe varadattagaNadhara kevalivihAre sa muNDarAjA jaatH| rAjAnvayasya muNDitavaMzo morIyavaMza iti nAma / RSiparvata iti zrIparvatanAma / evamandhradeze dhAnyakaranagare muNDitavaMzAnvaye babhUva rAjA dhanadattaH sadRSTiH / grAmanagaradezeSu tena jinAyatanAni sAmantAdayaH zrAvakAH kRtAH / tasmin dhAnyakanagare kenacidekA buddhavihArikA kAritA / tatra buddhazrIvandakAH, tasya ziSya upAsakaH saMgha zrIH, bhAryA kamalazrIH, putrI vimalamatiH / sA ca dhanarAjasya mahAdevI jAtA jinadharmaratA / sa ca saMgha- 15 zrI rAjA mantrI rAjazvazurazcaivam / ekadA vimalamatisaMghazrodhanadAbhiH prAsAdopari dharmamunikathAM kurvadbhiH aparAhna dvau cAraNamunI gagane gacchanto dRSTo / abhyutthAnAdikaM kRtvA samIpamAnItau / 18 vandanAdikaM ca kRtam / rAjavacanena jyeSThamuninA saMgha zrIstattvaM kathayitvA zrAvakaH kRtaH / gatau munI / bhaNito rAjJA saMgha zrIH prabhAte tvayA sabhAyAM cAraNamunivRttAntaH sarveSAM kathayitavyaH / devAhaM sarvaM svayaM kariSyAmItyuktvA abhakto buddhavihArikAM saMdhyAyAM gato namaskAraM kurvan vandakena pRSTaH / praNAmaM kiM na karoSi / cAraNavRttAntAdikaM kathitaM tasya tena / hAhAkAraM kRtvA sarvamasatyaM 24 bhaNitvA vandakena ca tasya kathA kathitA / yathA kAzIdeze vANArasInagaryAM rAjA ugraseno, rAjJI dhanazrIH, purohitaH somazarmA, 21 131 3 12 Page #173 -------------------------------------------------------------------------- ________________ 132 zrIpramAcandra-kRtaH patnI padmAvatI, putrI padmazrIH piturativallabhA kumaarii| somazarmA parivrAjakabhakto maThikAM kArayitvA bahuparivrAjakAnAM bhojanaM 3 dadAti / suvarNakhuranAmA parivrAjako rUpavAn zAstrajJa: saMghapatiH kumArIrAddhaM pariviSTaM bhuGkte cAgatya tasya maThikAM sthitH| padma zrI janaM kArayati saMsAttAM gRhItvA gataH / purohitena gaviSTaH / 6 rAjJo 'gre kathitam / tadAdezAtkoTTapAlana gaveSyAnItaH / dharmapAThakA rAjJA pRSTAH / kimasya kriyte| tairuktam-mAryate bhUmau patatu / tena zmazAne vRkSe avalambito mRtaH / rAtrau gandhapuSpatAmbUlAdiyuktayA 9 padmazriyA aalinggitH| etadAkarNya rAjJA daahitH| rAtrau tathA tayA bhasmAliGgitam / purohitena tadbhasma nadIdrahe kssepitm| sA tathA jalamAliGgitaM sadA / yathA na tasyAH sukhAdikaM tathA na 12 kiMcidapi cAraNAdikaM bhrAntireva, sa rAjA tavendrajAlaM darzayati / sa indrajAlI ato mA tvaM buddhadharma tyaja / punarmithyAtvaM tena sutarAM sa nIto mithyAtvaM bhaNitazca-prabhAte tvaM rAjasabhAmAgacchato 'pi dRSTamiti mA vAdIH / prabhAte ca rAjJA sAmantAdInAM gaganacAraNAgamanakathAM kathayatA saMvAdArtham AgraheNa rAjJA saMghazrI AnAyitaH / Agatena pRSTena ca na dRSTamityukte dve api locane bhUmau ptite| 18 adyApi satyaM kathayeti bhaNite na dRSTamiti bhaNannAsanAtpatitaH / punastathA bhUmau praviSTo mRto narakaM gataH dIrghasaMsArI jAtaH / tadatizayAjjinadharme ratA lokAH / arhaddAsaputrAya rAjyaM dattvA dhanarAjo bahusAmantaiH saha samAdhiguptimunisamIpe tapasA mokSaM gtH| vimalamatyAdayo jinadattAjikAsamIpe jikA jAtAH / / [90*23] bhAvANurAyaratta / 24 [ bhAvANurAgapemANurAgamajjANurAgaratto vA / dhammANurAgaratto ya hohi jiNasAsaNe NiccaM // 737 / / ] Page #174 -------------------------------------------------------------------------- ________________ kathAkozaH [9025] 133 atra bhAvAgurAgaraktAkhyAnam-avantIdezojjayinyAM rAjA dharmapAlo, rAjJI dharmazrIH, zreSThI sAgaradattaH, patnI subhadrA, putro nAgadattaH / subhadrAsamudradattayoH putrI priynggshriiH| sA nAgadattena 3 pariNItA priynggshriiH| tasyA maithuniko nAgaseno vairaM gRhItvA sthitaH / ekadopauSitaM dharmAnurAgayuktaM caityAlaye kAyotsarge sthitaM nAgadattamAlokya nAgasenena nijaM hAraM tasya pAdopari dhRtvA ayaM . 6 caura iti pUtkRtam / etadAkAlokya talAreNa rAjJaH kathitam-na caura iti / vijAnatApi rAjJA mAraNIyo bhaNitaH / nAgadattazirazchedArthaM khaGgo yo vAhitaH sa hArastasya kaNThe puSpamAlAsahito babhUva devaiH saadhukaaritshc| tadatizayadarzanAddharmapAlanAgadattau munI jAtau / bahavo jinadharmaratAzca // [90524] premAnurAgaraktAkhyAnam / 12 vinItadeze sAketAnagaryAM rAjA suvarNavarmA, rAjJI suvarNazrIH, ibhyaH zreSThI sumitro jinazAsanapremAnurAgaraktaH parvarAtrau nijagRhe kAyotsargeNa sthitaH / ekadA devena parIkSaNArthaM stryAdiharaNena parI- 15 kSito na calitaH / devo gaganagAminI vidyAM dattvA gataH / tadatizayAllokA munayaH zrAvakA jAtAH // 18 [90 *25] majjAnuraktAkhyAnam / ujjayinyAM rAjA rAgabuddhiH, sArthavAhajinadattavasumitrau jinadharme majjAnurAgau zrAvako vANijyArthamuttarApathaM gatau / avasIramAlavaraparvatayormadhye bilavatyaTavyAM sArthe cauraihIte aTavIM praviSTau 21 tau diGmohe tu jAte jinadattavasumitrau jinadharme majjAnurAgaraktau saMnyAse sthitau| somazarmA brAhmaNo 'pi tayoH pAveM dharmamAkarNya Page #175 -------------------------------------------------------------------------- ________________ 134 zrI:pramAcandra-kRtaH saMnyAse sthitaH / kITakAmarkaTopasarga samAdhyAsya saudharme mahaddhiko devo bhUtvA zreNikasyAbhayakumAranAmA putro jaatH| jinadatta3 vasumitrau saudharme mahaddhikadevau jAtau / / [9026] dharmAnurAgaraktAkhyAnam / avantIdezojjayinyAM rAjA dhanavarmA, rAjJI dhanazrIH, putro 6 lakuco 'tiivmaangrvii| kAlameghamlecchena taddezopadrave svayaM gatvA saMgrAme lakucena sa baddhaH / tuSTena rAjJA tasya varo dttH| kAmacAraM varaM yAcayitvA tenojjayinIstriyo vidhrmitaaH| puGgalazreSThino 9 nAgadharmA atIva rUpavatI vimitaa| puGgalo vairaM gRhItvA sthitaH / ekadodyAne krIDAyAM munipArve dharmamAkarNya lakuco munirbhUtvA vihRtyojjayinyAM mahAkAlavane pratimAyogena sthitH| puGgalena rAtrau gatvA vairAllohazalAkAbhiH zarIraM sarvaM saMdhiSu kIlitaM dharmAnurAgeNa paralokaM gataH // [ 9027] jiNabhattIe / [ ekkA vi jiNe bhattI NiddivA dukkhlkkhnnaasyrii| sokkhANamaNaMtANaM hodi hu sA kAraNaM paramaM / / 737-1 / / ] asya kathA-videhadeze mithilAnagaryAM rAjA pdmH| sa pApaddhiM 18 gataH kAlaguhAyAM munipArve dharmamAkayaM samyaktvaM gRhItvA pRcchAM kRtavAn-bhagavan, kimanyo 'pi ko 'pyevaM vaktuM jAnAti tathA dIptivAMzca / kathitaM muninA-aGgadeze campAyAM vAsupUjyatIrthakarA 21 vaktAro dIptimantazca / tato jinabhaktirAgaH prabhAte vandanArthaM gacchatastasya dhanvantarivizvAnulomavaradevAbhyAmupasargaM kRtvA sarva Page #176 -------------------------------------------------------------------------- ________________ kathAkozaH [90*29] .135 rujApahAre hAro yojanaghoSA bherI ca dttaa| sa ca tIrthakaraM vanditvA gaNadharo jAtaH // [90528] daMsaNabhaTTho bhttttho| [ daMsaNabhaTTho bhaTTho Na hu bhaTTho hodi caraNabhaTTho hu| atra kathA-kAmpilyanagare rAjA brahmaratho, rAjJI rAmilyA, tatputro 'riSTanemitIrthe brahmadatto dvAdazasakalacakravartI / ekadA vijaya- 6 senasUpakAreNa bhoktumupaviSTasyAtyuSNA kSaireyI dttaa| bhoktumasamarthena tena hatvA sa maaritH| sa ca mRtvA lavaNasamudre ratnadvIpe vyantaro devo bhUtvA vibhaGgajJAnena vairaM jJAtvA parivrAjakarUpeNa 9 mRSTakelakAdiphalAni cakravatine dattavAn / tAni bhakSayitvA tenAntaHpurAdikayuktaM taM samudramadhye nItvA mAraNArthamupasargaH kRtaH / tena paJcanamaskArAn smaranto mArayituM na zakyante / tena ca tatastena 12 prakaTIbhUya pracArya bhaNito brahmadattaH-re tvAM mArayAmi, kiMtu yadi jinazAsanaM nAsti bhaNitvA paJcanamaskArAnAlikhya pAdena vinAzayiSyasi tadA na mArayAmi / etasmin kRte jalamadhye tena sa maaritH| 15 saptamaM narakaM gataH / mantripurohitAntaHpurANi samyaktvapaJcanamaskArasmaraNAt svarge devA babhUvuH // [90*29] dNsnnmmuyNtss| 18 dasaNamamuyaMtassa hu parivaDaNaM Natthi saMsAre // 739 / / ] atra kathA-pATalipuranagare zreSThI jinadatto, bhAryA jinadAsI, putro jinadAsaH suvarNadvIpAddhanamupAyaM vyAghuTito yojanazatavistAra- 21 prohaNasthena kAlidevena bhaNitaH / bho jana, jinamataM ca nAstIti bhaNa / anyathA mArayAmi tvAm / jinadAsAdibhiH vardhamAnasvAminaM . Page #177 -------------------------------------------------------------------------- ________________ . 136 zrI prabhAcandra-kRta: namaskRtya mastakavinyastahastairbhaNitam / sarvottamaH jino jinamataM cAstyeva / brahmadattacakrikathA ca sarveSAM jinadAsena kathitA / tataH 3 uttarakurusthenAsanakampanAdanAvRtya yakSeNa cakraM muktam / tena mukuTe prahato vaDavAmukhe patitaH / kAlirAkSasaH zriyA jinadAsAdInAmarthyo dattaH / gRhAgatena jinadAsenAvadhijJAnI vairakAraNaM pRSTaH / tena 6 kathitamiti // [90 30] dvitIyaM darzanamukhAkhyAnam / lATadeze droNImatiparvatasamIpe galagodrahapattane zreSThI jinadatto, 9 bhAryA jinadatA, putrI jinamatiH / dvitIyaH zreSThI nAgadatto, bhAryA nAgadattA, putro rudradattaH / rudradattanimittaM nAgadattena jinamatiH yAcitA / mAhezvarasya na dattA dharmanAzabhayAt / eko dharma iti 12 bhaNitvA nAgadattarudradattau samAdhiguptamunipArzve mAyayA zrAvako jAtau / tato jinamati pariNIya punarmAhezvarI jAtI / rudradatto bhagati - tvaM madIyaM dharmaM gRhANa / jinamatyA bhaNitam - na yuktaM me 15 dharmaM tyaktum tvaM madIyaM dharmaM gRhANa / rudradattenApi bhaNitam / na yuktaM me zivadharmaM tyaktum / nijanijadharmakathanavivAdAjjhakaTakazca nityaM tayoH / rudradattena ca bhaNitam - varsAta yAsi munibhyo dAnaM dadAsi 18 yadi tadA tvAM nirddhaayaami| jinamatyA bhaNitam - tvamapi yadyevaM nijadharmaM karoSi tadAhaM mriye / gRhe nijanijadharmaMstayoH / ekadA pattanapUrvadizi mahATavyAM ye bhillAstaiH pattane agninA sarvataH 21 prajvAlite jinamatyA bhaNito rudradattaH - yo devo 'dya rakSati tasya dharmo dvayorapi / evamastviti bhaNitvA zrAvaNaM kRtvA rudadattena rudrAya arthyo dattaH / tadapi na vizeSaH / tato brahmAdibhyo 'pi datte na 24 vizeSaH / tato jinamatiH paJcaparameSThibhyo ardhyaM datvA patiputravadhUH Page #178 -------------------------------------------------------------------------- ________________ kathAkozaH [90*31] samIpe kRtvA kAyotsargeNa sthitaa| tatkSaNAdupasargopazAntirabhUt / tamatizayamAlokya rudradattAdayo bahavaH zrAvakA jAtAH / / [90*31] suddhe sammatte avirado vi / [ suddhe sammatte avirado vi ajjedi titthayaraNAmakamma / jAdo khu seNigo Agamesi aruho avirado vi / / 740 // ] asya kathA-magadhadeze rAjagRhanagare rAjA zreNiko rAjJI suprabhA putraH zreNikaH kumaarH| ekadA pratyantavAsinA pUrvavairiNA nAgadharmeNa yo jAtyazvo duSTaH preSitaH sa khaJcito 'tisarati / ekadA vAhyAlIgato rAjA tenAzvena mahATavIM nItaH / tatra pallIpatiryamadaNDo, bhAryA vidyunmatI, putrI tilkaavtii| yamadaNDena tilakAvatyAH putrAya rAjyaM dAtavyamiti bhaNitvA tasmai dttaa| rAjagRhanagaraM sa pressitH| tayozcilAtaputranAmA putro jaatH| ekadA rAjJA mama 12 bahuputrANAM madhye rAjA ko bhaviSyatIti saMcintya naimittikaH pRSTaH / kathitaM tena-siMhAsanastho bherI tADayan zunAM dadatpAyasaM yo bhokSate sa rAjA bhaviSyati / bhojanadine parIkSA kRtaa| siMhAsanabheryAdi- 15 hastaH zvabhyo bharaNAdikaM dadatA pAyasaM bhuktam / ekadAgnidAhe jAte hastisiMhAsanacchatrAdikaM zreNikena niHsAritam / ayaM yogya iti jJAtvA rAjJA kukkuraviTTalAdidoSaM dattvA sa niHsaaritH| 18 madhyAhna nandagrAmAgrahArabrAhmaNairapi sa tathA niHsaaritH| tatra parivrAjakamaThikAyAM bhojanaM kArito viSNudharmaM pratipannavAn / dakSiNApathe calitasyAnyatkathAntaram // 21 draviDadeze kAJcIpure rAjA vasupAlo, rAjJI vasumatI, putrI vasumitrA, mantrI brAhmaNaH somazarmA, patnI somazrIH, putrI abhayamatiH / ayaM somazarmA mantrI dharmArthI gaGgAditIrthamAlokya vyAdhuTito 24 brAhmaNarUpadhAriNaH zreNikasya mArge militaH / bhaNitaH sa zreNikena Page #179 -------------------------------------------------------------------------- ________________ zro prabhAcandra-kRtaH mAma tava skandhamahamArohAmi mama skandhe tvmaaroh| zIghraM yena gamyate / cintitaM tena grahilo 'yam / bRhadgrAmaH udvasaH, laghugrAmo 3 mahAn yatra bhungkt| 1. mahiSyaH prANAH / 2 vRkSatale chatrikA dhRtA pathi saMvRtA / 3. jale prANahite pAdayoH pathi haste dhRte| 4. pRSTaM badaryAH kati kaNTAH / 5. nArI baddhA muktA vA kuTyate / 6. mRtako mRto jIvena vA gacchati / 7. zAlikSetramidaM kuTumbinA bhakSitaM bhakSyate bhakSitavyaM vaa| 8. iti mArge ceSTitaM kurvantaM bAhire zreNikaM dhRtvA kAJcIpure nijagRhaM praviSTo mntrii| abhayamatyA sa pRSTaH-tAta tvamekAkI gata Agato 'si / kathitaM tena-AgacchataH eko rUpavAn grahilo baTurmilito bAhire tiSThati / pRSTaM tayA-kIdRzo grahilaH / asmAnmAma skandhArohaNAdi12 kamAkarNya vyAkhyAnaM kRtvA tayA puruSahaste stokatailakhalI pressite| tailakhalI samarpya bhAjane yAcite / tena kardamamadhye gartAdvaye dhRte dve / kardamamadhye nItasya pAdaprakSAlanArthaM bhAjane stokajalaM dattam / vaMzakambayA kardamApanayanena vakrapravAlake davarakaprotanena tussttaa| abhayamatiH pariNItA tena ativallabhA jaataa| vilapantyaTavyAM jinadattavasumitrazrAvakayoH pArve dharmamAkarNya yaH somazarmA brAhmaNaH 18 saMnyAsena mRtvA saudharme devo 'bhUt sa svargAdetyAbhayamatyAbhayakumAra nAmA putro jAtaH / atha vasupAlarAjena vijayayAtrAM gatenaikastambhaprAsAdamAlokya kAJcyAM somazarmasya tadarthaM lekhaH preSitaH / sa ca taM kArayitumajAnan vyAkulo 'bhUt / zreNikena sa viziSTataraH kaaritH| Agatena rAjJA tamAlokya tuSTena vasumitrA nijaputrI zreNikAya dttaa| atha rAjagRhapure prazreNikazcilAtaputrasya rAjyaM 24 samarpya niviNNaH prAvAjIt / cilAtaputre sarvAnyAyarate pradhAnaiH zreNikasya vinayapatrikA pressitaa| so 'pi tAmAlokya rAjagRhapure pANDurakuTImAgaccheti vasumitrAbhayamatI bhaNitvA Agatya cilAtaputraM Page #180 -------------------------------------------------------------------------- ________________ kathAkozaH [50*31] 139 nirddhATya rAjA jAtaH / ekadAbhayakumAreNa pRSTA mAtA - kva me pitA / kathitaM tayA magadhadeze rAjagRhapure pANDurakuTyAM tiSThati / etadAkarNya vikalpya ca so'pyekAkI taM nandaggrAmaM mayAhAramAyAtaH / tatra ca zreNikena pUrvaniHsaraNadoSaruSTena nandagrAmaM grahItuM kAmena doSaM sthApayitumicchatA rAjAdezaH preSito yathA - bahuvidyApAragAH brAhmaNAH bho mRSTajalaM vaTakUpaM zIghraM me preSayatha anyathA nigrahaM karomi / tena kAraNena vyAkulA brAhmaNA abhayakumAreNa kAraNaM pRSTAH / tairyathArthe kathite dhAritAstena bhojanAdikaM kuruta [ iti ] / tadvacane zikSAM dattvA dvau brAhmaNa zreNikapArzve preSitau / tAbhyAM vijJaptaH -- deva sa kUpo 9 bhaNito 'smAbhirna cAgacchati / ruSTo grAmabAhire sthitaH / tatrApi bhaNito nAgacchati / puruSasya strIvazIkaraNamato deva nijapurasthAmudumbarakUpikAM preSaya tasyAH pRSTalagno yenAgacchatItIva taM matvA rAjA 12 maunam 1 | tathA gaje palasaMkhyArthaM preSite jalena vA hastipramANapASANapalAni 2 / yathA sa vaTakUpaH pUrvadizi sthitaH pazcimadizi kartavyaH grAmaH pUrvadizi kRtaH 3 / meSaH preSito na durbalo na balavAn 15 aticArayitvA vRkasamIpe dhriyate 4 / gargarImadhyasthaM pANDurakUSmANDaM preSayatha / tatraiva saMvardhya preSitam 5 / samasArakASThasya jale adhomUlam 6 / rajodevarikAyAM praticchandaM yAcitam 7 / ityAdikRte sa dezika 18 Agacchatu na dine na rAtrau na bhUmau nAkAze na mArge nAmArge / saMdhyAyAM zakaTaikabhAgenAgataH / bhaNDaM siMhAsanasthaM tyaktvA aGgarakSamadhyastho rAjA janAnandaM dRSTvA jJAtvA na taddRSTvA zreNikena 21 saMtoSAnmama putro 'yaM lokAnAM kathite mahotsavaH kRtaH abhayamativasumitra Anayite idAnImanyatkathAntaram / sindhudeze vizAlI puryAM rAjA kauzikaH, putrI yazasvatI, putra- 24 zceTakamahArAjaH, subhadrA priyakAriNI suprabhAvatI mRgAvatI sujyeSThA celinI candanA etAH sapta putryaH / tadrUpAlekhArthaM sucitrakAraM Page #181 -------------------------------------------------------------------------- ________________ 140 zrI-prabhAcandra-kRtaH gaveSayati cettkH| kAkasavardhakinA yataH strIyantraM kRtaM tena parI kSyante citrkaaraaH| padmAvatyA anuviddharUpalabdhavarazcitrabhUtinAmA 3 citrakaro dezAdAgatya anyacitrakaragRhe praviSTaH kAkasena ceTaka rAjasya drshitH| gauravabhojanAdikaM dattam / rAtrau rAjakule tAM yantrastriyaM sahasA bhaGa ktvA bhItacittaH sAkSAdivAtmAnamavalambikA6 dikaM kuDye pradAdRzyo babhUva / tamatizayamAlokya rAjJA tasyA bhayadAnaM dattam / ceTakasubhadrApriyakAriNyAdInAmanuviddharUpaM likhitm| tena nityaM rAjA vilokte| celinyA rUpaM nAgacchati / tasyA guhyadeze likhinyAmapi [?] bindupAte rUpAnuviddhatAyAM rAjaroSaM jJAtvA celinIrUpaM tenAnIya rAjagRhanagare zreNikarAjasya darzitam / tasya kaamaasktiH| tadarthamabhayakumAro bahubhANDaM gRhItvA gandhavAdavaNi12 ksArthavAho bhUtvA vizAlI gtH| rAjAnaM dRSTvA rAjakulasamIpe samarthya kriyANakaM dattvA kanyAyAM ceTikAgamanasamaye zreNikarUpasya pUjanaM prazaMsanaM kroti| ceTikA: kanyAnAM kathayanti / tAzca draSTuM samAyAtAH / sujyeSThAcelinIbhyAM rUpAsaktAbhyAM ekAnte sa bhaNitaHAvAM gRhItvA gaccha tvm| suraGgAdvAre nirgamanakAle celinyA sujyeSThA atIrSayAbharaNavyAjeva vnycitaa| tataH prabhAte ceTakarAjasya yA bhaginI 18 yazasvatI kantikA tatpAzrve ajiMkA jaataa| celinI ca tenAnItA zreNikena prinniitaa| tasyAH putro vAriSeNaH dhAriNyaH putra kUNikaH / atha zreNikacelinyonityaM vivAdo viSNudharmo jinadharma eva / bhaNitA zreNikena-bhartAraM devatA nArIti laukikavacanAt tavAhameva devaH, mama ye devaguravaH tavApi devgurvH| etadAkarNya tayA bhaNitam - bhagavato bhojanaM dadAmi / nimantryAnIya gauraveNa mahAmaNDape dhRtaaH| asmAkaM dhyAnasthitAnAmAtmA viSNupade tiSThatItyuktvA teSAM dhyAnasthitAnAM tayA sa maNDapo daahitH| te ca naSTAH / ruSTena rAjJA sA bhnnitaa| yadi bhaktirnAsti tadA kiM mAraNaM teSAM cintyate tasya Page #182 -------------------------------------------------------------------------- ________________ kathAkozaH [ 9032 ] roSopazamanArthaM tayA kathA kathitA / vatsadeze kauzambInagaryAM rAjA prajApAlo, rAjJI yazasvinI, zreSThI sAgaradatto, vasumatI kalatram | dvitIyaH zreSThI samudradattaH / prItivardhanArthaM sAgaraMdattenoktam - bho samudradatta, yadi tava putrI tadA yo mama putro bhaviSyati tadA tasya dAtavyA / athavA me putrI tadA tava putrasya / evaM sAgaradattavasumatyoH putraH sarpo vasumitranAmA jAtaH / samudradattAsamudradattayoH putrI nAgadattA / jhakaTake sati sarpeNa pariNItA nAgadattA / bhogAnubhavane zarIravikAramAlokya jane virUpakaM vadati sati jananyA pRSTA - putri kIdRzastava bhartA / kathitaM tayA - divA sarpo rAtrau navayauvano rUpavAn purussH| anubhUya divA punaH sarpaH piTTArake tiSThati / etapracchannayA dRSTvA mantrayitvA samudradattayA rAtrau piTTArake dagdhe nirAzrayaH sa puruSa eva sthitaH / bhavadgurUNAmapyeva jIvo viSNupade 12 tiSThatviti mayA cintitam / ityAkarNya cittasthakopena pApaddhi ca gataH zreNika AtApasthaM yazodhara munimAlokyAmuM pApaddhivighnakAriNaM mArayAmIti saMcintya ye paJcazatakukkurA muktA muneH pradakSiNAM kRtvA 15 praNatAH / bANAzca puSpamAlA jAtAH / tadA tena saptamanarake trayastrizatsAgaropamAyurbaddham / kukkurabANAbhyAM tamatizayamAlokya pUrNayogaM taM muniM praNamya tattvamAkarNyopazamasamyaktvaM gRhItvA prathamanarake caturazItivarSasahasramAtramAyuH kRtam / triguptamunInAM samIpe kSAyopazamikasamyaktvaM vardhamAnatIrthaMkarasamIpe kSAyikasamyaktvamityagre // [ 90 32] sA samatthA jiNabhattI / [ eyA visA samatyA jiNabhattI duggaiM NivAreduM / puSNANi ya pUreduM AsiddhiparaMparasuhANaM ||*746|| 141 18 21 Page #183 -------------------------------------------------------------------------- ________________ 142 zrI-prabhAcandra-kRtaH atra karakaNDamahArAjasya kathA gopo vivekavikalo malino 'zucizca rAjA babhUva saguNaH krknnddunaamaa| iSTvA jinaM bhavaharaM sa sarojakena nityaM tato hi jinapaM vibhumarcayAmi / 6 asya vRttasya kthaa| tadyathA-zreNikasya gautamasvAminA yathA kathitAcAryaparamparayAgatA sA saMkSepeNa kathyate ! atraivAryakhaNDe kuntalaviSaye terapure rAjAnau nIlamahAnIlau jaatau| zreSThI 9 vasumitro, bhAryA vasumatI, tadgopAlo dhanadattaH / tenaikadATavyAM bhramatA sarasi sahasradalakamalaM dRSTaM gRhItaM ca, tadA nAgakanyA pragaTIbhUya taM vadati-sarvAdhikasyedaM prayacchati / tadanu sakamalena 12 svagRhamAgatya zreSThinastadvRttAntaM nirUpitavAn / tena rAjJo bhASitam / rAjJA gopAlena zreSThinA ca sahasrakUTajinAlayaM gatvA jinamabhivandya suguptamuni c| tato rAjJA pRSTo muniH-kaH 15 sarvotkRSTaH iti| tena jino nirUpitaH / zrutvA gopAlo jinAne sthitvA he sarvotkRSTa, kamalaM gRhANeti devasyopari nikSipya gataH / / atraaprvRttaantH| tathA hi-zrAvastipuryAM zreSThI nAgadatto, bhAryA naagdttaa| dvijasomazarmaNo 'nuraktAM tAM jJAtvA zreSThI dIkSito divaM gataH / tasmAdAgatyAGgadezacampAyAM rAjA vasupAlo, devI vasumatI, tayoH putro dantivAhananAmA jAtaH / evaM sa vasupAlo yAvatsukhenAste 21 tAvatkaliGgadeze somazarmA dvijo mRtvA narmadAtilakanAmA hastI jAto dhRtvA vasupAlAya preSitaH / sa tatra tiSThati / sA nAgadattA mRtvA ca tAmaliptanagaryAM vaNigvasudattasya bhAryA nAgadattA jaataa| 24 sA dve sute lebhe dhanavatI dhanazriyaM c| dhanavatI nAgAnandapure vaizyadhanadattadhanamitrayoH putreNa dhanapAlena prinniitaa| dhanazrIrvatsadeze kauzAmbIpure vasupAlavasumatyoH zreSThIvasumitreNa prinniitaa| tatsaMsargeNa Page #184 -------------------------------------------------------------------------- ________________ kathAkozaH [ 90*32] 143 jainI babhUva / nAgadattA putrImohena dhanazrIsamIpaM gatA / tayA munisamIpaM nItA / aNuvratAni gRhItAni / tato bRhatputrI samIpaM gatA tayA bauddhasattA kRtA / laghvyA vAratrayamaNuvratAni grAhitA / dhanavatyA nAzitAni / caturthe vAre dRDhA babhUva / kAlAntare mRtvA tatkauzAmbIvasupAlavasumatyoH putrI jAtA / kudine jAteti maJjUSAyAM svanAmAGkitamudrikAdibhirnikSipya yamunAyAM pravAhitA / gaGgAM militvA padmadrahe patitA / kusumapure kusumadattamAlAkAreNa dRSTvA svagRhamAnIya svavanitAkusumamAlAyAH samarpitA / tayA ca padmadrahe labdheti padmAvatIsaMjJayA vardhitA | yuvatirjAtA / kenaciddantivAhanasya tatsvarUpaM kathitam / tena tatra gatvA tadrUpaM dRSTvA mAlAkAraH pRSTaHsatyaM kathaya kasyeyaM putrIti / tena tadagre nikSiptA maJjUSA / tatra - sthitanAmAGkitamudrAdikaM vIkSya tajjAti jJAtvA pariNItA / sva- 12 puramAnItA vallabhA jaataa| kiyati kAle gate tatpitA svazirasi palitamAlokya tasmai rAjyaM dattvA tapasA divaM gataH / padmAvatI caturthasnAnAnantaraM svavallabhena suptA svapne siMhagajAdityAnadrAkSIt / 15 rAjJaH svapne nirUpite tenoktam -- siMhadarzanAtpratApI gajadarzanAt kSatriya mukhyo ravidarzanAtprajAmbhojasukhakaraH putro bhaviSyatIti saMtuSTA sukhena sthitA / itasterapure sa gopAlaH sevAlagrahe tarItuM praviSTaH 18 sevAlena veSTito mUtvA padmAvatIgarbhe sthitaH / tanmRti parijJAya saMskAryaM zreSThI suguptamuninikaTe tapasA divaM gataH / itaH padmAvatyA dohalako jAtaH / katham / meghADambare capalAkule vRSTI satyAM svaya- 21 maGkazaM gRhItvA puruSaveSeNa dvipaM caTitvA pRSThe rAjAnaM kRtvA pattanAdvahirbhAva iti / tatsvarUpe rAjJaH kathite tena svamitravAyuvegakhecareNa meghADambarAdikaM kArayitvA narmadAtilakaM dvipamalaMkRtA rAjJI svayaM ca 24 samAruhya parijanena purAnnirgataH / sa ca gajAGkuzamullaGaghya pavanavegena gantuM lagnaH / sarvo 'pi janaH sthitaH / mahATavyAM vRkSazAkhAmAdAya 3 6 Page #185 -------------------------------------------------------------------------- ________________ 144 zrI-prabhAcandra-kRtaH rAjA sthitaH / svapuramAgatya hA padmAvati tava kimabhUditi mahAzokaM kRtavAn / vibudhaiH saMbodhitaH / itaH sa hasto nAnAjanapadAnullaGghaya 3 dakSiNaM gatvA zrAnto mahAsarasi praviSTaH / jaladevatayA samuttArya taTe upavezitA saa| atrAvasare tatrAgatena bhaTanAmamAlAkAreNa rudantI sNbodhitaa| he bhagini ehi madgRhamityukte tayoktam-kastvam / tenoktam-mAliko 'hamiti / tato hastinAgapure svagRhe madbhaginIyamiti sthaapitaa| tasmin kvApi gate tadvanitayA mAridattayA nirdhATitA pitRvane putraM prsuutaa| tadA mAtaGgena tasyA praNamyoktam9 matsvAminI tvamiti / tayoktam-kastvam / sa Aha-atraiva vijayAdhaM dakSiNazreNyAM vidyutprabhapurezavidyutprabhavidyullekhayoH suto 'haM bAladevaH / svavanitAkanakamAlayA dakSiNakrIDA) gacchato mama rAmagirau vIrabhaTTArakasyopari na gataM vimAnam / kruddhena mayA tasyopasargaH kRtaH / padmAvatyA taM nivArya mama vidyAcchedaH kRtH| tadanu mayA sA praNamyopazAnti niitaa| tato he svAmini, mama vidyAprasAdaM kurvityukte tayoktam--hastinAgapure pitRvane yadrakSasi bAlaM tadrAjye tava vidyAH setsyanti yAhItyukte so'haM mAtaGgaveSeNedaM rakSan sthita iti| tadanu saMtuSTayA tasya bAla: samarpitaH / tvaM vardhayanamiti / tatastena kAJcanamAlAyAH smrpitH| sA ca karayoH kaNDUyukta iti karakaNDUnAmA pAlayituM lagnA / sA padmAvatI gAndhArI yA brahmacAriNI taamaashritaa| tayA saha gatvA samAdhiguptamuni dIkSAM yAcitavatI / tenAbhANi-na dIkSAkAla: pravartate / pUrva vAratrayaM yadvataM khaNDitaM 21 tatphalena trirdu:khamAsIttadupazame putrarAjyaM vIkSya tena saha tapo bhaviSyatItyukte saMtuSTA putraM vilokya brahmacAriNInikaTe sthitaa| sa bAlastena sarvakalAsu kuzalaH kRtH| tau khecarakarakaNDU pitRvane 24 yAvattiSThatastAvajjayabhadravIrabhadrAvAcAyau~ smaagtau| tatra nara kapAlamukhe locanayozca veNutrayamutpannamAlokya kenacidyatinoktam Page #186 -------------------------------------------------------------------------- ________________ kathAkozaH [90*32] 145 AcArya prati-he nAtha kimidaM kautukam / AcAryo 'vadat / yo 'tra rAjA bhaviSyati tasyAGkazacchatradaNDA: syuriti / zrutvA kenacidvipreNonmUlitAstasmAtkarakaNDunA gRhItAH / kiyaddineSu tatra balavAhano 3 rAjA 'putrako mRtaH / parivAreNa vidhinA hastI rAjJo 'nveSaNArthaM preSitaH / tena ca karakaNDurabhiSicya svazirasi vyavasthApitaH / tataH parijanena rAjA kRto bAladevasya vidyAsiddhirabhUtsa taM natvA tasya / tanmAtaraM samarpya vijayAdhaM gataH / karakaNDuH pratikUlAnunmUlya rAjyaM kurvan sthitaH / tatpratApaM zrutvA dantivAhanena tadantikaM dUtaH preSitaH / sa gatvA taM vijJaptavAn-tvayA matsvAmino dantavAhanasya bhRtyabhAvena rAjyaM kartavyamiti / kupitvA karakaNDunoktam-raNe yadbhavati tadbhavatu yAhIti vijitaH / sa svayaM prayANaM dattvA campAbAhye sthitaH / dantivAhano 'pyatikautukena sarvabalAnvito nirgtH| ubhayabale saMnaddhe vyUhapratipyUhakameNa sthite tadavasare padmAvatI gatvA svabhartuH svarUpaM niruupitvtii| tato gajAduttIrya saMmukhamAgataH pitA putro 'pi| ubhayordarzanaM namaskArAzIrvAdadAnaM ca jAtam / mAtApitRbhyAM jagadAzcaryavibhUtyA puraM praviSTaH / pitrASTasahasrakanyAbhiH vivAhaM sthApitaH / tasmai rAjyaM samarpya padmAvatyA bhogAnanubhavan sthito dantivAhanaH / rAjyaM kurvatastasya mantribhiruktam-deva tvayA cerama- / pANDyacolAH sAdhanoyA iti / tatasteSAmupari sthitvA tadantikaM dUtaM preSitavAn / tena gatvAgatena tadauddhatye vijJapte roSAttatra gatvA yuddhAvanau sthitaH / te 'pi militvAgatya mahAyuddhaM cakra: / dinAvasAne ubhayabalaM svasthAne sthitam / dvitIyadine 'tiraudre saMgrAme jAte svabalabhaGgaM vIkSya kopena karakaNDamahAyuddhaM kRtvA trInapi babandha / tanmakuTe padaM nyasan tatra jinabimbAni vilokya 'tassa micchAmi dukkaDaM' iti bhaNitvA yUyaM jainA ityukte tairomiti bhaNite hA hA nikRSTo 'haM jainAnAmupasargaM kRtavAniti pazcAttApaM kRtvA kSamA kAritaH / svadezaM 10 Page #187 -------------------------------------------------------------------------- ________________ zrI- prabhAcandra-kRtaH gacchaMsterasamIpe sainyaM vimucya sthitaH / tatra dauvArikerantaH pravezitAbhyAM dhArAziva bhillAbhyAM vijJapto rAjA - devAsmAddakSiNasyAM 13 dizi gavyatyantare parva'tasyopari dhArAzivaM nAma puraM tiSThati / sahasrastambhaM jinalayaNaM ca tasyopari parvatamastake valmIkam / taddhetoH hastI puSkareNa jalaM kamalaM ca gRhItvAgatya triH pradakSiNIkRtya jalena 6 sItkArabindubhiH pUjayitvA praNamati / tAbhyAM tuSTi dattvA tatra gatvA jinaM samacyaM valmIkaM pUjayantaM hastinaM vIkSya ttkhaanitm| tatsthitamaJjUSAmudghATya ratnamayIM pArzvanAthapratimAM vIkSya hRSTaH / tallaya9 NamagAladevasaMjJayA sthApitavAMzca / mUlapratimAgre granthi vilokya virUpakA dRzyate iti zilAkarmiNaM babhANemAM sphoTayeti / tenoktam / jalasireyaM jalapUro niHsarISyatIti / tathApi sphoTitA / tadanu 12 nirgataM jalam / rAjAdInAM nirgamane saMdeho 'bhUt / tato rAjA darbhazayyAyAM dvividhasaMnyAsena sthitaH / nAgakumAraH pratyakSIbhUya vaktuM lagnaH - kAlamAhAtmyena ratnamayapratimA rakSituM na zakyata iti mayA 15 jalapUrNa layaNaM kRtam / tatastvayA jalApanayanAgraho na kartavya iti mahatAgraheNa darbhazayyAyA utthApito rAjA / tatastaM pRcchati sma - kenedaM layaNaM kAritaM, tathA valmIkamadhye pratimA kena sthApiteti / 18 nAgakumAraH prAha---atraiva vijayArdhe uttarazreNyAM nabhastilakapure rAjAnAmita vegavegI / atraivAryakhaNDajinAlayAn vanditumAgatau malayagirI rAvaNakRtajinagRhAnapazyatAm / vanditvA tatra paribhramantau 21 pArzvanAthapratimAM lulokAte / maJjUSAyAM nikSipya gRhItvemAM parvata madhye atra maJjUSAM vyavasthApya kvApi gatau / Agatya yAvadutthApayatastAvannottiSThati maJjUSA / gatvA terapure 'vadhibodhaM mahAmuniM pRSTha24 vantau - maJjUSA kimiti nottiSThatIti / tairavAdIyaM maJjUSA layaNasyoparilayaNaM kathayati / ayaM suvegI ArtadhyAnena mRtvA gajo bhUtvA tAM maJjUSAM pUjayitvA yadA karakaNDubhUpastAmutpATayiSyati tadA 146 Page #188 -------------------------------------------------------------------------- ________________ 147 3 kathAkozaH [90232] gajaH saMnyAsena divaM yAsyatIti / pratimAsthiratvamavadhAryedaM layaNaM kena kAritamiti pRSTo muniH kthyti| vijayA dakSiNazreNyAM rathanUpurapure rAjAnau nIlamahAnIlau jaatau| saMgrAme zatrubhiH kRtvidyaacchedaavtrossitau| tAvidaM kaaritvntau| vidyAH prApya vijayA gatau / tapasA divaM gatAviti nizamya tau dIkSitau / jyeSTho brahmottaraM gata itara Artena hastI jAtastena devena saMbodhitaH / sa jAtismaro bhUtvA samyaktvaM vratAni cAdAya tAM pUjayituM lagnaH / yadA kazcidimAM khanati tadA saMnyAsaM gRhNIyA iti pratipAdya devo divaM gataH / tvayotpATiteti sa hastI saMnyAsena tiSThati / tvaM pUrvamatraiva gopAlo jinapUjayA rAjA jAto 'si / iti saMbodhya nAgakumAro nAgavApikA gtH| tRtIyadine gatvA rAjJA tasya hastino dharmazravaNaM kRtam / samyaktvapariNAmena tanuM visRjya sahasrAraM gato hstii| karakaNDuH , svasya mAturbAladevasya ca nAmnA layaNatrayaM kArayitvA pratiSThAM ca tatraiva svatanujavasupAlAya svapadaM vitIrya svapitrA ceramAdikSatriyaizca dIkSAM vabhAra / pdmaavtypi| karakaNDuviziSTaM tapo vidhAyAyurante saMnyAsena vitanurbhUtvA sahasrAraM gtH| dantivAhanAdayaH svasya puNyAnurUpaM svargalokaM gtaaH| iti jinapUjayA gopo 'pyevaMvidho jajJe 'nyaH kiM na syAditi // sukomalaiH sarvasukhAvabodhaiH padaiH prabhAcandrakRtaH prbndhH| kalyANakAle 'tha jinezvarANAM surendradantIva virAjate 'sau / / iti bhaTTArakazrIprabhAcandra kRtaH kathAkota: samAptaH // [saMvat 1638 varSe zrAvaNazudi 3 ravau zrImUlasaMdhe sarasvatIgacche balAtkAragaNe zrIkundakundAcAryAnvaye bhaTTArakazrIpadmanandidevAstatpaTTe bha0 zrIsakalakItidevAstatpaTTe bha0 zrIbhuvanakI tidevAstatpaTTe bha0 zrIjJAnabhUSaNadevAstatpa? bha0 ra zrIvijayakIrti devAstatpaTTe bha0 zrIzubhacandradevAstatpaTTe bha0 zrIsumatikItidevAMstatpaTTe bhaTTArakazrIguNakIrtigurUpadezAt svAtmapaThanArtha likhyApitaH / / ] Page #189 -------------------------------------------------------------------------- ________________ Page #190 -------------------------------------------------------------------------- ________________ INDEX OF PROPER NAMES (Only one reference is given, and references are to the Nos. of Stories ) [ a ] akampanAcArya 12 akalaGka 2 agandhana 5, 11 agAladeva 90 32 agni 73 agnibhUti 11,63,84,90*4 agnimandara 63 agnilA 6 aGga ( deza ) 7,23,60,90x19, 90*27,9032 aGgavatI 7 aGgAra 34 aGgAradeva 46 aja 27 ajitasenA 61 ajitAvarta 51 aJjanacora 6 aJjanasundarI 6 atidAruNa 5 atibala 63 atimuktaka 49 ativega 5 anantamatI 7 anantavIrya 3, 90*22 aniSTasena 78 andhradeza 19, 90x14, 9022 aparavideha 59 aparAjita 5,65 abhayakumAra 41, 9025 abhayaghoSa 74 abhayamatI 23,74,76, 90/31 abhayavAhana 48 abhavyasena 9 abhIra ( deza ) 75 amaraguru 51 amarAvatI 13 amita 37 amitaprabha 6 amitavega 90 32 Page #191 -------------------------------------------------------------------------- ________________ zrI-prabhAcandra-kRtaH ambikA 4 (A] ayodhyA 7,27,32,35,52, 53, AkAzagAminI (vidyA ) 6 59,61,62, 64, 71, 84, Adarzaka 5 90*3,90*12,90*21/1, Adityaprabha 5 90*21/3, 90+21/7 AdityAbha 5 ariSTanemi 58,65,78, 90*14, Ananda 34 9017, 9020 Anandapura 46 arjuna 9021/7 AbhIra 57 arhaddAsa 5,90*22 AmalakaNTha 78 arhaddAsI 23 ArAdhanA 4 alakA 5,49 ArAdhanA-prabandha 90 avadhyA 5 [i] avanipAla 1 indradatta 63,69 avantI 12,63,90*10,90*12, indradhanu 90*19 90*15,90221/6, ibha 56 90*23,90226 ilA 71 avasIra ( parvata ) 90*25 ilAvardhana 71 azoka 39,78,9029 azokA 39 IrSyAvatI 83 azvadevI 49 [u] aSTApadagiri 37 ugrasena 49,9022 asthani ( aTavI ) 9015 ujjayinI 12,14,25, 30, 37, ahicchatra (nagara) 1,13,29,908 46,63,68, 72, 84, 86, ahimAra 89 90*10, 90212,90*15, aMzumatI 71 90221/6, 90*23, aMzumAn 71 9.25, 90*26 Page #192 -------------------------------------------------------------------------- ________________ kathAkozaH 151 uDU 4 . uttarakuru 90*29 uttarabhUti 30 uttaramathurA 9 uttarApatha 4,9011,9025 udIrNabalavAhana 30 udumbarakuthita 8 uddAyana 8 udbhagamuni 70 uvilA 13 ulUkhala ( deza ) 37 [u] uzirAvarta 37 uSTragrIva ( parvata ) 58 [ka] kaccha 8 kaDArapiGga 31 kanakanagara 13 kanakaprabhA 90*2 kanakamAlA 90*32 kanakaratha 41 kanakazrI 5 kanakA 6 kantikA 41 kapila 76,80 kapilakSetra 76 kapilA 46,76 kamala 84 kamalazrI 7,46,90222 kamalA 84 karakaNDa 42 karakaNDU 9032 karavatI 5 karahATaka 4 kalakala 90*19 kalakalezvara 63 kaliGga ( deza ) 2,90* 32 kaliGgasenA 37 kaMsa 49 kAkadevI 49 UDUviSaya 90*19 Urjayanta 58,9014 [e] ekarathya 44 ekAzcarya 9021/4 __ [au] aur3ha 24 Page #193 -------------------------------------------------------------------------- ________________ 152 kAkandI 74, 90*21/7 kAkasa 9031 zrI- prabhAcandra-kRtaH kAJcanamAlA 42, 9032 kAJcI 4 kAJcIpura 77,9031 kANA 50 kANAdevI 90x14 kAmadhenu 62 kAmasenA 7 kAmpilya 20, 31, 47, 55, 9019, 90*28 kAyasundarI 30 kArtavIrya 62,83 kArtikapura 73 kArtikeya 73 kAlapriya ( pattana ) 42 kAlamegha 90 26 kAlasaMdIva 90 x 10 kAlideva 90 29 kAlirAkSasa 90*29 kAlInAgadevI 49 kA ( ka ) vi 80 kAzI 902, 909, 90*22 kAzyapI 38,63,84 kinnarapura 7 kimacala 89 kiMjalpanAmA ( pakSI ) 31 kuNAlapura 81 kuNDalamaNDita 7 kuNDinapura 50 kuberadatta 31,46 kumbhakArakaTa 79 kumbhapura 12 kurujAGgala 6, 12,901,90x13 kuruvaMzya 49 kulaghoSa 4 kulAla 30 kusumadatta 90 32 kusumapura 90 32 kusumamAlA 9032 kusumavatI 5 kuntalaviSaya 90 x 32 kUcavAra 39 kRttikA 73 kRmirAgakambala 46 kRSNa 90x17, 90x20 kesaravatI 5 kailAsa 59 koTitIrtha 904 koTI 68 koTTapura 904 koNika : 90 31 Page #194 -------------------------------------------------------------------------- ________________ kathAkozaH koNikA 24 gandhavatI 49,63 kozala ( deza ) 87 gandhAra (deza) 41 kozala ( pura) 87 gandhilA 5 kosalagiri 87 gandhodaka-varSa 63 kauzAmbI 14,15,17,21,38, gardabha 24 44,45,46, 49, 63, 69, garuDa 13 72, 90*7, 90*15, garuDadatta 48 90*18, 90*31,9032 garuDazAstra 90*15 kauzika 16,90231 garga 90*12 krauJca 73 galagodraha 90*30 krauJcapura 80 gAndharvadattA 54 [kha] gAndharvasenA 54,65 gAndharvAnIka 46 kSIrakadamba 27 gAndhArI 90+32 khaNDakamuni 79 girinagara ( pura) 9014 kheTagrAma 72 guNamAlA 6 [ga] guNavatI 63 gaGgadeva 42 guptAcArya 9 gaGgabhaTa 40,49 gurudatta 76 gaGgA 46,67,70,906 gokarNa (parvata) 41 gajakumAra 65 gopavatI 33 gaNadharamuni 41 gopAyana 17 gaNadharAcArya 63 gobhRGga 5 gandhamAlinI 5 govardhanagiri 49 gandhamitra 53 govardhanamuni 68 gandharvadatta 54 govinda ( naTa) 42 Page #195 -------------------------------------------------------------------------- ________________ 154 gauDa 10 gautama 90*10 gautamasvAmin 9032 gaurasaMdIpa 30 gaurI 9 cakrapura 5 cakrAyudha 5 cakrezvarI 2 caNDapradyotana 90*10 caNDavega 74 caturdaza vidyA 63 caturmukhamuni 59 candanA 41, 9031 [ ca ] candra 18 candrakIrti 76 candraguptarAjA 68 candraguhA 90 14 candracUla 5 candrapurI 76 candraprabha 9 candrabhUti 87 candravAhana 63 candravegA 5 candralekhA 76 zrI-prabhAcandra-kRtaH candravedha 56 candrazekhara 9 candrazrI 87 campA 7,22, 23, 37, 46, 48. 51, 63, 70, 90x19 9027, 9032 cANAkya 80 cANUra malladevI 49 cAmIkaravatI 5 cAmuNDA 75 cAraNamuni 90 22 cAritrabhUSaNamuni 1 cArudatta 37 citragupta 21 citrabhUti 90 31 citramAlA 5 cilAtaputra 90 31 cillAtaputra 77 ceTaka 41,9031 cerama 90*32 celanI 11 celinI 21,41,9031 cola 9032 [ ja ] janamejaya 90 * 19 jamadagni 6,62 Page #196 -------------------------------------------------------------------------- ________________ kathAkozaH 155 jambUdvIpa 59 . jinapAla 14,72 jaya 27 jinapAlakumAra 90*15 jayacandrA 90119 jinabhadra 84 jayanta 5 jinamati 9030 jayantagiri 90*14 jinamatikA 84 jayapAla 17 jIvaka 90*17 jayapAlI 28 jIvadyazA 49 jayazrI 13 jIvAmAri 26 jayasiMha 90 jainI 38 jayasena 53,59,89 jyeSThA 41 jayasenakumAra 32 [Ta] jayasenA 59 Takka 4 jayAvatI 64,75 [ta] jarAsandha 49 talikArASTra ( deza ) 90*16 jalastambhinI ( vidyA ) 9027 tAmalipta 37,75,9032 jitazatru 30, 46, 71, 75, tAmalipti 10 9021/3 tArAbhagavatI 2 jinakalpika 14 tilakAvatI 77, 9031 jinakalpita 90*15 tukArI 46 jinadatta 6, 46, 47, 49, 84, tuGgabhadrA 90*22 90515,90*25, 90229, tuGgI 58 90*3 terapura 90*32 jinadattA 5, 72, 90*15, triguptamuni 3,90231 90*22, 90*30 jinadAsa 90*1, 9029 dakSiNakAJcI 4 jinadAsI 90529 dakSiNamathurA 9 Page #197 -------------------------------------------------------------------------- ________________ 156 dakSiNazreNI 9032 dakSiNApatha 68, 75, 79,80, 81, 87, 90*10, 90x22, 9031 daNDaka 79 datta 34 dattamuni 77 dattAcArya 61 dantivAhana 90 32 danturA 90x14 damadhara 14, 37, 42, 87, 88, 90x16 damadharAcArya 29, 32, 44 daridrA 13 dazapuranagara 4 dazArNadeza 44 dAruNa 5 dignAgAcArya 2 divAkaradeva 5, 13 dIpAyana 30 dIrgha 24 durmukha 42 zrI- prabhAcandra-kRtaH durmukharAja 13 duryodhana 90 x 3 dRr3ha 25 devakI 49 devakumAra 3,66 devaguru 85 devadattA 56 devadAru 41 devadAsa 41 devarati 32, 42, 85 devAgama 1 devilA 80 devIkoTTapura 904 draviDadeza 77, 90*31 drupada 9021/7 droNAcArya 56 droNaparvata 76 droNImati 76,9030 draupadI 9021/7 dvAravatI 58, 65, 90x17, 9020 dvIpAyana 58 [ dha ] dhanacandra 46 dhanadatta 19,25,37,44,45, 46, 90*22,90*32 dhanadattA 44,46. dhanadeva 44,46,84 dhanadevI 49 Page #198 -------------------------------------------------------------------------- ________________ kathAkozaH 157. dharmasenA 46 dhAturasa 37 dhAnyakanaka 19 dhAnyakara 9022 dhArA 90 dhArAziva 9032 dhAriNI 34 dhUmasiMha 37 dhRtiSeNa 59,9010 [na] dhanapati 88 dhanapAla 15,25,90*18,90*32 dhanamitra 5,34,44,45,46 ghanamitrA 44,9032 dhanarAja 90*22 dhanavatI 24,25,9032 dhanavarmA 90426 dhanazrI 31, 56, 88, 90*7, . 90*22, 9026, 90*32 dhanasena 907 dhanasenA 42 dhanurveda 56 dhanya 78 dhanvantari 6,22,90127 dharaNitilaka 5 dharaNibhUSaNa 6,12 dharaNendra 5 dharasenAcArya 90*14 dharma 26 dharmakIrti 7 dharmaghoSa 70 dharmaruci 35 dharmanagara 24 dharmapAla 90*23 dharmazrI 13,90*23 dharmasiMharAjA 87 nagnaki 42 nada 90*21/8 'dImatI 78 nda 49,57,80,90,90*31 ndA 9029 nandIzvarayAtrA 6 nandIzvarASTadina 13 nandIzvarASTamI 2 nabhastalavallabha 5 nabhastilakapura 9032 nami 42 namuci 12 nayaMdhara 64 marapAla 6 narasiMha 31 Page #199 -------------------------------------------------------------------------- ________________ 158 narmadA 50, 90 17 narmadA tilaka 9032 nAgakumAra 9032 nAgadatta 14, 48, 90x15, 9023, 9030, 9032 nAgadattA 14, 21, 57, 90x15. 9030, 9031, 9032 nAgadharma 14,90 15,9031 nAgadharmA 90 26 nAgapAza 5 nAgavatI 90 19 nAgava 48 nAgazrI 14,63,90x15 nAgasena 90 23 nAgAnanda 9032 nAbhi giri 13 nArada 27,63 nAsikya 57 nipuNamativilAsinI 28 nirlakSaNanAmA 90*21/4 niSkalaGka 2 nIla 6,9032 nRvAhana 23 [ pa ] zrI- pramAcandra-kRtaH paJcanamaskAra 2 paJcAgnisAdhana 49 paNika 67 paNikA 67 paNIzvara 67 padma 12, 9027 padmamaNDala 12 padmaratha 22,42,46 padmazrA 90 22 padmaSaNDapattana 28 padmAvatI 1, 2, 62, 90x22, 9032 padminIkheTa ( grAma ) 33 parakacchapattana 90x16 parathaH 68 parazu 62 parazurAma 62 parNadhvI (vidyA) 7 parvata 27 pavanavegA 13 palAzakuTa 11, 90*9 palAza ( grAma ) 33 pallara 9022 pAkazAsana 26 pAJcAla 54 pATaliputra 4, 10, 16, 39, 54, 80, 88, 90, 9029 Page #200 -------------------------------------------------------------------------- ________________ pATavardhana ( hastI) 49 pANDya 90*32 pAtrakesarin 1 pAdauSadha muni 901 pArasakularAja 46 pArAzara muni 40 pAMsula 65 piNyAkagandha 6,47 pippala 47 puGkhaparamparAvidhi 56 puGgala 90*26 puNDarIkA 48 puNDranagara 4 puNDravardhana 68 purandaradeva 13 puruSottama mantrI 2 puSkara 7 puSpacUla 51 puSpaDAla 11 puSpadattA 51 puSpadanta 12,90114 pUtanA ( vidyA ) 49 pUtigandhaH 13 pUtimukhA 13 pUtimukhI 51 pUrNacandra 5 kathAkozaH 159 pUrNabhadra 15,90*18. pUrvamAlava 90*16 pRthivIpura 89 pRthvI 46 podanapura 49, 54, 65, 90*11 9013 prajApAla 6,14,16,21,64, 67, 86, 90*15, 902113, 90231 pradyota 63, 72 prabhAcandra 90, 90532 prabhAvatI 8,29,41 pramANapallI 90*21/3 prahlAda 12 prazreNika 77 prajJaptividyA 13 priyakAriNI 5,41,9031 priyaGga 5 priyaGgazrI 90*23 priyaGgusundarI 31 priyadatta 7 priyadattA 90*15 priyadamadhara 9015 priyadharma 14,90*15 priyadharmA 14 priyamitra 14,9015 Page #201 -------------------------------------------------------------------------- ________________ 160 zrI-prabhAcandra-kRtaH priyasena 87 priyA 90*3 priyaGkara 29 priyaGgalatA 49 priyaMvada 9022 phAlgunASTamI 2 [ ba] balabhadra 49,58 balarAja 13 balavAhana 9032 bali 12 bRhadAraNyaka zAstra 27 bRhaspati 12 brahmadatta 8, 20, 9021/1, 9028 brahmaratha 20,9028 brahmA 9,43 brahmilA 51 bAlaka 79 bAladeva 90*32 bilavati 90*25 bibhISaNa 5 buddhadAsa 72 buddhazrI 19 buddhimatI 2,90*19 [bha] bhagIratha 59 bhaTa 90*32 bhaTrA 46 bhaNDa 79 bhadrabAhu 68 bhadramahiSa 61 bhadra vaTa 68 bhadrilapura 49,56 bharata 52,76 bharata ( grAma ) 60 bhartRmitra 56,77 bhavasena 9 bhavyazrI 5 bhavyasenAcArya 9 bhAnu 37 bhIma 7, 55, 59 bhImadAsa 55 bhISma 50 bhUtabali 90114 bhUtaramaNa 5 bhUtilaka ( nagara ) 5 bhUmigRha ( nagara ) 34 bhUmitilaka 6 bhRgukaccha 50 bheruNDa 37 Page #202 -------------------------------------------------------------------------- ________________ kathAkozaH [ma] magadha 1,6,11,14,16, 21, 22, 50,64, 90*11, 90215, 90*21/2, 90*21/3, 90*31 magadhasundarI 11 maGgalapura 32 maNiketu 59 maNicandra 46 maNibhadrA 15 maNimAlI 3 maNivata 46 mathurA 13,49 madanaketu 3 madanavegA 29 madanasundarI 2 madanAvalI 9019 madhu bindu 36 manoramA 23, 41,85 . marici 52 marudeza 42 malayagiri 90*32 malayAvatI 90*10 mahAkarmaprakRtiprAbhRta 90*14 mahAkAla 63,90*26 mahAnIla 90*32 11 mahApadma 12,90*13 mahApadmAcArya 90 mahAruta 59 mahIdhara 80,90*19 mahendrarAma 62 mahezvarapura 41 mAghamAsa 907 mANibhadrA 90*18 mAnyAkheTanagara 2 mAridattA 90*32 mAlava 4 mAlavara ( parvata ) 90*25 mitravatI 34,37,90*16 mithilA 12, 22, 42, 75, 85, 90*27 muNDarAja 9022 muNDIrasvAmipattana 42 mUlasthAna 42 mUlArAdhanA 4 mRgadhvaja 61 mRgAvatI 41, 90*31 magI 5 mRttikAvatI 49 mekhalapura 55 meghakUTa 9 meghadevI 49 Page #203 -------------------------------------------------------------------------- ________________ 162 zrI-prabhAcandra-kRtaH yazodhara 21, 90222, 90* 31 yazodharA 5 yazodhvaja 10 yazobhadrA 63 yajJadattA 13 [ra] meghanicaya 41 meghaninAda 41 meghanibaddha 41 meghapura 56 meghamAlA 56 meghavatI 56 meghasena 56 medaja (muni) 46 meruka 42 morIyavaMza 90*22 maudgillagiri 64 [ya] yativRSabha 89 yama 24 yamadaNDa 17,26,75,90*31 yamadaNDarAja 77 yamapAla 26 yamapAza 25,75 yamalArjunA 49 yamunA 32,49,69,75, 78, 86, 907 yamunAcakra 78 yavanalipi 90*10 yazasvatI 50,80,90231 yazasvinI 41,90*31 yazodA 49 raktA 32 rajodarI 49 ratiSeNa 59 ratnacUla 3, 5,37 ratnaprabha 47 ratnamAlA 5 ratnasaMcayapura 2,59 ratnAyudha 5 rathanUpura 9032 rathanUpura cakravAlapura 9027 raviguptAcArya 2 razmivega 5 rAgabuddhi 9025 rAjagRha 6,11,14,18, 21, 29, 34,45, 63, 77, 90*11, 90*15, 90*21/3, 90*31 rAjapura 37 rAmagiri 9032 Page #204 -------------------------------------------------------------------------- ________________ samadattA 5,28 rAmilyA 20,9028 rAvaNa 90x32 riSTAmAtya 81 rukmiNI 90 17 rudra 41 rudrA 42 rudradatta 37,77,90*30 rUpiNI 50 reNukA 62 revatI 9,49,83 rohiNI 38,49 roheDa 73 rauraka 8 lakuca 90*26 lakSapAka 46 lakSmI ( grAma ) 50 [ la ] lakSmIdhAman 5 lakSmImatI 7,12,50,90x19 lATadeza 76, 90*30 lubdhazreSThI 48 lohAcArya 4 [va] vajrakumAra 13 vajradaMSTra 5 12 kathAkozaH vajrAyudha 5 vaTagrAma 60 vatsa 14,15,21,90*7,90x15, 90x18, 9031, 9032 vatsapAlaka 11 vanarAja 5 vanavAsadeza 80 vaprA 90 19 varadatta 59,62,90*22 varadharmA 6,39 vararuci 90 varAhagrIva 37 varuNa 9,84 varendra 90*4 vardhamAna 11,41,67,90 31 vasantatilakA 42,84 vasantamAlA 56 vasantazrI 37 vasantasena 56,63 vasantasenA 25, 37,84 vasu 27 163 vasudatta 9032 vasudeva 49 vasundharA 90 * 22 vasupAla 18,46, 908, 90x12, 90*31, 90*32. Page #205 -------------------------------------------------------------------------- ________________ 164 zrI-prabhAcandra-kRtaH vasupAlI 90*18 vasumatI 21, 9028, 9029, 9012, 90 31, 9032 vasumitra 21, 90*12, 90225, 90231, 90232 vasumitrA 90*18, 90231 vasuvardhana 7 vasuzarmA 29 vakra 86 vANArasI 90*2, 90*22 vAmana 12 vAmaratha 75 vAyubhUti 63,9024 vAratrika 29 vArANasI 4,26,30,46,909 vAriSeNa 11,90*31 vAsava 8 vAsudeva 9, 50, 55, 58, 65, 90221/1 vAsupUjya 90*27 vicitra 90*2 vicitrapatAkA 90*2 vijaya 5,66 vijayadatta 76 vijayamatI 53 vijayasena 20,46, 53, 83, 84, 9028 vijayA 59,76 vijayA 90*19,90*32 videha 90*27 vidyAdhara 907 vidyAdharI 29 vidyuccara 75 vidyuccaura 11, 75, 90*19 vidyujjihva 41 vidyutprabha 6,90*7, 90232 vidyutprabhA 5, 47 vidyudaMSTra 5 vidyudvegA 907 vidyunmatI 90231 vidyullekhA 90*32 vinayavatI 90*1 vinayaMdhara 90*1 vinIta ( deza ) 90*12, 9021/1, 90221/3, 90*24 vindhya 55 vipulagiri 90*10 vimalacandrAcArya 30 vimalamatI 90*22 vimalavAhana 13, 23 Page #206 -------------------------------------------------------------------------- ________________ kathAkozaH 165 vimalA 42, 86 vizAkhadatta 90*2 vizAkhAcArya 68 vizAlA 41 vizAlIpurI 90*31 vizvadevI 42, 76 vizvabhati 46 vizvasena 42, 46, 66 vizvAnuloma 6, 22, 9027 viSNu 12 viSNukumAra 12 viSNudatta 47, 9024 viSNudharma 21, 90 31 viSNumitra 37 viSNuzrI 9024 vItazokapura 3, 5, 78 vIradatta 90*12 vIradattA 9012 vIranarezvara 6 vIrabhaTTAraka 90*32 vIrabhadrAcArya 49, 90*4,9025, 90232 vIramatI 6, 39, 73, 87 vIravato 34 vIrasena 74, 87, 89, 90111 vIrasenA 89, 90511 vRSabha 46 vRSabhadatta 88 vRSabhadAsa 23 vRSabhadeva 52 vRSabhadevI 49 vRSabhadhvaja 909 vRSabhazrI 88 vRSabhasena 72, 81, 88, 9021 vRSasenA 9021 vegavatI 5, 90*19 vegAGgavatI 13 vetravatI 44, 90*16 venAtaTa 75, 90*10, 90*14 venAnadI 75 vaijayanta 5, 66 vaidiza 4 vairabhAra 77 vaizravaNa 81 vyAsa 40 [za] zakaTa 38,80 zakaTAdevI 49 zakaTAla 90 zakunazarmA 49 zaGkara 9, 38 Page #207 -------------------------------------------------------------------------- ________________ zro-pramAcandra-kRtaH zaGkhinI 5 zrIdharma 30,90221/10 zatadvAra 90221/2, 90221/4 zrIdharmAcArya 6 zatamanyu 90*19 zrIparvata 90*22 zambukumAra 58 zrIbhUti 5,28 zAlisiktha 82 zrImatI 12, 30 zivakIti 9 zrIvardhana 32 zivakoTi 4 zrIvarma 5 zivaguptavandaka 89 zrIvarmA 12 zivanandI 9026 zrISeNA 57 zivabhUti 15,28,29,46,90*18 zrutadRSTi 49 zivamandira ( pura ) 37 zrutadevatA 905 zivazarmA 29,38,46,90*21/2 zrutasAgaracandrAcArya 12 zItalasvAmin 73 zrutasAgaramuni 12 zubha 85 zreNika 11, 21, 29, 41, 46, zubhatuGga 2 90*10, 90*31 zUrasena 37,90*16 zvetarAma 62 zUrasenA 90*16 zvetasaMdIva 90*10 zauripura 49 [pa] zrAvastI 30, 89, 90*32 SaSThASTamI 66 zrIkAntA 30,88 [sa] zrIkIrti 11 zrIkumAra 57 sagaracakravartI 59 zrIdatta 5, 71 satI 35 zrIdevI 68,9023 satyavatI 40, 41 zrIdhara 5,9022 - satyaMdhara 41 zrIdharA 5 sanatkumAra 3, 66 Page #208 -------------------------------------------------------------------------- ________________ saptabhaGgI 2 saptavyasana 26 saprabhA 64 samantabhadrasvAmI 4 samAdhigupta 23,41,50, 90 22, sindhu 4 9030, 9032 samudradatta 5, 17, 21, 28, 37, 69, 90*23, 9031 samudradattA 13, 21 samudravijaya 49, 59 sarayU 53 sarvahita 90 22 kathAkozaH sarvopAdhyAya 903 sarvauSadhImuni 26 sahadevI 66 sahasrajaTa 6 sahasrabhaTa 34,89,9021/1 saMgamadeva 6-6 saMghazrI 2,19,9022 saMjayanta 5 saMvapura 78, 86 sAketapura 84, 9024 sAgaradatta 13, 17, 21, 29, 42, 45, 47, 51, 57, 67, 90*21/5,90*23,9031 sAgaradattA 17 sAgarasena 53 sAtyaki 41 siddhapura 9013 siddhArtha 61, 64, 901 sindhutaTa 9019 sindhudevI 9019 sindhudeza 41, 9019, 9031 sindhunada 90 19 sindhumatI 90 19 sindhuviSaya 48 sindhusAgara 48 siMha 60, 9011 siMhacandra 5 siMhadhvaja 90 19 siMhapura 5, 28 siMhabala 12, 33 siMhayaza 37 siMharatha 49, 9011 siMharathA 9011 siMharAja 7 siMhaladvIpa 37, 90x16 siMhavatI 5 siMhasena 5, 28, 33, 42 sItA 3 sImandhara 61 167 Page #209 -------------------------------------------------------------------------- ________________ 168 zrI-prabhAcandra-kRtaH sImA 5 sukAnta 23 sukumAla 63 suketu 84 sukozala 64 suguptamuni 9032 sughoSa 5 sujyeSThA 90*31 sudatta 84 sudarzana 23, 90*21/7 sudRSTi 86 sudharma 22,24,63 sudharmAcArya 5 sunanda 6 sunandA 6,64,909 sundara 37 sundarI 5, 47 supratiSThA 907 suprabhA 41, 84, 86, 9031 suprabhAvatI 90*31 subandhu 80 subhadra 63, 84 subhadrA 33,37,41,47, 77, 84, 9023, 90*31 subhUti 13 subhauma 83, 9021/7 sumati 31, 89 sumitra 5, 28, 90*24 sumitrarAja 80 sumitrA 5, 15, 28, 9021/1 sumitrAcArya 13 suraktA 27 surata 35 surapatinAmA 65 suramya (deza) 9011 surAvarta 5 surASTra ( deza ) 90*14,90*17, 90*20 surendradatta 63 sulakSmaNA 5 suvarNakhura 90*22 suvarNabhadra 76 suvarNavarmA 90524 suvarNazrI 90*24 suvIra 10 suvega 56, 9032 suvrata 5,9,90*17 suvratA 5,79,84 susImA 10 suMsumAra ( hrada ) 26 sUracandra 90*16 sUradatta 14, 9015, 9016 Page #210 -------------------------------------------------------------------------- ________________ kathAkozaH 169 somillA 11, 38, 46 90* ( before ) 5 saurASTra 10 svayaMbhUramaNa 82, 90*21/8 svastimatI 27 sUradattA 90*16 sUradeva 11 sUra mitra 90*16 sUryanAmA 10 sUryamitra 47,63 sUryAbha 5 sUryodayapura 90*19 somaka 17 somadatta 6, 13 somadattA 63 somadeva 50 somabhUti 84 somazarmA 6, 29, 38, 46, 63, 68, 84, 9054, 90*10, 90*11,90*22, 90*25, 90*31, 90*32 somazrI 55, 90*31 somA 17, 90110 hatavAta ( parvata ) 72 haricandra 5 hariNazRGga 5 harivaMza 90517 hariSeNa 90*19 halla 90*21/6 hastinAgapura 6,12,13,40,46, 66, 76, 9021, 90232 himazItala ( rAjA )2 hrImanta ( parvata ) 13 Page #211 -------------------------------------------------------------------------- ________________ Page #212 -------------------------------------------------------------------------- ________________ uddhRtapadyAnAM sUcI (Quotations other than those from the Bhagavati Aradhini found in this Prabandha ) tulanArtham bR. ka., 32.28 pR0 akAlacaryA aNNattha ki anyathAnupapannatvaM amhAdo patthi bhayaM 44 AlocanaiH garhaNa 113 kAJcyAM nagnATako 'haM 13 kiM jaMpieNa bahuNA 114 gavAzanAnAM sa giraH 125 gopo vivekavikalo 141 tuva jaNaNI 107 tuha piyaro 107 bR. ka., 15.16 bR. ka., 33.38 svA.kA. zubhacandrasya TIkA, pR.30 svA. kA. zubhacandrasya TIkA, pR. 30 dhammo jayavasiyaraNaM 114 nAhaMkAravazIkRtena 8 pUrvaM pATaliputra praNamya mokSapradaM bAlaya NisuNasi 107 svA. kA. zubhacandrasya TIkA,pR.30 Page #213 -------------------------------------------------------------------------- ________________ 172 pR0 28 mailakucelI dummaNI mAtAkA pitApyeko 125 yairArAdhya caturvidhAM zUdrAnnaM zUdrazuzrUSA SaDaGgAni caturvedA sarve vedA na tatkuryuH sukomalaiH sarva 111 124 kathAkozaH tulanArtham bR. ka., bR. ka., 85 114 122,147 33.37 31.13 Page #214 -------------------------------------------------------------------------- ________________ azuddhisaMzodhanam paGktiH MLA 22. W WH2M .MAmr zuddham ityAkaryotpanna mastviti / [15] kila kalpa 348 589 bhaThTho....bhaTTho....bhaTTho paJcAkSara-namaskArAn tiSThAma degcAnibandho saha bhogAn sukhaM trayastrizatsA" saMlapya khanyato degvazato jjayinyAM kamalazrIH, putrAH deva tvamapi ruddhvA kAryatizayena Page #215 -------------------------------------------------------------------------- ________________ kathAkozaH paktiH 16-7 zuddham mImAMsA nyAya nirvANaM gatau grahISyati pratIkSethAM darzayAmi kRtA tyoH| jalamajjhe nirdhATaya [kAiMdi "pasargaH kRtaH 1552 / / ] vi subhUmo prayAgAd tathopArjita devaratiH saMsAra vyAghuTatA [?] saMsargAttAM bhAvAnurAga kauzAmbI AtApanasthaM alaMkRtvA vyUhaprativyUha niHsariSyati darbhazayyAyA suvego 128 : : : : : : * * * * * * * * 146 Page #216 -------------------------------------------------------------------------- ________________ bhAratIya jJAnapITha uddezya jJAna kI vilupta, anupalabdha aura aprakAzita sAmagrI kA anusandhAna aura prakAzana tathA loka - hitakArI maulika-sAhitya kA nirmANa saMsthApaka zrI zAntiprasAda jaina adhyakSA zrImatI ramA jaina ramanananamanananamannamannaamanamannanamamanamann mudraka : sanmati mudraNAlaya, durgAkuNDa mArga, vArANasI-2,21,005 in Education International www.jaineliprary.orgi