________________
श्री-प्रमाचन्द्र-कृतः तद्यथा-आनन्दपुरे भट्टः शिवशर्मा, भार्या कमलश्रीः, शिवभूत्या पुत्राः शिवभूत्यादयो ऽष्ट, अहं नवमी पुत्री भट्टा नाम, न क्वापि मां ३ तुं भणति । एकदा शिवशर्मणा नगरमध्ये घोषणा दापिता-मा
को ऽपि भट्टां चुंचुं करोतु । ततश्चुंकारिकेति नाम जातम् । न
कदाचिदपि चुं करोमीति व्यवस्थया सोमशर्मब्राह्मणेन परिणीयोज्ज६ यिनीमानीता। एकदा सोमशर्मा रात्रौ नाट्यमालोक्य वेलातिक्रमे
समायातः। कपाटमुद्धाटयेति भगिते मया कोपात्ते नोद्घाटिते ।
ततो बृहद्वेलायां रोषात्तेन चुंकारिता रुष्टा द्वारमुद्घाट्य निर्गताहं ९ नगराबहिर्गच्छन्ती चौरैराभरणमादाय पल्लिकायां विजयसेनभिल्लस्य दर्शिता । स मे शीलखण्डनं कुर्वाणो वनदेवतयोपसर्गं कृत्वा
निवारितः। भीतेन तेन पूजयित्वा सार्थवाहस्य समर्पिता । तेनापि १२ मम शोलखण्डनं कर्तुं न शक्तम् । परतीरं नीत्वा कृमिरागकम्बल
विक्रयिणो दत्ता । तेन तत्कम्बलनिमित्तं जलूकाभिर्मद्रुधिरं बहुदिना
न्याकर्षितम् । उज्जयिनीराजेन यो मे भ्राता धनदेवः पारसकुलराज१५ पार्वे दूतः प्रेषितस्तेन कृतकार्येणाहं दृष्ट्वा तं राजानं याचयित्वा
आनीय पुनः सोमशर्मणः समर्पिता । रक्तक्षयान्मे शरीरं वातेनाभिभूतं
वैद्येन शतसहस्रतैलं पक्वम् । तेन नीरोगा जाता। मुनिसमीपे १८ धर्माधर्ममाकर्ण्य च सम्यक्त्वं व्रतं च गृहीत्वा न कस्याप्युपरि मया
कोपः कर्तव्य इति व्रतं गृहीतम् । श्रेष्ठिस्तैलं नीत्वा भट्टारकं नीरोगं कुरु। श्रेष्ठिना तां प्रशस्य तैलघटमानीय भट्टारको नीरोगः कृतः । तेन मुनिना तस्यैव चैत्यालये वर्षाकाले योगो गृहीतः । श्रेष्ठिना अनर्घ्यरत्नपूर्णस्ताम्रकलशः सप्तव्यसनाभिभूतकुबेरदत्तनिजपुत्र
भयान्मुनिसंस्तरसमोपे निखन्य धृतः । मुनिना कुबेरदत्तेन च स २४ दृष्टः । एकदा कुबेरदत्तेन चैत्यालयप्राङ्गणे स कलशो निखन्य धृतः ।
मुनिरुदासीनः स्थितः। पूर्णयोगे श्रेष्ठिनं पृष्ट्वा मुनिश्चलितः । पत्तनाबहिः स्वाध्यायं गृहीत्वा उपविश्य स्थितः । श्रेष्ठी च तं कलशं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org