________________
श्री-प्रमाचन्द्र-कृतः [४४] ग्रन्थो भयं नराणामिति । [गंथो भयं णराणं सहोदरा एयरत्थजा जं ते ।
. अण्णोण्णं मारे, अत्थणिमित्तं मदिमकासी ॥११२८।। ] - एतयोः कथा-दशाणदेशे एकरथ्यनगरे धनदत्तः श्रेष्ठी, भार्या धनदत्ता, पुत्रौ धनदेवधनमित्रौ, पुत्री धनमित्रा। मृते धनदत्ते धनदेवधनमित्रौ दरिद्रौ कौशाम्ब्यां मातुलसमीपं गतौ । तेन धनदत्तवृत्तान्ते श्रुते अष्टानय॑मणयः समर्पिताः। आगच्छद्भ्यां ताभ्यां
मणिनिमित्तं परस्परमारणं चिन्तितम् । निजनगरप्रवेशे पश्चात्तापं ' कृत्वा स्वभावं कथयित्वा वेत्रवतीनद्यां मणीन् क्षिप्त्वा गृहमागतौ ।
मणयो मत्स्येन गिलिताः। स धीवरेण हत्वा विक्रीतो धनदत्तया
गृहीतः । खण्डयन्त्या मणयो लब्धाः । पुत्रपुत्रीणां मारणं चिन्तयित्वा १२ पश्चात्तापं कृत्वा धनमित्राया दत्ताः । तया भ्रातृमातृणां मारणं
चिन्तयित्वा पश्चात्तापं कृत्वा भ्रात्रोः समर्पिताः। तौ च तान्
मणीन्परिज्ञाय त्यक्त्वा च ताभ्यां सह दमधराचार्यसमीपे तपो १५ गृहीतवन्तौ ॥
[४५] धनहेतोभयमभवच्चौराणामित्यादि । [ अत्थणिमित्तमदिभयं जादं चोराणमेक्कमेक्केहि । मज्जे मंसे य विसं संजोइय मारिया जं ते ।।११२९।। ]
अत्र कथा-कौशाम्बीनगर्यां धनमित्रधनदत्तादयो द्रव्याढ्या वणिजो वाणिज्येन राजगृहनगरे चलिताः । अटव्यां चौरैगृहीताः। ते २१ च चौरा द्रव्यार्थं परस्परमारणनिमित्तं कृतविषाहारं रात्रौ भुक्त्वा
मृताः । तेषां मध्ये सागरदत्तो वणिक् रात्रिभोजने निवृत्तो न मृतः । तेषां मृत्युमालोक्य द्रव्यं त्यक्त्वा वैराग्यान्मुनिरभूत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org