________________
कथाकोशः [१५]
दत्ता । तां गृहीत्वा बहुभाण्डागारपरिजनेन सह गच्छन्त्या नागदत्तया मुनिर्दृष्टः । संतोषेण हृष्टया प्रणम्य पृष्टो भगवन्नग्रे मार्गशुद्धिरस्ति न वेति । स मौनं कृत्वा गतः । ततः सा वन्दनां कृताग्रे गता । चौरैश्च सर्वमर्थ मुद्दाल्याग्रे कृत्वा द्वे अपि सूरदत्तस्याग्रे नीते । सूरदत्तेन चोक्तम् — दृष्टं भवद्भिः परमोदासीन्यं मुनेरनयोर्भक्ति कुर्वत्योः पृच्छत्योश्च न किंचित्कथितमिति । तच्छ्रुत्वा नागदत्तयोक्तम् - भो सूरदत्त क्षुरिकां समर्पय। पापिष्ठं निजमुदरं नवमासानयमनेन धृतो दुष्टात्मा । ततो विदारयामीति । तदाकर्ण्य तेनोक्तम् - यास्य माता सा ममापि मातेति तां प्रणम्य सर्वमर्थं समर्प्य विसर्जिता । स्वयं नागदत्तचेष्टितं दृष्ट्वा विरक्तो भूत्वा तत्पादमूले तपो गृहीत्वा कर्मक्षयं कृत्वा मोक्षं गतः ॥
६
Jain Education International
३.५
[१५] किलकल्पपालभवने पिवन्निव ब्राह्मणो दुग्धम् ।
[दुज्जणसंसग्गीए संकिज्जदि संजदो वि दोसेण । पाणागारे दुद्धं पियंतओ बंभणो चेव ||३४६||]
अत्र कथा -- वत्सदेशे कौशाम्बीपुर्यां राजा धनपालः, कल्पपालः पूर्णभद्र, भार्या मणिभद्रा, पुत्री सुमित्रा, तस्या विवाहे समस्तं नगरजनं भोजयित्वा परममित्रं चतुर्वेदवित्पुरोहितः शिवभूतिरामन्त्रितः । [तेन] उक्तम् - मित्र, शूद्रान्नं न कल्पते ऽस्माकम् । पूर्णभद्रेणोक्तम्- ब्राह्मणगृहनिष्पन्नया रसवत्योद्याने गोष्ठीभवने भोजनं क्रियतामिति । तत उद्याने पूर्णभद्रं सपरिजनमेकत्रान्यत्र च शिवभूति खण्डं दुग्धं पिबन्तमालोक्य लोकैर्मद्यपानं कृतमिति राज्ञः कथितम् । न कृतमिति शिवभूतिर्बुवाणो राज्ञा वमनं कारितो दुर्गन्धवमनाद्देशा - २१ निर्धाटितः ॥
For Private & Personal Use Only
९
१२
१५
१८
www.jainelibrary.org