________________
कथाकोशः [ ६३ ]
३
पुत्री नागश्रीर्जाता | नागोद्याने श्रेष्ठमन्त्र्यादिकन्याभिः सह नागपूजां कृत्वा नागश्रीः सूर्यमित्रमुनेविहरमाणस्य तत्रागतस्य समीपे गता । तामालोक्याग्निभूतिमुनेः स्नेहो जातः । पृष्टेन सूर्यमित्राचायेण स्नेहकारणं कथितम् । ततो ऽग्निभूतिना संबोध्य सम्यक्त्वमणुव्रतानि च ग्राहिता भणिता - हे पूत्रि, यदि तव पिता व्रतानि त्याजयति तदागत्य व्रतानि मम समर्पयेस्त्वमिति । कन्याभिर्नागशर्मणो वार्तायां कथितायां तेनोक्तम् - पुत्रि ब्राह्मणानां सर्वोत्तमवर्णानां न युक्तं क्षपणकधर्मानुष्ठानं कर्तुमतस्त्यज त्वम् । तयोक्तम् — तह तस्यैव मुनेः समर्पयामि । ततस्तां हस्ते धृत्वा मुनिसमीपं चलितः । मार्गे लोकवेष्टितो बद्धः पटहेन वाद्यमानेन शूलिकासमीपं नीयमानः पुरुषो दृष्ट: । नागश्रिया पिता पृष्टः - तात, किमर्थमयं बद्धः । कथितं तेन – वसन्तसेनो वणिक्कुलं भाडद्रव्यं याचमानो ऽनेन १२ मारितः । ततो निगृह्यते लग्नः । नागश्रियोक्तम् - जीववधे एवंविधो निग्रहो भवति । तत्रैव मया निवृत्तिर्गृहीता । ततस्तेनोक्तम्तिष्ठत्विदं व्रतं वेदेषूत्तमास्ते ऽन्यानि त्यज ॥ अग्रे गच्छन्त्या तयापरः १५ पुरुषो बद्धो दृष्टः । पिता पृष्टश्च । तेन कथितम् - यथा वणिक् नारदनामा व्यलीकवचनैः परं प्रतायैव साटिं करोति । एकदा साटिकेन सह राज्ञो ऽग्रे झकटके जाते राज्ञा मृषावादित्वं अस्य १८ ज्ञात्वा जिह्वाहस्तपादादिच्छेदनमस्य भणितम् । शेषं पूर्ववत् ॥ एवं चौर्य परदारातिलोभदोषान्निगृह्यमाणपुरुषान् दृष्ट्वा नागशर्मणा भणितम् - पुत्रि, तिष्ठन्तु व्रतान्येतानि किंतु तं क्षपणकं गर्हित्वा २१ आगच्छामि येन स बालानां व्रतं न ददाति । तत्र गत्वा दूरस्थेन तेनोक्तम् - हे मुने, किं मत्पुत्रिका व्रतादिदानेन प्रतारिता त्वया । सूर्यमित्रमुनिनोक्तम् - भो भट्ट, मदीया पुत्री नागश्रीरियं न त्वदीया । एहि पुत्रीति भणिते नागश्रीभट्टारकसमीपे गत्वोपविष्टा । ततो भट्टनान्यायमिति कुर्वता चन्द्रवाहनराजस्य कथितम् । ततः सो ऽपि
२४
Jain Education International
For Private & Personal Use Only
८७
६
९
www.jainelibrary.org