________________
कथाकोशः [] श्रेष्टिना धर्मकीर्त्याचार्यपादमूले अष्टदिनानि ब्रह्मचर्यं गृहीतं क्रीडया अनन्तमती च ग्राहिता। अन्यदा संप्रदानकाले अनन्तमत्योक्तम्तात मम त्वया ब्रह्मचर्यं दापितं तत्किं विवाहेन । श्रेष्ठिनोक्तम्- ३ क्रीडया मया ते ब्रह्मचर्यं दापितम्। ननु तात धर्मे व्रते च का क्रीडा । ननु पुत्रि नन्दीश्वराष्टदिनान्येव व्रतं तदा ते दत्तम् । न तथा भट्टारकैरप्यविवक्षितत्वादिति, इह जन्मनि परिणयने मम निवृत्ति- ६ रस्तीत्युक्त्वा सकलकलाविज्ञानशिक्षां कुर्वती स्थिता, यौवनभरे चैत्रे निजोद्याने आन्दोलयन्ती दक्षिणश्रेणिकिन्नरपुरविद्याधरराजेन कुण्डलमण्डितनाम्ना सुकेशीनिजभार्यया सह गगनतले गच्छता दृष्टा । ९ किमनया विना जीवितेनेति संचिन्त्य भार्यां गहे धृत्वा शीघ्रमागत्य विलपन्ती तेन सा नीता। आकाशे आगच्छन्ती भार्यां दृष्ट्वा भीतेन पर्णलघ्व्या विद्यायाः समर्प्य महाटव्यां मुक्ता। तत्र च तां रुदन्ती- १२ मालोक्य भीमनाम्ना भिल्लराजेन निजपल्लिकां नीत्वा प्रधानराज्ञीपदं तव ददामि मामिच्छेति भणित्वा रात्रौ अनिच्छन्ती भोक्तमारब्धा। व्रतमाहात्म्येन वनदेवतया तस्य ताडनाद्युपसर्गः कृतः । देवता १५ काचिदियमिति भीतेन तेन आवासितसार्थस्य पुष्पकरनाम्नः सार्थवाहस्य समर्पिता। सार्थवाहो लोभं दर्शयित्वा परिणेतुकामो न वाञ्छितः । तेन चानीय अयोध्यायां कामसेनाकुट्टिन्याः समर्पिता। १९ कथमपि वेश्या न जाता। ततः सिंहराजस्य दर्शिता । तेनैव च रात्रौ हठात्सेवितुमारब्धा। नगरदेवतया तद्वतमाहात्म्येन तस्योपसर्गः कृतः । तेन च भीतेन गृहान्निस्सारिता रुदन्ती सखेदा कमल- २१ श्रीक्षान्तिकया श्राविकेति मत्वा अतिगौरवेण धृता। अथानन्तमतीशोकविस्मरणार्थं प्रियदत्तश्रेष्ठी बहुसहायो वन्दनाभक्तिं कुर्वन्नयोध्यायां गतो निजश्यालकजिनदत्तश्रेष्ठिनो गृहे संध्यासमये प्रविष्टः। २४ रात्रौ पुत्रीहरणवार्ता कथितवान् । प्रभाते तस्मिन्वन्दनाभक्ति गते अतिगौरवितः प्राघूर्णकनिमित्तं रसवतीं कर्तुं गृहे च चतुष्कं दातुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org