________________
३४
श्री-प्रमाचन्द्र-कृतः गतौ । तत्र प्रियधर्मणा उक्तम् -आवयोर्मध्ये यो मनुष्यलोके
प्रथममुत्पद्यते तेन स प्रबोधयित्वा तपो ग्राहितव्य इति । उज्जयिनी३ नगर्यां राजा नागधर्मो, राज्ञी नागदत्ता, तयोः प्रियमित्रदेवो
नागदत्तनामा पुत्रो जातः । समस्तकलाभिज्ञः सर्पक्रीडायामतीव
रतः । एकदा प्रियधर्मदेवः तत्संबोधनार्थं डोम्बवेषं कृत्वा ६ पिट्टारके सर्पद्वयं गृहीत्वा गलगर्ज कुर्वन्नुज्जयिन्यां प्रविष्टो
नागदत्तेन धृतः त्वदीयसर्पक्रीडामहं करोमि । तेनोक्तम्-राजपुत्रैः सह नाहं वादं करोमि । राजा रुष्टो मां मारयतीति । ततो नागदत्तेन राज्ञो ऽग्रे नीत्वाभयप्रदानं दापयित्वा नानाविधक्रीडायामेकः सर्पो जितः। ततस्तुष्टेन नागदत्तेनोक्तं, द्वितीयमपि सर्प मुञ्चेति ।
डोम्बेनोक्तम्-~-अयं सो दुष्टो, यदि खादति तदास्य न किंचित्प्रति१२ विधानमस्तीति। ततः रुष्टेन नागदत्तेनोक्तम्-मन्त्रमुद्रामण्डलधार
णाभिज्ञस्य किमसौ वराकः कर्तुं शक्त इति । ततो डोम्बेन राजादीन्
साक्षिणः कृत्वा मम दोषो नास्तीत्युक्त्वा मुक्त: सर्पः । तेन च गत्वा१५ सौ खादितस्ततो निश्चलो ऽसौ भूमौ पतितः। राज्ञा च सर्वे मन्त्र
वादिन आकारितास्तैश्च कालदष्टो ऽयं न जीवतीत्युक्त्वा अर्धराज्यं
भणित्वा राज्ञा तस्यैव डोम्बस्य समर्पितः। तेनोक्तम्-ममाज्ञा समस्ति १८ तया कालदष्टो ऽपि जीवति, यद्युत्थितस्तपो गृह्णाति । राज्ञोक्तमेव
मस्विति । ततस्तेनासावुत्थापितो दमधरमुनिपादमूले यतिर्जातः ।
ततो डोम्बरूपं परित्यज्य देव: प्रकटीभय पूर्वं वृत्तान्तं कथयित्वा ___ २१ स्वर्गं गतः। नागदत्तमुनिश्च जिनकल्पेनाचरणविशेषेण चरतीति
जिनकल्पिको भूत्वा नानातीर्थवन्दनां कृत्वा महाटव्यामागच्छन्नवरुद्ध
मार्गः सूरदत्तचरैर्धर्तुमारब्धो ऽयमात्मीयानग्रे गत्वा कथयिष्यतीति । २४ सूरदत्तेनोक्तम्-न किमपि वदत्ययं परमवीतरागः पश्यन्नपि न
पश्यतीति मुच्यताम् । अथ या नागदत्तस्य लघुभगिनी नागश्रीर्वत्सदेशे कौशाम्बीपुर्यां जिनदत्ताजिनदत्तयोः पुत्राय जिनपालकुमाराय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org