________________
श्री-प्रमाचन्द्र-कृतः
सुकोमलैः सर्वसुखावबोधैः पदैः प्रभाचन्द्रकृतः प्रबन्धः । कल्याणकाले ऽथ जिनेश्वरस्य सुरेन्द्रदन्तीव विराजते ऽसौ ॥२॥
श्रीजयसिहदेवराज्ये श्रीमद्धारानिवासिना परापरपञ्चपरमेष्ठि६ प्रणामोपार्जितामलपुण्यनिराकृतनिखिलमलकलङ्केन श्रीमत्प्रभाचन्द्रपण्डितेनाराधनासत्कथाप्रबन्धः कृत इति ॥
[९० *१] सहहयापत्ति ययारोचयफासंतया । [ सहयया पत्तियया रोचयफासंतया पवयणस्स । सयलस्स जेण एदे सम्मत्ताराया होंति । *४८*१।। ]
अत्र कथा — कुरुजाङ्गलदेशे हस्तिनागपुरे राजा विनयंधरो, १२ राज्ञी विनयवती, श्रेष्ठी वृषभसेनो, गृहिणी वृषसेना, पुत्रो जिनदासः । कामासक्तस्य राज्ञो व्याधिर्जातः । वैद्यास्तं चिकित्सितुं कथमपि न शक्नुवन्ति । श्रावक सिद्धार्थमन्त्रिणा पादोषधमुनेः १५ पादप्रक्षालनजलं राज्ञे दत्तं । श्रद्धादिगुणोपेतो राजा पीत्वा नीरोगो जातः । एवं धर्मपानीयं साधुनापि पातव्यम् ॥
१८
११२
[९०*२] अपवादिलिङ्गकटो ऽपि ।
[ अववादियलिंगकदो विसयासत्ति अगूहमाणो य । दिण- गरहण- जुत्तो सुज्झदि उवधि परिहरतो ॥८७॥ ]
[ 1 ] अत्रात्मनिन्दा कथा - काशीदेशे वाणारसीनगर्यां राजा २१ विशाखदत्तो, राज्ञी कनकप्रभा, चित्रकरो विचित्रो, गृहिणी विचित्रपताका, पुत्री बुद्धिमती । विचित्रकरस्य राजगृहं चित्रयतो बुद्धिमत्या भोजनं गृहीत्वागतया तया मणिकुट्टिमलिखितं मयूरपिच्छं गृह्णन् २४ राजातिमूर्खो भणितः । तथा अन्यदिने राज्ञश्चित्रं दर्शयन् स तया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org