________________
६३
कथाकोशः [४३] नमिमुनिनोक्तम्-यदि मामिच्छसि तदा प्रवेशयामि तव भाण्डानि । तयोक्तम्-पितृदत्ता इच्छामि । ततो विद्यया झगिति प्रवेशितानि। आतौ पितरौ समायातौ। वार्तामाकर्ण्य सा तस्मै दत्ता। एकदा ३ गुर्विणी भणिता प्रसूता निजपुत्रं मासावसाने नदीतटे आम्रवृक्षतले धरेस्त्वं राजा भविष्यतीत्युक्त्वा मुनिरभूत् । तथा च पुत्रे जाते तथा कृतम्। तत्र देवरतिनामा राजा ऽपुत्रो मृतः। मन्त्रिवचनाद्विधिप्रयुक्त- ६ पट्टहस्तिना निजस्कन्धे धृतः। करकण्डो नाम राजा जातः । स नमिमुनिमरुदेशे मूलस्थाननगरे गतः। तत्र राजा सिंहसेनो, राज्ञी सिंहसेना, पुत्रीवसन्ततिलका । कुमारी तां दृष्ट्वा तस्याः स आसक्तो ९ रात्रावादित्यरूपेणागत्य तत्सेवां करोति । आदित्येन गर्भः कृत इति प्रसिद्धौ नग्नकिनामा पुत्रो जातः । एवं नमिरादित्यरूपेण प्रभाते मुण्डीरस्वामिपुरे मध्याह्न कालप्रिये अस्तमनवेलायां मूलस्थाने १२ भोगान् भुक्त्वा त्रिभिः पुत्रैः सह मुनिरभूत् । ते चत्वारोऽपि विहरन्तः कुम्भकारग्रामे कुम्भकारपाकबहिःशयनेन स्थिताः । कुम्भकारेणागत्य पाके अग्निदत्तः । तम् उपसर्ग प्राप्य निर्वाणं गताः ॥
१५
[४३] देवपुत्रो ब्रह्मा तस्य लौकिको कथा । यथा इन्द्रादीनुद्दालयित्वा सर्वोत्तमपदान्यात्मनो वाञ्छन् महाटव्यां दिव्याधचतुर्वर्षसहस्राणि वायुभक्षणं कुर्वाण एकपादेनोर्ध्वबाहुः १८ स्थितो दिव्यं तपः करोति। तपःशक्त्या महादेववासुदेवेन्द्रादीनामासनानि कम्पितानि । ततो भीतैस्तैर्ब्रह्मणस्तपश्चालनार्थं सपेटिका तिलोत्तमा तस्याग्ने नतितुं प्रेषिता। तद्रूपालोकनासक्तो ब्रह्मा २१ क्रमेणैकैकवर्षसहस्रतपस्सामर्थ्यन चतुर्मुखो जातः । उपरि नृत्यन्त्यास्तस्याः पञ्चशतवर्षतपसा गर्दभमस्तकमुपरि जातम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org