________________
३
श्री-प्रभाचन्द्र-कृतः
गर्दभा यवभक्षणार्थं नयन्ति पुननिक्षिपन्ति । तानित्थमवलोक्य यममुनिना खण्डश्लोकः कृतः -
Q.
४४
कड्स पुणु क्खेिवसि रे गद्दहा जवं पेच्छसि खादहु ।
अन्यदा तस्य मार्गे गच्छतो लोकः पुत्राणां क्रीडतां काष्टकोणका बिले पतिता । ते चातीव पश्यन्त इतस्ततो धावन्ति । यममुनिना तामवलोक्य खण्डश्लोकः कृतः
अण्णत्थ किं पलोवह तुम्हे एत्थाणिबुड्डिया च्छिदे अच्छइ कोणिया | एकदा मण्डूकं भीतं पद्मिनीपत्रतिरोहितसर्पाभिमुखं गच्छन्तमालोक्य खण्डश्लोक: ः कृतः -
---
अम्हादो णत्थि भयं दीहादो दीसदे भयं तुम्ह ।
एतैस्त्रिभिः खण्डश्लोकैः स्वाध्यायवन्दनादिकं कुर्वन्विहरमाणो धर्म - नगरोद्याने कायोत्सर्गेण स्थितः । तमाकर्ण्य दीर्घ गर्दभौ शङ्कितो तं १२ मारयितुं रात्रौ गतौ तत्सृष्टस्थितौ । दीर्घस्तन्मारणार्थं पुनः पुनरसिमाकर्षति मुनिवधशङ्कितत्वान्न हन्ति । तथा गर्दभो ऽपि तस्मिन्प्रस्तावे मुनिना स्वाध्यायं गृह्णता प्रथमः खण्डश्लोकः पठितः । कड्ढसि पु -1 १५ तमाकर्ण्य गर्दभेन दीर्घो भणितः - लक्षितौ मुनिना । द्वितीयखण्डश्लोकमाकर्ण्य भणितं गर्दभेन - भो दीर्घं मुनिर्न राज्यार्थमागतः किंतु कोणिकां कथयितुमागतः । तृतीयश्लोक माकर्ण्य गर्दभेन १८ चिन्तितम् - दुष्टोऽयं दीर्घो मां हन्तुमिच्छति । मुनिः स्नेहान्मम बुद्धि दातुमागतः । ततो द्वावपि तौ मुनिं प्रणम्य धर्ममाकर्ण्य श्रावको जाती । यममुनिरपि च वैराग्यं गतः श्रमणत्वं विशिष्टं चारित्रं प्राप्य २१ सप्तद्धियुक्तो जातः ॥
१) पच्छसि २) खादिहु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org