________________
१५
अस्य कथा – मगधदेशे पाटलिपुत्र नगरे पूर्वप्रतोलीछिद्रान्निर्गत्य कौशिक एकदा गङ्गायां गतो वृद्धहंसेन स्वागतं कृत्वा पृष्टः ६ कस्त्वम् । उलूकेनोक्तम् - पक्षिराजो ऽहं सर्वे ऽपि राजानो मदीयाज्ञया चलन्ति । ततो मित्रत्वं कृत्वा हंसो घूकेन प्रतोलीमानीतः । गोधूलि - समये प्रजापालो राजा विजययात्रायां चलितः । घूकेन तमालोक्य हंसो भणितः । पश्यायं राजा मद्वचनेन गच्छति तिष्ठति चेति विशिष्टशब्दं कृत्वा प्रेषितः, पुनविरूपकं शब्दं कृत्वा धृतः । एवं बहुवारान् शकुनापशकुनशब्दतो गच्छता तिष्ठता च राज्ञा शब्दवेधेन १२ कोपाकशब्दस्य बाणो मुक्तस्तमालोक्य घूको बिले प्रविष्टो द्वारस्थो हंसो हतः । तेनोक्तम्
१८
श्री- प्रभाचन्द्र-कृतः
[१६] कौशिक विहितेऽपि यथा दोषे व्यापादितो हंसः ।
[ अदिसंजदो वि दुज्जणकरण दोसेण पाउणइ दोसं । जह घूगकए दोसे हंसो य हओ अपावो वि ॥ ३४७ ॥ ]
२१
३६
अकालचर्या विषमां च गोष्ठीं कुमित्रसेवां न कदापि कुर्यात् । पश्याण्डजं पद्मवने प्रसूतं धनुर्विमुक्तेन शरेण भिन्नम् ॥
[१७] वालो यथाभिजल्पतीत्यादि ।
[ जह बालो जंपतो कज्जमकज्जं व उज्जुगं भणदि तह आलोचे दव्वं मायामोसं च मोत्तूणं ॥ ५४७ ]
अत्र कथा - कौशाम्बीपुर्यां राजा जयपालः, श्रेष्ठी सागरदत्तो saीवेश्वरो, भार्या सागरदत्ता, पुत्रः समुद्रदत्तः सकलाभरणभूषितः । २४ अपरो दरिद्रो वणिक् गोपायनः सर्वव्यसनाभिभूतो, भार्या सोमा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org